Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: समः सुटि samaḥ suṭi
Individual Word Components: samaḥ suṭi
Sūtra with anuvṛtti words: samaḥ suṭi padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), ru (8.3.1), anunāsikaḥ (8.3.2), pūrvasya (8.3.2), tu (8.3.2), vā (8.3.2)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.4 (1anunāsikāt paro 'nusvāraḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((ru)) is substituted for the ((m)) of ((sam)) (and thereby ((a)) or ((aA)) is substituted for ((a))) when the augment ((s)) follows, in a samhitâ. Source: Aṣṭādhyāyī 2.0

[The substitute phoneme rU 1 replaces the final phoneme 1.1.52 of the preverb] sám-° [before 1.1.66] the initial increment su̱Ṭ [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.1

Mahābhāṣya: With kind permission: Dr. George Cardona

1/21:sampuṅkānām satvam |*
2/21:sampuṅkānām satvam vaktavyam |
3/21:saṃskartā puṃskāmā kāṃs kān iti |
4/21:ruvidhau hi aniṣṭaprasaṅgaḥ | ruvidhau hi sati aniṣṭam prasajyeta |*
5/21:iha tāvat saṃskartā iti vā śari iti prasajyeta |
See More


Kielhorn/Abhyankar (III,424.11-416.8) Rohatak (V,432-434)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: saṃskartā. saṃskartum. saṃskartavyam.

Kāśikāvṛttī2: vakṣyati samaḥ suti 8.3.5 saṃskartā. saṃskartum. saṃskartavyam.

Nyāsa2: samaḥ suṭi. , 8.3.5 "mo'nusvāraḥ" 8.3.23 ityanusvāre prāpte vacanam().   See More

Laghusiddhāntakaumudī1: samo ruḥ suṭi.. Sū #90

Laghusiddhāntakaumudī2: samaḥ suṭi 90, 8.3.5 samo ruḥ suṭi

Bālamanoramā1: samaḥ suṭi. `sama' iti ṣaṣṭa\ufffdntam. `matuvaso ru sambuddhau' itya Sū #134   See More

Bālamanoramā2: samaḥ suṭi 134, 8.3.5 samaḥ suṭi. "sama" iti ṣaṣṭa()ntam. "matuva   See More

Tattvabodhinī1: samaḥ suṭi. yadyapi mo'nusvāreṇa siddhaṃ, tathāpi anunāsikatrisakārasidhdyartha Sū #108   See More

Tattvabodhinī2: samaḥ suṭi 108, 8.3.5 samaḥ suṭi. yadyapi mo'nusvāreṇa siddhaṃ, tathāpi anunāsik   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions