Grammatical Sūtra: इडाया वा iḍāyā vā 
Individual Word Components: iḍāyāḥ vā Sūtra with anuvṛtti words: iḍāyāḥ vā padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), visarjanīyasya (8.3.34), kupvoḥ (8.3.37), saḥ (8.3.38), samāse (8.3.45), chandasi (8.3.49), ṣaṣṭhyāḥ (8.3.53), patiputrapṛṣṭhapārapadapayaspoṣeṣu (8.3.53) Type of Rule: vidhi Preceding adhikāra rule:8.3.4 (1anunāsikāt paro 'nusvāraḥ)
Description:
((sa)) is optionally substituted for the visarga of ((i āyāḥ)), before ((pati)) &c, (8.3.53.) in the Chhandas. Source: Aṣṭādhyāyī 2.0 [In the domain of Chándas 49 the substitute phoneme dental s 38] optionally (vā) replaces [padá 1.16 final 1.1.52 phoneme ḥ 34 arising from the sixth sUP triplet (Ṅas) 53 introduced after 3.1.2 the nominal stem 4.1.1] íḍā `oblation' [before 1.1.66 the nominal stema páti- `lord, master, husband', putrá- `son', pr̥ṣṭhá- `back', pārá- `across', padá- `place', páyas- `milk' and póṣa- `prosperity' 53 in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press. |
Commentaries:
Kāśikāvṛttī1: iḍāyāḥ ṣaṣthīvisarjanīyasya vā sakāra ādeśo bhavati patyādiṣu parataḥ chandasi v See More iḍāyāḥ ṣaṣthīvisarjanīyasya vā sakāra ādeśo bhavati patyādiṣu parataḥ chandasi viṣaye.
iḍāyaspatiḥ, iḍāyāḥ patiḥ. iḍāyāsuputraḥ , iḍāyāḥ putraḥ. iḍāyāspṛṣṭham, iḍāyāḥ
pṛṣṭham. iḍāyāspāram, iḍāyāḥ pāram. iḍāyaspadam, iḍāyāḥ padan. iḍāyāspayaḥ,
idāyāḥ payaḥ. iḍāyāspoṣam, iḍāyāḥ poṣam. Kāśikāvṛttī2: iḍāyā vā 8.3.54 iḍāyāḥ ṣaṣthīvisarjanīyasya vā sakāra ādeśo bhavati patyādiṣu p See More iḍāyā vā 8.3.54 iḍāyāḥ ṣaṣthīvisarjanīyasya vā sakāra ādeśo bhavati patyādiṣu parataḥ chandasi viṣaye. iḍāyaspatiḥ, iḍāyāḥ patiḥ. iḍāyāsuputraḥ , iḍāyāḥ putraḥ. iḍāyāspṛṣṭham, iḍāyāḥ pṛṣṭham. iḍāyāspāram, iḍāyāḥ pāram. iḍāyaspadam, iḍāyāḥ padan. iḍāyāspayaḥ, idāyāḥ payaḥ. iḍāyāspoṣam, iḍāyāḥ poṣam. Nyāsa2: iḍāyā vā. , 8.3.54 pūrveṇa nitye prāpte vikalpārthaṃ vacanam(). yadyevam(), vety See More iḍāyā vā. , 8.3.54 pūrveṇa nitye prāpte vikalpārthaṃ vacanam(). yadyevam(), vetyanarthakam(), ārambhasāmathryādeva vikalpenāyaṃ vidhirvijñāsyate? naitat(); asati vāgrahaṇe pūrvo vidhirbahulaṃ vijñāyeta; bahulagrahaṇasya prakṛtatvāt(). iha tu vāgrahaṇe pūrvo vidhirnityo vijñāyeteti nānarthakam()॥
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents |
Research Papers and Publications
|
| | |