Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अनुनासिकात्‌ परोऽनुस्वारः anunāsikāt‌ paro'nusvāraḥ
Individual Word Components: anunāsikāt paraḥ anusvāraḥ
Sūtra with anuvṛtti words: anunāsikāt paraḥ anusvāraḥ padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), ru (8.3.1), anunāsikaḥ (8.3.2), pūrvasya (8.3.2), tu (8.3.2), vā (8.3.2)
Type of Rule: adhikāra
Preceding adhikāra rule:8.3.3 (1āto 'ṭi nityam)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

After what precedes ((ru)), if we omit to substitute the nasal, then anusvâra shall be the augment. Source: Aṣṭādhyāyī 2.0

The increment ṁ (anu-svārá-ḥ) is inserted after (pára-ḥ) [the vowel preceding 2 rU 1 when the substitute nasalized vowel does not optionally replace the vowel before rU 2 in continuous utterance 2.1.8]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.1


Commentaries:

Kāśikāvṛttī1: anyaśabdo 'trādhyāhartavyaḥ. tadapekṣayā ceyam anunāsikātiti pañcamī. anunāsikād   See More

Kāśikāvṛttī2: anunāsikāt paro 'nusvāraḥ 8.3.4 anyaśabdo 'trādhyāhartavyaḥ. tadapekṣayā ceyam    See More

Nyāsa2: anunāsikāt? pora'nusvāraḥ. , 8.3.4 "anyaśabdo'trādhyāhāryaḥ" iti. asat   See More

Laghusiddhāntakaumudī1: anunāsikaṃ vihāya roḥ pūrvasmātparo'nusvārāgamaḥ.. Sū #92

Laghusiddhāntakaumudī2: anunāsikātparo'nusvāraḥ 92, 8.3.4 anunāsikaṃ vihāya roḥ pūrvasmātparo'nusvārāgam

Bālamanoramā1: anunāsikāt. `anunāsikā'diti lyablope pañcamī. `vihāye'ti gamyam. rv Sū #136   See More

Bālamanoramā2: anunāsikātparo'nusvāraḥ 136, 8.3.4 anunāsikāt. "anunāsikā"diti lyablop   See More

Tattvabodhinī1: anunāsikāt. lyablope pañcamītyāha–anunāsikaṃ vihāyeti. anunāsikā'bhāvapakṣe ity Sū #110   See More

Tattvabodhinī2: anunāsikātparo'nusvāraḥ 110, 8.3.4 anunāsikāt. lyablope pañcamītyāha--anunāsikaṃ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions