Kāśikāvṛttī1:
saṃskartā. saṃskartum. saṃskartavyam.
Kāśikāvṛttī2:
vakṣyati samaḥ suti 8.3.5 saṃskartā. saṃskartum. saṃskartavyam.
Nyāsa2:
samaḥ suṭi. , 8.3.5 "mo'nusvāraḥ" 8.3.23 ityanusvāre prāpte vacanam().
See More
samaḥ suṭi. , 8.3.5 "mo'nusvāraḥ" 8.3.23 ityanusvāre prāpte vacanam(). "sam̐skartā"["saṃskarteti"--nyāse, padamañjaryāṃ ca mudritaḥ pāṭhaḥ] ityādi. karoteḥ sampūrvāt? tṛjādayaḥ, "samparyupebhyaḥ karotau bhūṣaṇe" 6.1.132 (iti) suṭ(), samo makārasya "alo'ntasya" 1.1.51 ityanena rutve tataḥ pūrvasyānunāsikaḥ, rorvisarjanīyaḥ. tasya "vā śari" 8.3.36 iti vikalpena sakāre prāpte visarjanīye ca yathā nityaṃ sakāro bhavati, tathā vṛttau darśitam().
kathaṃ punarasmin? sūtre sakāro nirddiśyate? ityāha--"samaḥ ssuṭi" ityādi. yasmin? pakṣe vibhaktisakārasya visarjanīye kṛte "vā śari" (8.3.36) iti sakāro na kriyate, saṃ pakṣamāśrityedamuktam(); anyathā hi trisakārako'yaṃ nirdeśa iti vaktavyaṃ syāt(); trayāṇāṃ sakārāṇāṃ sannipātāt(). eko hi vibhaktisambandhī sakāraḥ, dvitīyastvādeśasambandhī, tṛtīyaḥ suṭasambandhī. yadā tu trisakāraṃ kṛtvā sūtraṃ paṭha()te, tadā dviśabdo'dhikasakāropalaṇārtho draṣṭavyaḥ. yadi tarhi sakāra ādeśo vidhīyate, "saṃskatrtā" ityatrānunāsiko na prāpnoti; yasmādatrātragrahaṇaṃ ruṇaiva saha sanniyogapratipattyarthamuktam(). rugrahaṇasyāsmin? prakaraṇe yadvidhīyate tadupalakṣaṇārthatvādadoṣaḥ. "ruṇā saha" iti. ruprakaraṇe yadvidhīyate tena sahetyarthaḥ. yadapi pūrvasmin? sūtre vṛtto "roḥ pūrvaḥ" ityuktam(), tatrāpi rugrahaṇasyāsmin? prakaraṇe yadvidhīyate tadupalakṣaṇārthaṃ veditavyam(); anyathā hi "saṃskartā" iti pakṣe'nusvāro na syāt()॥
Laghusiddhāntakaumudī1:
samo ruḥ suṭi.. Sū #90
Laghusiddhāntakaumudī2:
samaḥ suṭi 90, 8.3.5 samo ruḥ suṭi॥
Bālamanoramā1:
samaḥ suṭi. `sama' iti ṣaṣṭa\ufffdntam. `matuvaso ru sambuddhau' itya Sū #134
See More
samaḥ suṭi. `sama' iti ṣaṣṭa\ufffdntam. `matuvaso ru sambuddhau' ityataḥ
rugrahaṇamanuvartate. tadāha-samo ruriti. `ru' ityukāra it. alo'ntyasyeti.
`upatiṣṭhate' iti śeṣaḥ. sampūrvātkarotestṛci `samparibhyā karotau bhūṣaṇe' iti
suḍāgame sam-skarteti sthite masya rutvam. sar-skarteti sthite.
Bālamanoramā2:
samaḥ suṭi 134, 8.3.5 samaḥ suṭi. "sama" iti ṣaṣṭa()ntam. "matuva
See More
samaḥ suṭi 134, 8.3.5 samaḥ suṭi. "sama" iti ṣaṣṭa()ntam. "matuvaso ru sambuddhau" ityataḥ rugrahaṇamanuvartate. tadāha-samo ruriti. "ru" ityukāra it. alo'ntyasyeti. "upatiṣṭhate" iti śeṣaḥ. sampūrvātkarotestṛci "samparibhyā karotau bhūṣaṇe" iti suḍāgame sam-skarteti sthite masya rutvam. sar-skarteti sthite.
Tattvabodhinī1:
samaḥ suṭi. yadyapi mo'nusvāreṇa siddhaṃ, tathāpi
anunāsikatrisakārasidhdyartha Sū #108
See More
samaḥ suṭi. yadyapi mo'nusvāreṇa siddhaṃ, tathāpi
anunāsikatrisakārasidhdyarthamidam.
Tattvabodhinī2:
samaḥ suṭi 108, 8.3.5 samaḥ suṭi. yadyapi mo'nusvāreṇa siddhaṃ, tathāpi anunāsik
See More
samaḥ suṭi 108, 8.3.5 samaḥ suṭi. yadyapi mo'nusvāreṇa siddhaṃ, tathāpi anunāsikatrisakārasidhdyarthamidam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents