Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वा शरि vā śari
Individual Word Components: vā śari
Sūtra with anuvṛtti words: vā śari padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), visarjanīyasya (8.3.34), visarjanīyaḥ (8.3.35)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.4 (1anunāsikāt paro 'nusvāraḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The visarga is optionally the substitute of visarga, when a sibilant follows. Source: Aṣṭādhyāyī 2.0

[A substitute visarjanīya (ḥ) 35] optionally (vā) replaces [a visarjanīya 34 before 1.1.66] sibilants (śa̱R-i) [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.34, 8.3.35

Mahābhāṣya: With kind permission: Dr. George Cardona

1/4:vāśarprakaraṇe kharpare lopaḥ |*
2/4:vāśarprakaraṇe kharpare lopaḥ vaktavyaḥ |
3/4:vṛkṣāḥ sthātāraḥ |
4/4:vṛkṣāḥ sthātāraḥ
See More


Kielhorn/Abhyankar (III,431.7-9) Rohatak (V,450)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: visarjanīyasya visarjanīyādeśo vā bhavati śari pare. vṛkṣaḥ śete, vṛkṣśete. pl   See More

Kāśikāvṛttī2: vā śari 8.3.36 visarjanīyasya visarjanīyādeśo vā bhavati śari pare. vṛkṣaśete   See More

Nyāsa2: vā śari. , 8.3.36

Laghusiddhāntakaumudī1: śari visargasya visargo vā. hariḥ śete, hariśśete.. Sū #104

Laghusiddhāntakaumudī2: vā śari 104, 8.3.36 śari visargasya visargo vā. hariḥ śete, hariśśete

Tattvabodhinī1: ayaḥsahiteti. na tvayaso vikāraḥ, `jānapade'tiṅīṣvaprasaṅgāt. ayaskarṇīti. Sū #396   See More

Tattvabodhinī2: ataḥ kṛkamikaṃsakumbhapātrakuśākarṇīṣvanavyayasya 396, 8.3.36 ayaḥsahiteti. na t   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions