Kāśikāvṛttī1:
namas purasityetayoḥ gatisaṃjñakayoḥ visarjanīyasya sakārādeśo bhavati kupvoḥ pa
See More
namas purasityetayoḥ gatisaṃjñakayoḥ visarjanīyasya sakārādeśo bhavati kupvoḥ parataḥ.
namaskartā. namaskartum. namaskartavyam. gatyoḥ iti kim? pūḥ, purau, puraḥ karoti.
Kāśikāvṛttī2:
namaspurasor gatyoḥ 8.3.40 namas purasityetayoḥ gatisaṃjñakayoḥ visarjanīyasya
See More
namaspurasor gatyoḥ 8.3.40 namas purasityetayoḥ gatisaṃjñakayoḥ visarjanīyasya sakārādeśo bhavati kupvoḥ parataḥ. namaskartā. namaskartum. namaskartavyam. gatyoḥ iti kim? pūḥ, purau, puraḥ karoti.
Nyāsa2:
namaspurasorgatyoḥ. , 8.3.40 "apadādau" 8.3.38 iti nivṛttm(). namaḥśab
See More
namaspurasorgatyoḥ. , 8.3.40 "apadādau" 8.3.38 iti nivṛttm(). namaḥśabdasya "sākṣātprabhṛtīni ca" 1.4.73 iti gatisaṃjñā, puraḥśabdasya tu "puro'vyayam()" 1.4.66 ityanena.
"pūḥ purau, puraḥ karoti" iti. "pṛ pālanapūraṇayoḥ" (dhā.pā.1086), "bhrājabhrāsa" 3.2.177 ityādinā kvip(), "udoṣṭha()pūrvasya" 7.1.102 ityuttvam(), raparatvam(), svādayaḥ, halṅyādilopaḥ 6.1.66, "rvorupadhāyā dīrghaḥ" 8.2.76 ityekavacane dīrghaḥ. pūḥ, purāvityatrāgatisaṃjñakatvāt? purāśabdasya satvaṃ na bhavati, tasminnasati visarjanīya eva syāt(); pakṣa upadhmānīyo'pi. puraḥ karotītyatrāgatisaṃjñakatvāt? sakāro na bhavati, tasminnasati visarjanīya eva bhavati, pakṣe jihvāmūlīyo'pi. namaḥśabdasya tu namaḥkṛtveti pratyudāharaṇaṃ veditavyam(). vṛttikṛtā tu subodhatvānna darśitam()॥
Tattvabodhinī1:
puraḥpraveṣṭavyā iti. `pṛ? pālanapūraṇayoḥ'. bhrājabhāse'tyādinā kvip Sū #125
See More
puraḥpraveṣṭavyā iti. `pṛ? pālanapūraṇayoḥ'. bhrājabhāse'tyādinā kvip.
tadantājjas. jasantatāṃ sphuṭīkartuṃ `pūḥ purā'vityupanyastam.
Tattvabodhinī2:
namaspurasorgatyoḥ 125, 8.3.40 puraḥpraveṣṭavyā iti. "pṛ? pālanapūraṇayoḥ&q
See More
namaspurasorgatyoḥ 125, 8.3.40 puraḥpraveṣṭavyā iti. "pṛ? pālanapūraṇayoḥ". bhrājabhāse"tyādinā kvip. tadantājjas. jasantatāṃ sphuṭīkartuṃ "pūḥ purā"vityupanyastam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents