Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सोऽपदादौ so'padādau
Individual Word Components: saḥ apadādau
Sūtra with anuvṛtti words: saḥ apadādau padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), visarjanīyasya (8.3.34), kupvoḥ (8.3.37)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.4 (1anunāsikāt paro 'nusvāraḥ)

Description:

((s)) is the substitute of a visarga before an affix beginning with a hard guttural or labial. Source: Aṣṭādhyāyī 2.0

The substitute phoneme s replaces [a visarjanīya (ḥ) before 1.1.66 velar and palatal stops 37] which do not occur as initials of padá-s (á-pada=ād-au) [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.34, 8.3.37

Mahābhāṣya: With kind permission: Dr. George Cardona

1/34:saḥ apadādau anavyayasya |*
2/34:saḥ apadādau anavyayasya iti vaktavyam |
3/34:iha mā bhūt |
4/34:prātaḥkalpam punaḥkalpam |
5/34:roḥ kāmye niyamārtham | roḥ kāmye iti vaktavyam |*
See More


Kielhorn/Abhyankar (III,432.8-23) Rohatak (V,453-454)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: sakāra ādeśaḥ bhavati visarjanīyasya kupvoḥ apadādyoḥ parataḥ pāśakalpakakāmyeṣu   See More

Kāśikāvṛttī2: so 'padādau 8.3.38 sakāra ādeśaḥ bhavati visarjanīyasya kupvoḥ apadādyoparata   See More

Nyāsa2: so'padādau. , 8.3.38 pūrvasyāyamapavādaḥ. "apadādau" iti. subbyatyayen   See More

Laghusiddhāntakaumudī1: pāśakalpakakāmyeṣu visargasya saḥ.. Sū #983

Laghusiddhāntakaumudī2: so'padādau 983, 8.3.38 pāśakalpakakāmyeṣu visargasya saḥ

Tattvabodhinī1: so'padādau. apadādyoriti. sūtre vyatyayena ekavacanam. yadi tu `visarjayasya Sū #123   See More

Tattvabodhinī2: so'padādau 123, 8.3.38 so'padādau. apadādyoriti. sūtre vyatyayena ekavacanam. ya   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions