Kāśikāvṛttī1:
sakāra ādeśaḥ bhavati visarjanīyasya kupvoḥ apadādyoḥ parataḥ pāśakalpakakāmyeṣu
See More
sakāra ādeśaḥ bhavati visarjanīyasya kupvoḥ apadādyoḥ parataḥ pāśakalpakakāmyeṣu. yāpye
pāśap 5-3-57 payaspāśam. īṣadasamāptau kalpap payaskalpam. yaśaskalpam. prāgivāt
kaḥ 5-3-70 payaskam. yaśaskam. kāmyac payaskāmyati. yaśaskāmyati. apadādau iti
kim? paya\u1e96 kāmayate. paya\u1e2b pibati. so 'padādāvityanavyayasya iti vaktavyam.
iha mā bhūt, prātaḥ kalpam, punaḥ kalpam iti. roḥ kāmye niyamārtham. roreva kāmye
na anyasya iti niyamārthaṃ vaktavyam. payaskāmyati. yaśaskāmyati. iha ma bhūt, gīḥ
kāmyati. dhūḥ kāmyati. upadhmānīyasya kavarge parataḥ sakārādeśo bhavati iti vaktavyam.
kiṃ prayojanam? ubjirupadhmānīyopadhaḥ paṭhyate iti darśane abhyudgaḥ, samudagaḥ iti yathā
syāt.
Kāśikāvṛttī2:
so 'padādau 8.3.38 sakāra ādeśaḥ bhavati visarjanīyasya kupvoḥ apadādyoḥ parata
See More
so 'padādau 8.3.38 sakāra ādeśaḥ bhavati visarjanīyasya kupvoḥ apadādyoḥ parataḥ pāśakalpakakāmyeṣu. yāpye pāśap 5.3.57 payaspāśam. īṣadasamāptau kalpap payaskalpam. yaśaskalpam. prāgivāt kaḥ 5.3.70 payaskam. yaśaskam. kāmyac payaskāmyati. yaśaskāmyati. apadādau iti kim? payaẖ kāmayate. payaḫ pibati. so 'padādāvityanavyayasya iti vaktavyam. iha mā bhūt, prātaḥ kalpam, punaḥ kalpam iti. roḥ kāmye niyamārtham. roreva kāmye na anyasya iti niyamārthaṃ vaktavyam. payaskāmyati. yaśaskāmyati. iha ma bhūt, gīḥ kāmyati. dhūḥ kāmyati. upadhmānīyasya kavarge parataḥ sakārādeśo bhavati iti vaktavyam. kiṃ prayojanam? ubjirupadhmānīyopadhaḥ paṭhyate iti darśane abhyudgaḥ, samudagaḥ iti yathā syāt.
Nyāsa2:
so'padādau. , 8.3.38 pūrvasyāyamapavādaḥ. "apadādau" iti. subbyatyayen
See More
so'padādau. , 8.3.38 pūrvasyāyamapavādaḥ. "apadādau" iti. subbyatyayena dvirvacanasya sthāna ekavacanam(); anyathā hrapadāditvaṃ kupvorviśeṣaṇamiti nopapadyate. dvitve satyapadādyoriti kuryāt(). "pāśakalpakakāmyeṣu" iti sambhavadarśanam(), na parigaṇanam(); vyavacchedyābhāvāt(). "payaspāśam()" iti. "yāpye pāśap()" 5.3.47. "payaskalpam()" iti. "īṣadasamāptau kalpap()" 5.3.37 ityādinā kalapapa. "payaskam()" iti. ajñātaṃ payaḥ--"ajñāte" 5.3.73 iti kaḥ. "payaskāmyati" iti. "supa ātmanaḥ kyac()" 3.1.8, "kāmyacca" 3.1.9 iti kāmyac(). "paya kāmayate" iti. "kamerṇiṅ()" 3.1.30. "paya vibati" iti. "pā pāne" (dhā.pā.925) pāghrādi 7.3.78 sūtreṇa pibādeśaḥ.
"so'padādāvanavyayasyeti vaktavyamam()" iti. "so'padādau" ityasmin? sūtre'navyayavisarjanīyasya sakārādeśo bhavatītyetadartharūp vyākhyeyamityarthaḥ. tatraidaṃ vyākhyānam()--"vā śari" 8.3.36 ityato vāgrahamanṛvatrtate, sā ca vyavasthitavibhāṣā; tenānavyayasyaiva bhaviṣyatīti, nāvyayasya.
"roḥ kāmye niyamārtham()" iti. etad? grahaṇakavākyām(). "roreva" iti. asyaiva vivaraṇam(). vaktavyaśabdhasyātrāpi sa evārthaḥ. vyākhyānaṃ pūrvapadeva katrtavyam(). "roḥ" iti visarjanīyākṣayā sthānaṣaṣṭhī. roryo visarjanīyastasyetyarthaḥ.
"ujabjirupadhmānīyopadhaḥ paṭha()te" iti. iha keṣāñciddarśanamidam()--"ubaja ārjave" (dhā.pā.1303) iti, upadhmānīyasya tvaśravaṇam(); kṛtajaśtvanirdeśāt(). anyeṣāṃ tu darśanam? "udja ārjave" ti. tatrādyapakṣa ḍabjeḥ "halaśca" 3.3.121 ti ghañi "cajoḥ ku ghiṇṇayatoḥ" (7.3.52) iti kutve upadhmānīyasya "jhalāṃ jaś? jhaśi" 8.4.52 iti bakāre abhyubgaḥ, samubaga ityaniṣṭaṃ rūpaṃ nyāt(). tasmādupadhyāmīyasya kavarge parataḥ sakāro vaktavyaḥ; sakāre hrupadhmānoyasya kṛte tasya jaśtvena dakāraḥ, evamabhpudgaḥ samudgaḥ--itīṣṭaṃ sidhyati. dvirvacanapratinedho'pyupadhmānīyasya vaktavya eva; anyathā eva; anyathā hrubjijiṣatītyatra "ajāderdvitīyasya" (6.1.2) ityupadhmānīyasya dvirvacanaṃ prasajyeta. itarasmistu darśane--asiddhakāṇḍe bha ubjervaktadavyaḥ, anyathobjijiṣati, ubjitetyādi na sidhyet(). tathā coktam()--"asiddhe bha ubjeḥ" iti. asiddhavacanamasiddhatvādbhakārasya. ubjijiṣatītyatra "na ndrāḥ saṃyogādayaḥ" 6.1.3 iti dvitīyasyaikāco dvirvacanapratiṣedho yathā syāt(). tahrrayaṃ bhakāro vaktavyaḥ? na vaktavyaḥ; nipātanena siddhatvāt(). kiṃ punarnipātanam()? "bhujanyujjau pa#ācyupatāpayoḥ" 7.3.61 iti. atra hi tarhi prāpnoti--abhyudgaḥ, samudaga iti? akutvaviṣaye nipātanamityadoṣaḥ.
Laghusiddhāntakaumudī1:
pāśakalpakakāmyeṣu visargasya saḥ.. Sū #983
Laghusiddhāntakaumudī2:
so'padādau 983, 8.3.38 pāśakalpakakāmyeṣu visargasya saḥ॥
Tattvabodhinī1:
so'padādau. apadādyoriti. sūtre vyatyayena ekavacanam. yadi tu `visarjanīyasya Sū #123
See More
so'padādau. apadādyoriti. sūtre vyatyayena ekavacanam. yadi tu `visarjanīyasya saḥ'
`śarpare visarjanīyaḥ' ityatra maṇḍūkaplutyānuvartito yaḥ khar sa ihāpyanuvatrya
viśeṣyeta `apadādau rī'ti, tadā yathāśrutaṃ sādhu. parantu panarmaṇḍūkaplutyā'nuvartane
kleśa iti bhāvaḥ. anye tvāhuḥ-punarmaṇḍūkapluti vināpyanuvarttituṃ śakyaḥ, `vā
śarī'tyatra śarā kharaṃ viśeṣya `śarrūpe kharī'ti vyākhyāne, `kupvo'riti sūtre
`kupvoḥ kharī'ti vyākhyāne ca kṣatyabhāvāditi.
`īṣadasamāptau kalpap'. `ajñāte' `kutsite' iti kaḥ. `kāmyacce'ti kāmyac.
pāśakalpakakāmyeṣviti vṛttiḥ. sambhavadarśanametannatu parigaṇanam, anyasyā'sambhavāt.
prātaḥkalpamiti. adhikaraṇaśaktipradhānasyāpi `prātaḥ' śabdasyeha vṛttiviṣaye
śaktimatparatvaṃ, `doṣābhūtamahaḥ' divābhūta rātri'ritivat.
satvaniṣedhe'pīha `iṇaḥ ṣaḥ' iti ṣatvaṃ syāditi vācyaṃ, tatrāpi `kāmye
roreva'tyasyā'nuvṛtteḥ. yadi tu `iṇaḥ ṣaḥ' ityatraivedaṃ paṭha\ufffdte tarhi
ṣatvamātrapratiṣedhe'pi pūrveṇa satvaṃ syāt.
Tattvabodhinī2:
so'padādau 123, 8.3.38 so'padādau. apadādyoriti. sūtre vyatyayena ekavacanam. ya
See More
so'padādau 123, 8.3.38 so'padādau. apadādyoriti. sūtre vyatyayena ekavacanam. yadi tu "visarjanīyasya saḥ" "śarpare visarjanīyaḥ" ityatra maṇḍūkaplutyānuvartito yaḥ khar sa ihāpyanuvatrya viśeṣyeta "apadādau rī"ti, tadā yathāśrutaṃ sādhu. parantu panarmaṇḍūkaplutyā'nuvartane kleśa iti bhāvaḥ. anye tvāhuḥ-punarmaṇḍūkapluti vināpyanuvarttituṃ śakyaḥ, "vā śarī"tyatra śarā kharaṃ viśeṣya "śarrūpe kharī"ti vyākhyāne, "kupvo"riti sūtre "kupvoḥ kharī"ti vyākhyāne ca kṣatyabhāvāditi. payaspāśamiti. "yāpye pāśap". "īṣadasamāptau kalpap". "ajñāte" "kutsite" iti kaḥ. "kāmyacce"ti kāmyac. pāśakalpakakāmyeṣviti vṛttiḥ. sambhavadarśanametannatu parigaṇanam, anyasyā'sambhavāt. prātaḥkalpamiti. adhikaraṇaśaktipradhānasyāpi "prātaḥ" śabdasyeha vṛttiviṣaye śaktimatparatvaṃ, "doṣābhūtamahaḥ" divābhūta rātri"ritivat.gīḥ kāmyatīti. naca satvaniṣedhe'pīha "iṇaḥ ṣaḥ" iti ṣatvaṃ syāditi vācyaṃ, tatrāpi "kāmye roreva"tyasyā'nuvṛtteḥ. yadi tu "iṇaḥ ṣaḥ" ityatraivedaṃ paṭha()te tarhi ṣatvamātrapratiṣedhe'pi pūrveṇa satvaṃ syāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents