Kāśikāvṛttī1:
ṣaḥ iti sambadhyate. isusityetayoḥ visarjanīyasya anyatarasyāṃ ṣakārādeśo bhavat
See More
ṣaḥ iti sambadhyate. isusityetayoḥ visarjanīyasya anyatarasyāṃ ṣakārādeśo bhavati
sāmarthye kupvoḥ parataḥ. sarpiṣkaroti, sarpiḥ karoti yajuskaroti, yajuḥ karoti.
sāmarthye iti kim? tiṣṭhatu sarpiḥ, piva tvamudakam. sāmarthyam iha vyapekṣā, na
punarekārthībhāvaḥ, ubhayaṃ vā.
Kāśikāvṛttī2:
isusoḥ sāmarthye 8.3.44 ṣaḥ iti sambadhyate. isusityetayoḥ visarjanīyasya anyat
See More
isusoḥ sāmarthye 8.3.44 ṣaḥ iti sambadhyate. isusityetayoḥ visarjanīyasya anyatarasyāṃ ṣakārādeśo bhavati sāmarthye kupvoḥ parataḥ. sarpiṣkaroti, sarpiḥ karoti yajuskaroti, yajuḥ karoti. sāmarthye iti kim? tiṣṭhatu sarpiḥ, piva tvamudakam. sāmarthyam iha vyapekṣā, na punarekārthībhāvaḥ, ubhayaṃ vā.
Nyāsa2:
isusoḥ samarthye. , 8.3.44 yadi "aciṃśucihusṛyicchādicchṛdibhya isiḥ"
See More
isusoḥ samarthye. , 8.3.44 yadi "aciṃśucihusṛyicchādicchṛdibhya isiḥ" (da.u.9-30), "janerusiḥ" (da.u.9-37) ityanuvatrtamāne "atiṃ()tapṛ()vapiyajitanidhānitapibhyo nit()" (da.u.9.39) ityeṣaṃ sapiṃ#ḥ, yajurādayaḥ śabdā isuspratyayāntā vyutpādyante--iti darśanam(), tataśca kenacidaprāpta eva ṣatve "kupvoḥ" 8.3.37 ityādinā jihvāmūlīyādiṣu prāpteṣvidaṃ vacanam(). atha "athādayo'vyutpannāni prātipadikāni" (pu.pa.vṛ.70) iti darśanam(). tato'prātyayavisarjanīyatvāt? "idudupadhasya cāpratyayasya" 8.3.41 iti nitye ṣatve prāpte'yamārambhaḥ. "sāmarthye sati" iti. kupvornimittatvenāśrayaṇāt? tadādinaiva śabdāntareṇa saha sāmathryaṃ veditavyam(). sarpiṣkarotītyatra sarpiḥ sādhanaṃ karotītyevaṃ sādhyāṃ kriyāmapekṣate, karotītyartho'pi[karotyartho'pi--karotyartho'pi--prāṃu.pāṭhaḥ] sādhyaḥ. sādhanaṃ sarpirityasti sāmathryam().
"tiṣṭatu sarpiḥ piba tvamudakam()" iti. atra sarpirityatra pibetyanena sāmathryaṃ nāsti. tathā hi--pibetye tadudukamapekṣate, sarpirityetattu tiṣṭatviti.
atha paramasapiḥkuṇḍiketyatra vibhāṣayā ṣatvaṃ samāse kasmānna bhavati? ityāha--"sāmathryamiha" ityādi. dāśabdo'pyarthe vatrtate; anekārthatvādavyayasya. "na punaḥ" ityasyaikārthībhāva ityanena, ubhaya ityenena ca sambandhaḥ. avadhāraṇaṃ cātra draṣṭavyam(); vyavacchedaphalakatvāt? sarvavākyānām(). tadayamatrārthaḥ--sāmathryamiha vyapekṣaivāśrayate, ubhayaṃ tu kathaṃ nāśrayituṃ yuktam(); na hi sāmānyaśabdāḥ prakaraṇādikamantareṇa viśeṣeṣvavatiṣṭhante, na ceha prakaraṇādikamasti tathāvidhaṃ kiñcidyena vyapekṣālakṣaṇameva sāmathrya grahītavyam()? naiṣaḥ doṣaḥ; "kāryakālaṃ saṃjñāparibhāṣam()" (vyā.pa.58) iti, iha "padasya" iti vatrtate, tatra padādhikārādeva samarthaparibhāṣāyā upasthānāt? sāmarthye labdhe yataḥ sāmathryagrahaṇaṃ kriyagate tasyedaṃ prayojanam()--iṣṭasāmathryasya parigraho yathā syāt(). iha ca vyapekṣālakṣaṇameveṣṭaṃ sāmathryamiti tadevāśrayituṃ yuktam(); naikārthībhāvaḥ, nāpyubhayamiti॥
Tattvabodhinī1:
vyapekṣāvirahe'pīti. `tiṣṭhatu sarpiṣkuṇḍikāmānāye'tyādāvityarthaḥ. Sū #128
Tattvabodhinī2:
isusoḥ sāmarthye 128, 8.3.44 vyapekṣāvirahe'pīti. "tiṣṭhatu sarpiṣkuṇḍikāmā
See More
isusoḥ sāmarthye 128, 8.3.44 vyapekṣāvirahe'pīti. "tiṣṭhatu sarpiṣkuṇḍikāmānāye"tyādāvityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents