Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: इणः षः iṇaḥ ṣaḥ
Individual Word Components: iṇaḥ ṣaḥ
Sūtra with anuvṛtti words: iṇaḥ ṣaḥ padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), visarjanīyasya (8.3.34), kupvoḥ (8.3.37), saḥ (8.3.38), apadādau (8.3.38)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.4 (1anunāsikāt paro 'nusvāraḥ)

Description:

((ṣ)) is the substitute of that visarga, which is preceded by ((i)) or ((u)) and is followed by an affix beginning with a hard guttural or a labial. Source: Aṣṭādhyāyī 2.0

The substitute retroflex sibilant ṣ replaces [a visarjanīya (ḥ) 34 co-occurring after 1.1.67] a phoneme denoted by the siglum iṆ² [before 1.1.66 a velar or labial stop 37 which are not initial of a padá 38, in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.34, 8.3.37, 8.3.38

Mahābhāṣya: With kind permission: Dr. George Cardona

1/41:kim aviśeṣeṇa satvam uktvā tataḥ iṇaḥ uttarasya sakārasya ṣatvam ucyate āhosvit iṇaḥ uttarasya visarjanīyasya eva ṣatvam vidhīyate |
2/41:kim ca ataḥ |
3/41:yadi aviśeṣeṇa satvam uktvā iṇaḥ uttarasya sakārasya ṣatvam ucyate niṣkṛtam , niṣpītam iti atra satvasya asiddhatvāt ṣatvam na prāpnoti |
4/41:atha iṇaḥ uttarasya visarjanīyasya eva ṣatvam vidhīyate satvam api anuvartate utāho na |
5/41:kim ca ataḥ |
See More


Kielhorn/Abhyankar (III,432.24-433.28) Rohatak (V,454-456)


Commentaries:

Kāśikāvṛttī1: apadādau iti vartate. iṇaḥ uttarasya visarjanīyasya ṣakārādeśo bhavati kupvorapa   See More

Kāśikāvṛttī2: iṇaḥ ṣaḥ 8.3.39 apadādau iti vartate. iṇaḥ uttarasya visarjanīyasya ṣakārādo    See More

Nyāsa2: iṇaḥ ṣaḥ. , 8.3.39 pūrveṇa sakāre prāpte tadapavādaḥ ṣakāro vidhīyate. "sar   See More

Laghusiddhāntakaumudī1: iṇa uttarasya visargasya ṣaḥ pāśakalpakakāmyeṣu pareṣu. priyasarpiṣkaḥ.. Sū #985

Laghusiddhāntakaumudī2: iṇaḥ ṣaḥ 985, 8.3.39 iṇa uttarasya visargasya ṣaḥ pāśakalpakakāmyeṣu pareṣu. pri   See More

Tattvabodhinī1: iṇaḥ ṣaḥ. so'padādāvityasyāpavādaḥ. Sū #124

Tattvabodhinī2: iṇaḥ ṣaḥ 124, 8.3.39 iṇaḥ ṣaḥ. so'padādāvityasyāpavādaḥ.

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions