Kāśikāvṛttī1:
pātau ca dhātau parataḥ pañcamīvisarjanīyasya bahulaṃ sakārādeśaḥ bhavati chanda
See More
pātau ca dhātau parataḥ pañcamīvisarjanīyasya bahulaṃ sakārādeśaḥ bhavati chandasi visaye.
divaspātu. rājñaspātu. na ca bhavati. pariṣadaḥ pātu.
Kāśikāvṛttī2:
pātau ca bahulam 8.3.52 pātau ca dhātau parataḥ pañcamīvisarjanīyasya bahulaṃ s
See More
pātau ca bahulam 8.3.52 pātau ca dhātau parataḥ pañcamīvisarjanīyasya bahulaṃ sakārādeśaḥ bhavati chandasi visaye. divaspātu. rājñaspātu. na ca bhavati. pariṣadaḥ pātu.
Nyāsa2:
pātau ca bahulam?. , 8.3.52 "divaspātu" iti. pāterloṭ(), tip(), "
See More
pātau ca bahulam?. , 8.3.52 "divaspātu" iti. pāterloṭ(), tip(), "eruḥ" 3.4.86 ityutvam(), adāditvācchapo luk()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents