Kāśikāvṛttī1:
chandasi viṣaye visarjanīyasya vā sakārādeśoḥ bhavati kupvoḥ parataḥ, praśabdam
See More
chandasi viṣaye visarjanīyasya vā sakārādeśoḥ bhavati kupvoḥ parataḥ, praśabdam āmerditaṃ
ca varjayitvā. ayaḥpātram, ayaspātram. viśvataḥpātram, viśktaspātram.
uruṇaḥkāraḥ, uruṇaskāraḥ. aprāmreḍitayoḥ iti kim? agniḥ pravidvān. paruṣaḥ
paruṣaspari. sūryaraśmirharikeśaḥ purastāt, sa naḥ pāvaka ityevam ādiṣu sarve
viṣayaśchandasi vikalpyante iti satvaṃ na bhavati.
Kāśikāvṛttī2:
chandasi vā 'prā'mreḍitayoḥ 8.3.49 chandasi viṣaye visarjanīyasya vā sakārādeśo
See More
chandasi vā 'prā'mreḍitayoḥ 8.3.49 chandasi viṣaye visarjanīyasya vā sakārādeśoḥ bhavati kupvoḥ parataḥ, praśabdam āmerditaṃ ca varjayitvā. ayaḥpātram, ayaspātram. viśvataḥpātram, viśktaspātram. uruṇaḥkāraḥ, uruṇaskāraḥ. aprāmreḍitayoḥ iti kim? agniḥ pravidvān. paruṣaḥ paruṣaspari. sūryaraśmirharikeśaḥ purastāt, sa naḥ pāvaka ityevam ādiṣu sarve viṣayaśchandasi vikalpyante iti satvaṃ na bhavati.
Nyāsa2:
chandasi vā'prāmreḍitayoḥ. , 8.3.49 "ayaspātram()" iti ṣaṣṭhīsamāse kṛ
See More
chandasi vā'prāmreḍitayoḥ. , 8.3.49 "ayaspātram()" iti ṣaṣṭhīsamāse kṛte "ataḥ kṛkabhi" 8.3.46 ityādinā nitye ṣatve prāpte'nena vikalpo vidhīyate. evaṃ "vi()ātaspātram()" ityādāvapi yadi samāsaḥ, tadā prāpte. "uruṇaskāraḥ" ityatrāpyasamāsatvādevā prāpte. uruśabdāt? parasyāsmacchabdasya "bahuvacanasya vasnasau" 8.1.21 iti nasādeśaḥ, "naśca dhātusthoruṣubhyaḥ" 8.4.26 iti ṇatvam().
atheha "harikeśaḥ purastāt()" (ṝve.10.139.1), sa naḥ pāvaka (ṛ.ve.1.12.10) ityādau ca kasmānna bhavati? ityāha--"harikeśa" ityādi॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents