Kāśikāvṛttī1:
chandasi ityeva. pañcamīvisarjanīyasya sakārādeśo bhavati parau parataḥ adhyarth
See More
chandasi ityeva. pañcamīvisarjanīyasya sakārādeśo bhavati parau parataḥ adhyarthe. divaspari
prathamaṃ jajñe. agnirhimavataspari. divaspari. nahaspari. pañcamāḥ iti kim? ahiriva
bhogaiḥ paryeti bāhum. parau iti kim? ebhyo vā etal lokebhyaḥ prajāpatiḥ samairayat.
adhyathe iti kim? divaspṛthivyāḥ paryeja udbhṛtam. atra pariḥ sarvatobhāve, adhyarthaḥ
uparibhāvaḥ.
Kāśikāvṛttī2:
pañcamyāḥ parāvadhyarthe 8.3.51 chandasi ityeva. pañcamīvisarjanīyasya sakārāde
See More
pañcamyāḥ parāvadhyarthe 8.3.51 chandasi ityeva. pañcamīvisarjanīyasya sakārādeśo bhavati parau parataḥ adhyarthe. divaspari prathamaṃ jajñe. agnirhimavataspari. divaspari. nahaspari. pañcamāḥ iti kim? ahiriva bhogaiḥ paryeti bāhum. parau iti kim? ebhyo vā etal lokebhyaḥ prajāpatiḥ samairayat. adhyathe iti kim? divaspṛthivyāḥ paryeja udbhṛtam. atra pariḥ sarvatobhāve, adhyarthaḥ uparibhāvaḥ.
Nyāsa2:
pañcamyāḥ parahāvadhyarthe. , 8.3.51 "adhyartham()" iti. pareridaṃ viś
See More
pañcamyāḥ parahāvadhyarthe. , 8.3.51 "adhyartham()" iti. pareridaṃ viśeṣaṇam(). "himavataspari" iti. himavata uparītyarthaḥ. pañcamī ca subbyatyayena ṣaṣṭhyāḥ sthāne veditavyā.
"divaḥ pṛthivyāḥ" ityādi. sarvatobhāve pariśabdo'tra vartate॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents