Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: नित्यं समासेऽनुत्तरपदस्थस्य nityaṃ samāse'nuttarapadasthasya
Individual Word Components: nityam samāse anuttarapadasthasya
Sūtra with anuvṛtti words: nityam samāse anuttarapadasthasya padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), visarjanīyasya (8.3.34), kupvoḥ (8.3.37), saḥ (8.3.38), ṣaḥ (8.3.39), isusoḥ (8.3.44)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.4 (1anunāsikāt paro 'nusvāraḥ)

Description:

The visarga of an ((is)) or ((us))-ending word, which is not preceded by any other word, is invariably changed to ((ṣ)) in a compound, when followed by a hard guttural or labial. Source: Aṣṭādhyāyī 2.0

[The substitute phoneme retroflex ṣ 39] necessarily (nítya-m) replaces [padá 1.16 final 1.1.52 ḥ 34 of a padá 1.16 ending in 1.1.72 °-is or °-us 44] in a compound (sam-ās-é), provided it is not (itself) a posterior member (án-uttara-pada-stha-sya) [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.34, 8.3.37, 8.3.38, 8.3.39, 8.3.44

Mahābhāṣya: With kind permission: Dr. George Cardona

1/29:anuttarapadasthasya iti kimartham |
2/29:paramasarpiḥkuṇḍikā |
3/29:atha idānīm anena mukte pūrveṇa ṣatvam vibhāṣā kasmāt na bhavati isusoḥ sāmarthye iti |
4/29:nānāpadārthayoḥ vartamānayoḥ khyāyate yadā yogaḥ |*
5/29:tasmin ṣatvam kāryam tat yuktam tat ca me na iha |
See More


Kielhorn/Abhyankar (III,435.20-436.24) Rohatak (V,460-462)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: isusoḥ iti vartate. samāsaviṣaye isusoḥ visarjanīyasua anuttarapadasthasya nitya   See More

Kāśikāvṛttī2: nityaṃ samāse 'nuttarapadasthasya 8.3.45 isusoḥ iti vartate. samāsaviṣaye isuso   See More

Nyāsa2: nityaṃ samāse'nuttarapadasthasya. , 8.3.45 "sapiṣkuṇḍikā" iti.aṣṭhīs   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions