Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: इदुदुपधस्य चाप्रत्ययस्य idudupadhasya cāpratyayasya
Individual Word Components: idudupadhasya ca apratyayasya
Sūtra with anuvṛtti words: idudupadhasya ca apratyayasya padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), visarjanīyasya (8.3.34), kupvoḥ (8.3.37), saḥ (8.3.38), ṣaḥ (8.3.39)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.4 (1anunāsikāt paro 'nusvāraḥ)

Description:

((ṣ)) is substituted, before a hard guttural or a labial, for the visarga which is preceded by ((i)) or ((u)), and is not part of an affix. Source: Aṣṭādhyāyī 2.0

[The substitute phoneme retroflex ṣ 39 replaces padá 1.16 final 1.1.52 ḥ 34 of padá-s] other than affixes, containing phonemes short i(T) or u(T) as penultimate [before 1.1.66 velar or labial stops 37 in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.34, 8.3.37, 8.3.38, 8.3.39

Mahābhāṣya: With kind permission: Dr. George Cardona

1/12:idudupadhasya ca apratyayasya iti cet pummuhusoḥ pratiṣedhaḥ |*
2/12:idudupadhasya ca apratyayasya iti cet pummuhusoḥ pratiṣedhaḥ vaktavyaḥ |
3/12:puṃskāmā muhuḥkāmaḥ iti |
4/12:vṛddhibhūtānām ṣatvam vaktavyam |
5/12:dauṣkulyam naiṣpuruṣyam |
See More


Kielhorn/Abhyankar (III,434.1-10) Rohatak (V,456-457)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ikāropadhasya ukāropadhasya ca apratyayasya visarjanīyasya ṣakāra ādeśo bhavati    See More

Kāśikāvṛttī2: idudupadhasya ca apratyayasya 8.3.41 ikāropadhasya ukāropadhasya ca apratyayasy   See More

Nyāsa2: idudupadhasya cāpratyayasya. , 8.3.41 icca ucca tau iduttau. ikārokārāyupadhe ya   See More

Tattvabodhinī1: idudupadhasya. iduditi kim ?, gīḥ karoti. pūḥ karoti. iha `idutau upadhe yasya Sū #126   See More

Tattvabodhinī2: idudupadhasya cā'pratyayasya 126, 8.3.41 idudupadhasya. iduditi kim?, karoti   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions