Grammatical Sūtra: इदुदुपधस्य चाप्रत्ययस्य idudupadhasya cāpratyayasya
Individual Word Components: idudupadhasya ca apratyayasya Sūtra with anuvṛtti words: idudupadhasya ca apratyayasya padasya (8.1.16 ), pūrvatra (8.2.1 ), asiddham (8.2.1 ), saṁhitāyām (8.2.108 ), visarjanīyasya (8.3.34 ), kupvoḥ (8.3.37 ), saḥ (8.3.38 ), ṣaḥ (8.3.39 ) Type of Rule: vidhiPreceding adhikāra rule: 8.3.4 (1anunāsikāt paro 'nusvāraḥ)
Description:
((ṣ)) is substituted, before a hard guttural or a labial, for the visarga which is preceded by ((i)) or ((u)), and is not part of an affix. Source: Aṣṭādhyāyī 2.0
[The substitute phoneme retroflex ṣ 39 replaces padá 1.16 final 1.1.52 ḥ 34 of padá-s] other than affixes, containing phonemes short i(T) or u(T) as penultimate [before 1.1.66 velar or labial stops 37 in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Mahābhāṣya: With kind permission: Dr. George Cardona 1/12:idudupadhasya ca apratyayasya iti cet pummuhusoḥ pratiṣedhaḥ |* 2/12:idudupadhasya ca apratyayasya iti cet pummuhusoḥ pratiṣedhaḥ vaktavyaḥ |3/12:puṃskāmā muhuḥkāmaḥ iti | 4/12:vṛddhibhūtānām ṣatvam vaktavyam | 5/12:dauṣkulyam naiṣpuruṣyam | See More
1/12:idudupadhasya ca apratyayasya iti cet pummuhusoḥ pratiṣedhaḥ |* 2/12:idudupadhasya ca apratyayasya iti cet pummuhusoḥ pratiṣedhaḥ vaktavyaḥ | 3/12:puṃskāmā muhuḥkāmaḥ iti | 4/12:vṛddhibhūtānām ṣatvam vaktavyam | 5/12:dauṣkulyam naiṣpuruṣyam |6/12:plutānām tādau ca | plutānām tādau ca kupvoḥ ca iti vaktavyam |* 7/12:sarpi3ṣṭara | 8/12:barhī3ṣṭara ni3ṣkula du3ṣpuruṣa |9/12:na vā bahiraṅgalakṣaṇatvāt | na vā vaktavyam |* 10/12:kim kāraṇam | 11/12:bahirangalakṣaṇatvāt vṛddheḥ | 12/12:bahiraṅgalakṣaṇā vṛddhiḥ
1/9:iha kasmāt na bhavati | 2/9:pituḥ karoti | 3/9:mātuḥ karoti | 4/9:apratyayavisarjanīyasya iti ṣatvam prasajyeta | 5/9:apratyayavisarjanīyasya iti ucyate pratyayavisarjanīyaḥ ca ayam | 6/9:lupyate atra pratyayavisarjanīyaḥ rātsasya iti | 7/9:evam tarhi |8/9:bhrātuṣputragrahaṇam jñāpakam ekādeśanimittāt ṣatvapratiṣedhasya |* 9/9:yat ayam kaskādiṣu bhrātuṣputraśabdam paṭhati tat jñāpayati ācāryaḥ na ekādeśanimittāt ṣatvam bhavati iti
Collapse Kielhorn/Abhyankar (III,434.1-10) Rohatak (V,456-457) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : ikāropadhasya ukāropadhasya ca apratyayasya visarjanīyasya ṣakāra ādeśo bh av at i See More
ikāropadhasya ukāropadhasya ca apratyayasya visarjanīyasya ṣakāra ādeśo bhavati kupvoḥ parataḥ.
nirdurbahirāviścaturprādus. nis niṣkṛtam. niṣpītam. dus duṣkṛtam.
duṣpītam. vahis bahiṣkṛtam. bahiṣpītam. āvis āviṣkṛtam. āviṣpītam. catur
catuṣkṛtam. catuṣkapālam. catuṣkalam. catuṣkaṇṭakam. prādus prāduṣkṛtam.
prāudṣpītam. apratyayasya iti kim? agniḥ karoti. vāyuḥ karoti. mātuḥ karoti,
pituḥ karoti, atra rāt sasya 8-2-24 iti sakāralope kṛte rephasya yo visarjanīyaḥ,
tasya apratyayavisarjanīyatvāt ṣatvaṃ prāpnoti? kaskādiṣu tu mrātuṣputragrahaṇaṃ
jñāpakam ekādeśanimittatvāt ṣatvapratiṣedhasya. pummuhusoḥ pratiṣedho vaktavyaḥ.
puṃskāmā. muhu\u1e96 kāmā. naiṣkulyam. dauṣkulyam. dauṣpuruṣyam.
ni3ṣkulam. du3ṣkulam. du3ṣpuruṣaḥ. bahiraṅgalakṣaṇayor vṛddhiplutayorasiddhatvāt
ṣatvaṃ pravartate.
Kāśikāvṛttī2 : idudupadhasya ca apratyayasya 8.3.41 ikāropadhasya ukāropadhasya ca apr at ya ya sy See More
idudupadhasya ca apratyayasya 8.3.41 ikāropadhasya ukāropadhasya ca apratyayasya visarjanīyasya ṣakāra ādeśo bhavati kupvoḥ parataḥ. nirdurbahirāviścaturprādus. nis niṣkṛtam. niṣpītam. dus duṣkṛtam. duṣpītam. vahis bahiṣkṛtam. bahiṣpītam. āvis āviṣkṛtam. āviṣpītam. catur catuṣkṛtam. catuṣkapālam. catuṣkalam. catuṣkaṇṭakam. prādus prāduṣkṛtam. prāudṣpītam. apratyayasya iti kim? agniḥ karoti. vāyuḥ karoti. mātuḥ karoti, pituḥ karoti, atra rāt sasya 8.2.24 iti sakāralope kṛte rephasya yo visarjanīyaḥ, tasya apratyayavisarjanīyatvāt ṣatvaṃ prāpnoti? kaskādiṣu tu mrātuṣputragrahaṇaṃ jñāpakam ekādeśanimittatvāt ṣatvapratiṣedhasya. pummuhusoḥ pratiṣedho vaktavyaḥ. puṃskāmā. muhuẖ kāmā. naiṣkulyam. dauṣkulyam. dauṣpuruṣyam. ni3ṣkulam. du3ṣkulam. du3ṣpuruṣaḥ. bahiraṅgalakṣaṇayor vṛddhiplutayorasiddhatvāt ṣatvaṃ pravartate.
Nyāsa2 : idudupadhasya cāpratyayasya. , 8.3.41 icca ucca tau iduttau. ikārokārāyu pa dh e ya See More
idudupadhasya cāpratyayasya. , 8.3.41 icca ucca tau iduttau. ikārokārāyupadhe yasya sa tathektaḥ. "nidurvahiḥ" ityādi. sambhavadarśanārthametat(), na parigaṇanam(); vayāvarttyābhāvāt(). "mātuḥ karoti, pituḥ karoti" iti. atra yathā na bhavati tathā vakṣyati. "puṃskāmā, muhuḥkāmā" iti. atrāpi yathā na bhavati tathā vakṣyati. "catuṣkapālam(), catuṣkaṣṭakam()" iti. catuḥśabdasya kapālakaṇṭakaśabdābhyāṃ bahuvrīhiḥ, samāhāre dvigurvā. "akārāntottarapado ["padadviguḥ"--prāṃu.pāṭhe] dviguḥ striyāṃ bhāṣyate" (vā.156) iti strīliṅgatā na bhavati; "pātrādīnāṃ pratiṣedhaḥ" (vā.159) iti vacanāt(). "mātuḥ karoti, pituḥ karoti" iti deśyam(). mātupitṛśabdābhyāṃ ṣaṣṭha()ekavacanam(); "ṛta ut()" 6.1.107 ityuttvamekādeśaḥ, raparatvam(), "rātsasya" 8.2.24 iti salopaḥ, rephasya visarjanīyaḥ. sa ca rephasyāpratyayatvāt? pratyayavisarjanīyo na bhavati, ataḥ ṣatvaṃ prāpnoti. tatkasmānna bhavati? ityāha--"kaskādiṣu" ityādi. parohāraḥ. ekādeśaścāso nimitt? ceti karmadhārayaḥ. yadyekādeśādiṇo nimittabhūtāt? ṣatvaṃ syāt(), kaskādiṣu bhrātuṣputraśabdasya grahaṇaṃ na kuryāt(); anenaiva siddhatvāt(), kṛtaṃ ca, etadeva jñāpayati--eka#ādeśanimittāt ṣatvaṃ na bhavatīti.
"pummuhusāḥ" ityādi. vaktavya iti vyākhyeya ityarthaḥ. tatredaṃ vyākhyānam()--uttara 8.3.42 sūtre'nyatarasyāṃgrahaṇamubhayoryogayoḥ śeṣabhūtaṃ vijñāyeta. sā vyavasthitavibhāṣā, tena puṃmuhusorna bhavati. anyeṣāṃ tu nityameva bhaviṣyati. pumityasya prahaṇaṃ rutvādeśapakṣamāśritya kṛtam(). sakārādeśapakṣe hi visarjanīyābhāvāt? pratiṣedhasarjanīya" 8.3.34 iti sakāraḥ. jihvāmūlīyastu yathā na bhavati tathā pūrvameva pratipāditam(). "muhukāmā" iti. ṣatve pratiṣiddhe jihvāmūlīyo bhavati. kvacit? "muhuskāmā" iti. sakāraḥ paṭha()te. tatra yathā puṃskāmetyatra jihvāmūlīyābhāvaḥ prākpratapāditastathehāpi pratipādyaḥ. "naiṣkusyam(), dauṣpurudhyam()" iti brāāhṛṇāditvāt? ṣyañi kṛte tannimittāyāṃ ca vṛddhāvidudupadhatvābhāvāt? ṣatvaṃ na prāpnoti. "niśṣkulam(), duśṣpuruṣaḥ" ityatrāpi "guroranutaḥ" 8.2.86 ityādinā plute vihite naiva tatprāpnoti, idudupadhatvābhāvāditi yo deśayet(), taṃ pratyāha--"naiṣkulyam()" ityādi. vuddhe stāvadvahiraṅgatvaṃ taddhitāpekṣatvāt(), taddhito bhavādyarthāpekṣatvādvahiraṅgaḥ. tena tadāśritā'pi vṛddhirvahiraṅgā bhavata#i. pluto'pi dūraddhūtāvāvarthe vākyasya vidhīyamānatvādvihiraṅgaḥ, ṣatvaṃ tu varṇasya padasambāndhino didhīyata itayalpāpekṣītyantaraṅgam(). tenāntaraṅge ṣatve katrtavye vṛddhiplutayorthahiraṅgayorasiddhatvāt? pradatrtata eva ṣatvam(). [ayaṃ bhāhagaḥ kāṃu.pāṭhe nāsti] taparakaraṇamāśīḥ karoti, goḥ karoti, dhūḥ karotītyatra mā bhūdityevamartham()॥ [ayaṃ bhāhagaḥ kāṃu.pāṭhe nāsti]
"idudupadhasya" ityādinā dvistriścaturiti grahaṇaṃ pratyācaṣṭe. etaddhi evamarthaṃ kriyate--dvirādīnāmeva visarjanīyasya ṣatvaṃ yathā syāt(), pañcakṛtvaḥ karotītyatra mā bhūditi. nanu ca "idudupaśrasya" 8.3.41 ityasminnanuvatrtamāne kṛtvo'rtho vivayo yasaya padasya tasya yo visarjanīya ityevaṃ kṛtvo'rthaviṣayeṇa padena visarjanīyo yadā viśeṣyate, tadānyasya na prāpnoti; dvirāderanyasyedudupadhasya kṛtvo'rthavṛtteḥ padasyāsambhavāt(). tasmādantareṇāpi dvirādīnāṃ grahaṇam(), teṣāmeva hi visarjanīyasya ṣatvaṃ bhaviṣyati. dvistriścaturiti śakyamakartum().
"kṛtvasujarthe ṣatvaṃ brāvīti kasmāt()" iti. asmin? ṣatvaviklapavidhāne hetuṃ kṛtvo'rthavacanasya pṛcchati. kasmāt? "kṛtvo'rthe" ityevamuktvemaṃ ṣatvavikalpaṃ brāvīti? kiṃ tat? prayojanaṃ yato hetoriha ṣatvavikalpavidhau kṛtvo'rthagrahaṇaṃ karotītyarthaḥ. atra vakṣyamāṇa evābhiprāyaḥ. ato hetumāha--"catuṣkapāle" ityādi. asati kṛtvo'rthagrahaṇe catuśkapāle'pi vibhāṣā ṣatvaṃ syāt(), nityaṃ coṣyate. tasmādatra vibhāṣā ṣatvaṃ mā bhūdityevamarthaṃ kṛtvo'rtha ityucyate. yenābhiprāyeṇa paraṃ pṛṣṭavān(), tamāviṣkarttumāha--"nanu siddhaṃ tatra pūrveṇa" iti. nānvityabhyupagame. etadanena darśayati--bhavatvanena ṣatvaṃ vibhāṣā, tathāpu pūrvasūtreṇa nityaṃ bhaviṣyati ṣatvamasya śravaṇam(); yasmādyadāpyanena ṣatvaṃ na bhavati tadāpi pūrvasūtreṇa "idudupadhasya cāpratyayasya" 8.3.41 ityanena catuṣkapāle siddhaṃ ṣatvamiti.
"siddhe hrayaṃ vidhatte" iti. siddhe prāpta ityarthaḥ. etadācaṣṭe--"idudupadhasya" ityādinā nitye ṣatve prāpta imaṃ ṣatvavikalpaṃ vidadhāta. nāprāpte tasmādyena nāprāptinyāyena (vyā.pa.49) tasyāyaṃ bādhakaḥ syāditi. tadanena yaduktam()--"siddhaṃ tatra pūrveṇa" iti, tannirākṛtam(). tasmādvibhāṣānivṛttyartha kṛtvo'rthagrahaṇam(). syādetat()--kṛtvo'rthavivakṣāyāṃ suci kṛte tasya yadā visarjanīyaḥ kriyate tadā pūrveṇa na prāpnoti, apratyayasyeti 8.3.41 pratiṣedhāt(); tapaśca "siddhe hrayaṃ vidhatte" iti yattannopapadyate, tatkuto hranena vikalpena nityaṃ ṣatvaṃ bādhyeta? ityāha--"yadāpi kṛtvo'rthe" ityādi. catuḥśabdo vatrtata iti śeṣaḥ. asya ca "siddhe hraṃ didhatte caturaḥ ṣatvam()" ityanena prakṛtena sambandhaḥ. asyārthaḥ--etaduktaṃ bhavani, na kevalaṃ yadā kṛtvo'rthavṛttiścatuḥśabdastadā pūrveṇa prāpte satīmaṃ ṣatvavikalpaṃ vidhatte, api tu yadā kṛtvo'rthastadāpīti. atraivopapattimāha--"lupte kṛtvo'rthoye" ityādi. ityādi. hiśabdo hetau. kṛtvo'rthe bhavaḥ kṛtvo'rthīyaḥ,ka suca, gahāditvācchaḥ. yasmāt? "rātsasya" (8.2.24) iti lupte kṛtvo'rthīye rephasyāpratyasya visarjanīyo bhavati tasmāt? kṛtvo'rthe'pi pūrveṇa nitye ṣatve prāpta imaṃ ṣatvavikalpaṃ vidhatate. tataśca sarvetra kṛtvo'rthe'pyakṛtvo'rthe'pi nāprāte pūrveṇa ṣatve vikalpa ārabhyata iti tasya bādhaka eva syāt(). evañcāsati kṛtvo'rthagrahaṇe catuṣkapāle vibhāṣā ṣatvaṃ prasajyeta. tasmāt? tannivṛttyarthaṃ kṛtvo'rthagrahaṇamiti ["iti" nāsti--prāṃu.pāṭhaḥ] sthitametat().
"evam()" ityādi. yadi kṛtvo'rthagrahaṇaṃ kriyate, evaṃ tarhi tasmin? sati kimidānīṃ dvistriścaturityanena kāryam()? na kiñcita; vyāvarttyabhāvāt(). tasmānna katrtavyamidamittyevābhiprāyaḥ.[medetyabhiprāyaḥ--prāṃu.pāṭhaḥ] syādetat()--asatyasmin? pañcakṛtvaḥ karotītyādāvapi vibhāṣā ṣatvaṃ syāt(), atastannivṛttiranena kriyate iti? ata āha--"anyo hi" ityādi. "idudupadhasya" 8.3.41 ityanuvatrtate, "kṛtvo'rthe" iti cocyate, na ca dvirādibhyo'nya idudupadhaḥ kṛtvo'rthe vatrtate; tasmāt? sāmathryādeṣāmeva bhaviṣyati, nānyeṣāmityanarthakaṃ dvirādīnāṃ grahaṇam().
"akriyamāṇe" ityādinā asati hi dvirādigrahaṇe yo doṣastaṃ darśayati. yadi dvirādigrahaṇaṃ na kriyeta, tadā visarjanīyasya prakṛtasvātsa eva kṛtvo'rthagrahaṇena viśeṣyate--kṛtvo'rthe yo vatrtate visarjanīya iti. kaḥ punarevaṃ sati doṣaḥ syāt()? ityata āha--"caturo na sidhyati" iti. "tathā" iti. tathaivaṃ kṛtvo'rthagrahaṇena visarjanīye viśeṣyamāṇe catuḥśabdasya vibhāṣā ṣatvaṃ na sidhyati. kiṃ kāraṇaṃ na sidhyati? ityata āha--"rephasya" ityādi. hiśabdo hetau, yasmāccaturaḥ "rātsasya" 8.2.24 iti sucaḥ sakāre lupte prakṛtyavayavasya rephasya visarjanīyaḥ, tasmānna sidhyati. na hrasau visarjanīyaḥ kṛtvo'rthe vatrtate.
atha kriyamāṇe'pi tasmin? kasmādeva dovo na bhavati? ityata āha--"tasmān()" ityādi. tasmin? dvistriścaturityeta()smastūpādoyamāne kṛtvorthagrahaṇaṃ catuḥśadasya viśeṣaṇaṃ nyāyaṃ bhavati. tathā hi--tasya śrutatvāt? sa eva viśeṣyate, kṛtvo'rtha yo vatrtate catuḥśabda iti. lupte'pi kṛtvo'rthīye catuḥśabdaḥ kṛtvo'rthe vatrtata iti na bhavati dvirādigrahaṇe kriyamāṇe'pi doṣaḥ. tasmād()dvirādigrahaṇaṃ katrtavyam()--kṛtvo'rthagrahaṇaṃ tasya viśeṣaṇaṃ yathā syāt(). etadapi na bhavati tasya prayojanamiti darśayannāha--"prakṛtaṃ padaṃ tadantam()" iti. tadantaṃ visarjanīyāntam(). ataḥ "tasyāpi tadviśeṣaṇaṃ nyāyyam()" upapattimāha--tadantatvaṃ tu padasya visarjanīyena viśeṣyatvāllabhyate. apiśabdo'vadhāraṇe. tasyaivetyarthaḥ. kuta etat()? vyāptinyāyāt(). visarjanīye hi viśeṣyamāṇe caturo na sidhyati, pade tu viśeṣyamāṇe sarvatra bhavati. tasmāt? tadeva viśeṣayiṣyāmaḥ--kṛtvo'rthe yadvatrtate padamiti. pade viśeṣyamāṇe caturaḥ ṣatvaṃ sidhyatyeva. lupte'pi kṛtvo'rthīye caturityetatpadaṃ kṛtvo'rthe vatrtata iti. tasmānnārtho dviradigrahaṇeneti ślokavātrtakakārema pratyākhyātaṃ dvirādigrahaṇam().
sūtrakārasya tvayamabhiprāyaḥ--visarjanīyasya kāryitvāt? padena viśeṣyamāṇatvācca prādhānyam(). tatrāsati dvirādigrahaṇe prādhānyādavisarjanīya eva kṛtvo'rthagrahaṇena viśeṣyata ti. ta()smastu sati tadupādānasāmathryāt? sākṣāt? kṣutatvācca dvirādereva padasyaitadviśeṣaṇam(), na tu svaritatvādanumitasya visarjanīyasaya. tasmādyuktaṃ dvirādigrahaṇaṃ karttumiti.
"evaṃ tu" ityādinā granthena dvistriścatugrrahaṇaṃ sūtrakāramatena sthāpayati. "pūrveṇa" iti. "idudupadhasya" 8.3.41 ityādinā. tatraitat? syāt()--"idudupadhasya" ityasyāvakāśaḥ--niṣkṛtam(), duṣkṛtamiti; asyāvakāśaḥ--dviṣkarotītyādau; catuṣkarotītyatra paratvāt? pūrvavidhiṃ bādhitvā'yameva vikalpo bhaviṣyati? ityata āha--"pūrvatrāsiddhe" ityādi. kiṃ kāraṇaṃ nāstīti? ata āha--"abhāvāduttarasya" iti॥
Tattvabodhinī1 : idudupadhasya. iduditi kim ?, gīḥ karoti. pūḥ karoti. iha `idutau upadh e ya sy a
Sū #126 See More
idudupadhasya. iduditi kim ?, gīḥ karoti. pūḥ karoti. iha `idutau upadhe yasya
samudāyasya tasyāvayavo yo visarga' iti vaiyadhikaraṇyena sambandhaḥ. `apratyayasye'ti tu
`apratyayo yo visarga' iti sambadhyate. sambhavati sāmānādhikaraṇye
vaiyadhikaraṇyasyā'nyāyyatvāt. na ca visargasya pratyayatvamaprasiddhamiti vācyam,
`agniḥ karotī'tyādau sthānivadbhāvena tatprasiddheḥ. na cātideśaṃ prati tripādyā
asiddhatvaṃ śaṅkyam, `apratyayasye'ti niṣedhenaiva siddhativajñāpanāt. ataeva
`agni'rityādau rorvisargaḥ sidhyati. anyathā'padāntatvānna syāt.
visargavidhistu `puna'rityādau caritārthaḥ. jñāpakaṃ ca viśeṣāpekṣam. tena `acaḥ
parismin-' iti trāpādyāṃ na pravartate. evaṃ ca `pūrvatrāsiddhīye na
sthāniva'diti siddhānta uktayuktimūlako na tu vācanika iti manoramāyāṃ sthitam.
\r\natra vadanti-`apratyayasye'tyatra pratyayasya yo visarjanīyo na bhavatītyādyartha
eva ākāre sthita iti `apratyayo yo visarga' iti sāmānādhikaraṇyenānvayo na yuktaḥ.
`sarpiṣkarotī'tyatra `isusoḥ sāmarthye' iti vaikalpikaśatvapravṛttāvapi `tiṣṭhatu
sarpiḥ pibatvamudaka'mityatra `idudupadhasye'tyanena nityaṃ ṣatvaprasaṅgāt. na
cākaramate'pyuṇāadīnāmavyutpattyāśrayaṇe tathā svīkārādiṣṭāpattiriti vācyam,
vyutpattyāśrayaṇe doṣatādavasthyāt. `isuso'rityatra `sarpiṣkarotī'tyudāharaṇena
vyutpattipakṣasyaiva vārtikakāreṇa svīkṛtatvānumānāt. anyathā
`idudupadhasye'tyanenaiva vyutpattyavyutpattipakṣabhedena
ṣatvavikalpasiddhestadudāharaṇasyā'saṅgatiprasaṅgāt. kiṃca `tiṣṭhatu sarpi'rityādau
`idudupadhasye'ti ṣatvasyeṣṭatve-`kaskādiṣu sarpiṣkuṇḍikāśabdo'samāse
vyapekṣāvirahe'pi ṣatvārthaḥ'-iti svamūlagranthavirodha iti. atra kecit,
`idubhdyāmapratyayasye'ti vaktavye `idudupadhasye'tigrahaṇaṃ nityaṃ ya
#idudupadhastasyaiva visargasya ṣatvaṃ yathā syāt, `kavibhiḥ kṛta'mityādau mā
bhūdityevamartham. bhiso visargasya hi nityamidudupadhatvaṃ nāsti' `rāmai'rityādau
tadabhāvāditi, tanna; `agniḥ karotī'ti niṣedhādāhāraṇasyā'sāṅgatyāpatteḥ. `deva'
ityādāvakāropadhatvāt. `priyacatvā' ityādāvākāropadhatvena `catuṣkapāla' ityādau
ṣatvānāpatteśceti yatkiñcidetat. anye tu-`pratyayasya yo visarjanīyo na
bhavatī'tyādivyākhyāne tūktodāharaṇe
ṣatvasyā'pravṛtterupadhasyetyetatsutyajamityāhuḥ. syādetat. `apratyayagrahaṇameva-
-sthānivatsūtraṃ prati tripādī siddhetyatra jñāpaka'mityuktam. tadidaṃ
vaiyadhikaraṇyenānvayamabhyupagacchatāṃ na sidhyet. atrāhuḥ–`na mu ne' ityatra `ne'ti
yogaṃ vibhajya `sthānivatsūtraṃ prati tripādī nāsiddhe'ti vyākhyāyate.
`pratyayaḥ', paraśce'tyādinirdeśāścehānukūlāḥ. yogavibhāgasyeṣṭasiddhyarthatvāta.
`acaḥ parasmin–' iti sūtraṃ prati tvasiddhaiva. tataśca `pūrvatrāsiddhe na
sthāniva'diti siddhānto yuktimūlaka ityādi sarvaṃ saṅgacchata iti. `apratyayo yo
visarga' iti sāmānādhikaraṇyapakṣe `mātuḥ kṛpe'tyādau `idudupadhasye'ti
ṣatvamāśaṅkyāha–ekādeśaśāstranimitta kasyeti. `mātu'rityatra hi `ṛta ut' iti
ekādeśaśāstraṃ visargaṃ prati paramparayā prayojakam. ākare tu `ekādeśanimittā'diti
pracuraḥ pāṭhaḥ. tatra ekādeśaḥ–ekādeśaśāstraṃ, tannimittaṃ yasya ukārasya
tasmādityarthaḥ. nanvevam `apratyayasye'tyatra sāmānādhikaraṇyapakṣo'pyākarasaṃmata iti
cedatrāhuḥ, `pratyekaṃ saṃyogasaṃjñe'ti pakṣa ākarasaṃmato'pi yathā
niṣprayojanastathāyamapi. vaiyadhikaraṇyapakṣastvāvaśyaka-eva. anyathā `tiṣṭhatu sarpiḥ piba
tvamudaka'mityādyasidhdyāpatteritiṃ. bhrātuṣputraśabdasya pāṭhāditi. naca
`ṣatvatukorasiddhaḥ' ityekādeśaśāstrasyā'siddhatvātṣatvā'prāptau vidhyartha eva
tatra pāṭho na jñāpanārthaṃ iti vācyam, `ṣatve tuki caṃkartavye padāntapadādyoḥ
satorevaikādeśo'siddha' iti siddhāntāt. anyathā `śakahūṣvi'tyatrāpi ṣatvaṃ na
syāt. śakān hvayantītyatra `ādeca upadeśe' ityātve kvipi saṃprasāraṇe kṛte
`saṃprasāraṇācce'ti pūrvarūpaikādeśe ca `halaḥ'iti dīrghaḥ. bhavati hi `ko'sicat'
`so'sica'dityādau padāntapadādyorādeśaḥ. tena tatra ṣatvaniṣedhaḥ sidhyati, na tu
`śakahūṣvi'tyatra. evaṃ ca `bhrātuṣputra' ityatrāpi
`ṣatvatuko'rityekādeśaśāstramasiddhaṃ na bhavatītyuktaṃ na jñāpakaṃ susthameva.
nanūktajñāpakāt `śakahūṣvi'tyatrāpi `mātuḥ kṛpe'tyatreva ṣatvaṃ na syāt. maivam.
tulyajātīyasya jñāpakatvāt. kaśca tulyajātīyaḥ, yaḥ kupvoriti dik.
Tattvabodhinī2 : idudupadhasya cā'pratyayasya 126, 8.3.41 idudupadhasya. iduditi kim?, gī ḥ ka ro ti See More
idudupadhasya cā'pratyayasya 126, 8.3.41 idudupadhasya. iduditi kim?, gīḥ karoti. pūḥ karoti. iha "idutau upadhe yasya samudāyasya tasyāvayavo yo visarga" iti vaiyadhikaraṇyena sambandhaḥ. "apratyayasye"ti tu "apratyayo yo visarga" iti sambadhyate. sambhavati sāmānādhikaraṇye vaiyadhikaraṇyasyā'nyāyyatvāt. na ca visargasya pratyayatvamaprasiddhamiti vācyam, "agniḥ karotī"tyādau sthānivadbhāvena tatprasiddheḥ. na cātideśaṃ prati tripādyā asiddhatvaṃ śaṅkyam, "apratyayasye"ti niṣedhenaiva siddhativajñāpanāt. ataeva "agni"rityādau rorvisargaḥ sidhyati. anyathā'padāntatvānna syāt. visargavidhistu "puna"rityādau caritārthaḥ. jñāpakaṃ ca viśeṣāpekṣam. tena "acaḥ parismin-" iti trāpādyāṃ na pravartate. evaṃ ca "pūrvatrāsiddhīye na sthāniva"diti siddhānta uktayuktimūlako na tu vācanika iti manoramāyāṃ sthitam. atra vadanti-"apratyayasye"tyatra pratyayasya yo visarjanīyo na bhavatītyādyartha eva ākāre sthita iti "apratyayo yo visarga" iti sāmānādhikaraṇyenānvayo na yuktaḥ. "sarpiṣkarotī"tyatra "isusoḥ sāmarthye" iti vaikalpikaśatvapravṛttāvapi "tiṣṭhatu sarpiḥ pibatvamudaka"mityatra "idudupadhasye"tyanena nityaṃ ṣatvaprasaṅgāt. na cākaramate'pyuṇāadīnāmavyutpattyāśrayaṇe tathā svīkārādiṣṭāpattiriti vācyam, vyutpattyāśrayaṇe doṣatādavasthyāt. "isuso"rityatra "sarpiṣkarotī"tyudāharaṇena vyutpattipakṣasyaiva vārtikakāreṇa svīkṛtatvānumānāt. anyathā "idudupadhasye"tyanenaiva vyutpattyavyutpattipakṣabhedena ṣatvavikalpasiddhestadudāharaṇasyā'saṅgatiprasaṅgāt. kiṃca "tiṣṭhatu sarpi"rityādau "idudupadhasye"ti ṣatvasyeṣṭatve-"kaskādiṣu sarpiṣkuṇḍikāśabdo'samāse vyapekṣāvirahe'pi ṣatvārthaḥ"-iti svamūlagranthavirodha iti. atra kecit, "idubhdyāmapratyayasye"ti vaktavye "idudupadhasye"tigrahaṇaṃ nityaṃ ya #idudupadhastasyaiva visargasya ṣatvaṃ yathā syāt, "kavibhiḥ kṛta"mityādau mā bhūdityevamartham. bhiso visargasya hi nityamidudupadhatvaṃ nāsti" "rāmai"rityādau tadabhāvāditi, tanna; "agniḥ karotī"ti niṣedhādāhāraṇasyā'sāṅgatyāpatteḥ. "deva" ityādāvakāropadhatvāt. "priyacatvā" ityādāvākāropadhatvena "catuṣkapāla" ityādau ṣatvānāpatteśceti yatkiñcidetat. anye tu-"pratyayasya yo visarjanīyo na bhavatī"tyādivyākhyāne tūktodāharaṇe ṣatvasyā'pravṛtterupadhasyetyetatsutyajamityāhuḥ. syādetat. "apratyayagrahaṇameva--sthānivatsūtraṃ prati tripādī siddhetyatra jñāpaka"mityuktam. tadidaṃ vaiyadhikaraṇyenānvayamabhyupagacchatāṃ na sidhyet. atrāhuḥ--"na mu ne" ityatra "ne"ti yogaṃ vibhajya "sthānivatsūtraṃ prati tripādī nāsiddhe"ti vyākhyāyate. "pratyayaḥ", paraśce"tyādinirdeśāścehānukūlāḥ. yogavibhāgasyeṣṭasiddhyarthatvāta. "acaḥ parasmin--" iti sūtraṃ prati tvasiddhaiva. tataśca "pūrvatrāsiddhe na sthāniva"diti siddhānto yuktimūlaka ityādi sarvaṃ saṅgacchata iti. "apratyayo yo visarga" iti sāmānādhikaraṇyapakṣe "mātuḥ kṛpe"tyādau "idudupadhasye"ti ṣatvamāśaṅkyāha--ekādeśaśāstranimitta kasyeti. "mātu"rityatra hi "ṛta ut" iti ekādeśaśāstraṃ visargaṃ prati paramparayā prayojakam. ākare tu "ekādeśanimittā"diti pracuraḥ pāṭhaḥ. tatra ekādeśaḥ--ekādeśaśāstraṃ, tannimittaṃ yasya ukārasya tasmādityarthaḥ. nanvevam "apratyayasye"tyatra sāmānādhikaraṇyapakṣo'pyākarasaṃmata iti cedatrāhuḥ, "pratyekaṃ saṃyogasaṃjñe"ti pakṣa ākarasaṃmato'pi yathā niṣprayojanastathāyamapi. vaiyadhikaraṇyapakṣastvāvaśyaka-eva. anyathā "tiṣṭhatu sarpiḥ piba tvamudaka"mityādyasidhdyāpatteritiṃ. bhrātuṣputraśabdasya pāṭhāditi. naca "ṣatvatukorasiddhaḥ" ityekādeśaśāstrasyā'siddhatvātṣatvā'prāptau vidhyartha eva tatra pāṭho na jñāpanārthaṃ iti vācyam, "ṣatve tuki caṃkartavye padāntapadādyoḥ satorevaikādeśo'siddha" iti siddhāntāt. anyathā "śakahūṣvi"tyatrāpi ṣatvaṃ na syāt. śakān hvayantītyatra "ādeca upadeśe" ityātve kvipi saṃprasāraṇe kṛte "saṃprasāraṇācce"ti pūrvarūpaikādeśe ca "halaḥ"iti dīrghaḥ. bhavati hi "ko'sicat" "so'sica"dityādau padāntapadādyorādeśaḥ. tena tatra ṣatvaniṣedhaḥ sidhyati, na tu "śakahūṣvi"tyatra. evaṃ ca "bhrātuṣputra" ityatrāpi "ṣatvatuko"rityekādeśaśāstramasiddhaṃ na bhavatītyuktaṃ na jñāpakaṃ susthameva. nanūktajñāpakāt "śakahūṣvi"tyatrāpi "mātuḥ kṛpe"tyatreva ṣatvaṃ na syāt. maivam. tulyajātīyasya jñāpakatvāt. kaśca tulyajātīyaḥ, yaḥ kupvoriti dik.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications