Kāśikāvṛttī1:
apadādau iti vartate. iṇaḥ uttarasya visarjanīyasya ṣakārādeśo bhavati kupvorapa
See More
apadādau iti vartate. iṇaḥ uttarasya visarjanīyasya ṣakārādeśo bhavati kupvorapadādyoḥ
parataḥ pāśakalpakakāmyeṣu. pāśa sarpiṣpāśam. yajuṣpāśam. kalpa sarpiṣkalpam.
yajuṣkalpam. ka sarpiṣkam. yajuṣkam. kāmya sarpiṣkāmyati. yajuṣkāmyati. apadādau
ityeva, agniḥ karoti. vāyuḥ karoti. agniḥ pacati. vāyuḥ pacati. kupvoḥ ityeva,
sarpiste. yajuste. ita uttaraṃ saḥ iti, iṇaḥ saḥ iti ca vartate. tatra iṇaḥ paro yo
visarjanīyaḥ tasya ṣakāro bhavati, anyasya sakāro bhavati.
Kāśikāvṛttī2:
iṇaḥ ṣaḥ 8.3.39 apadādau iti vartate. iṇaḥ uttarasya visarjanīyasya ṣakārādeśo
See More
iṇaḥ ṣaḥ 8.3.39 apadādau iti vartate. iṇaḥ uttarasya visarjanīyasya ṣakārādeśo bhavati kupvorapadādyoḥ parataḥ pāśakalpakakāmyeṣu. pāśa sarpiṣpāśam. yajuṣpāśam. kalpa sarpiṣkalpam. yajuṣkalpam. ka sarpiṣkam. yajuṣkam. kāmya sarpiṣkāmyati. yajuṣkāmyati. apadādau ityeva, agniḥ karoti. vāyuḥ karoti. agniḥ pacati. vāyuḥ pacati. kupvoḥ ityeva, sarpiste. yajuste. ita uttaraṃ saḥ iti, iṇaḥ saḥ iti ca vartate. tatra iṇaḥ paro yo visarjanīyaḥ tasya ṣakāro bhavati, anyasya sakāro bhavati.
Nyāsa2:
iṇaḥ ṣaḥ. , 8.3.39 pūrveṇa sakāre prāpte tadapavādaḥ ṣakāro vidhīyate. "sar
See More
iṇaḥ ṣaḥ. , 8.3.39 pūrveṇa sakāre prāpte tadapavādaḥ ṣakāro vidhīyate. "sarpistatra"["sarpiste"--kāśikā] iti. "visarjanīyasya saḥ" 8.2.34 iti sa eva bhavati.
itaḥ prabhṛti yadi ṣakāra evānuvatrtate, na sakāro'pi; tadā "namaspurasorgatyoḥ" 8.3.40, "ataḥ kṛkamikaṃsa" 8.3.46 ityādau sakāragrahaṇaṃ kartvyam(). kriyamāṇe'pi yadi ṣakārastannānuvartate, tadā so'pi, prāpnoti saṅkaraḥ. athetaḥ parabhṛti yadi sakāra evānuvatrtate, na ṣakāro'pi, tadā "idudupadhasaya cāpratyayasya" 8.3.41, "dvistriścaturiti kṛtvo'rthe" 8.3.43, "isusoḥ sāmarthye" 8.3.44, "nityaṃ samāse'nuttarapadasthasya" 8.3.45 ityeteṣu yogeṣu ṣakāragrahaṇaṃ kartvyam(). kriyamāṇe'pi tasmin? yadi sakāro'pyanuvatrtate, tadā so'pi prāpnoti, eṣo'pi saṅkaraḥ prasajyeta? ityāha--"uttaram()" ityādi. etena sakāraṣakārayoḥ karaṇaṃ yaddeśitaṃ tannirastam(). yastu saṅkaradoṣo darśitaḥ, tasyāpyapākaraṇamāha--"tatra" ityādi. kathaṃ punarubhayoruttaratra samamanuvṛttau satyāmeṣa viṣayavibhāgo labhyate? maṇḍūkapalutinyāyenānuvatrtamānatvāt()॥
Laghusiddhāntakaumudī1:
iṇa uttarasya visargasya ṣaḥ pāśakalpakakāmyeṣu pareṣu. priyasarpiṣkaḥ.. Sū #985
Laghusiddhāntakaumudī2:
iṇaḥ ṣaḥ 985, 8.3.39 iṇa uttarasya visargasya ṣaḥ pāśakalpakakāmyeṣu pareṣu. pri
See More
iṇaḥ ṣaḥ 985, 8.3.39 iṇa uttarasya visargasya ṣaḥ pāśakalpakakāmyeṣu pareṣu. priyasarpiṣkaḥ॥
Tattvabodhinī1:
iṇaḥ ṣaḥ. so'padādāvityasyāpavādaḥ. Sū #124
Tattvabodhinī2:
iṇaḥ ṣaḥ 124, 8.3.39 iṇaḥ ṣaḥ. so'padādāvityasyāpavādaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents