Kāśikāvṛttī1:
visarjanīyasya visarjanīyādeśo vā bhavati śari pare. vṛkṣaḥ śete, vṛkṣaśśete. pl
See More
visarjanīyasya visarjanīyādeśo vā bhavati śari pare. vṛkṣaḥ śete, vṛkṣaśśete. plakṣaḥ
śete, plakṣaśśete. vṛkṣaḥ ṣaṇḍe, vṛkṣaṣṣaṇḍe. vṛkṣaḥ sāye, vṛkṣassāye.
kharpare śari vā lopo vaktavyaḥ. vṛkṣā sthātāraḥ, vṛkṣāḥ sthātāraḥ,
vṛkṣāssthātāraḥ.
Kāśikāvṛttī2:
vā śari 8.3.36 visarjanīyasya visarjanīyādeśo vā bhavati śari pare. vṛkṣaḥ śete
See More
vā śari 8.3.36 visarjanīyasya visarjanīyādeśo vā bhavati śari pare. vṛkṣaḥ śete, vṛkṣaśśete. plakṣaḥ śete, plakṣaśśete. vṛkṣaḥ ṣaṇḍe, vṛkṣaṣṣaṇḍe. vṛkṣaḥ sāye, vṛkṣassāye. kharpare śari vā lopo vaktavyaḥ. vṛkṣā sthātāraḥ, vṛkṣāḥ sthātāraḥ, vṛkṣāssthātāraḥ.
Nyāsa2:
vā śari. , 8.3.36
Laghusiddhāntakaumudī1:
śari visargasya visargo vā. hariḥ śete, hariśśete.. Sū #104
Laghusiddhāntakaumudī2:
vā śari 104, 8.3.36 śari visargasya visargo vā. hariḥ śete, hariśśete॥
Tattvabodhinī1:
ayaḥsahiteti. na tvayaso vikāraḥ, `jānapade'tiṅīṣvaprasaṅgāt. ayaskarṇīti. Sū #396
See More
ayaḥsahiteti. na tvayaso vikāraḥ, `jānapade'tiṅīṣvaprasaṅgāt. ayaskarṇīti. aya iva
karṇau yasyāḥ. `nāsikodara' iti ṅīṣ. adhaḥśirasī. etayoriti. sūtre tu ṣaṣṭhyāḥ
sthāne prathamā bodhyā. adhaspadamiti. padasyādha iti vigrahaḥ.
mayūravyaṃsakāditvātsamāsaḥ. śiraspadamiti. ṣaṣṭhīsamāsaḥ.
visargasandhiḥ *
halādeḥ kriyāsamabhihāre yaṅ.3.1.22.
ityuktatvāddhātoreva syānna tu prātipadikāditi pṛcchati dhāto dhātoḥ kimiti.
Tattvabodhinī2:
ataḥ kṛkamikaṃsakumbhapātrakuśākarṇīṣvanavyayasya 396, 8.3.36 ayaḥsahiteti. na t
See More
ataḥ kṛkamikaṃsakumbhapātrakuśākarṇīṣvanavyayasya 396, 8.3.36 ayaḥsahiteti. na tvayaso vikāraḥ, "jānapade"tiṅīṣvaprasaṅgāt. ayaskarṇīti. aya iva karṇau yasyāḥ. "nāsikodara" iti ṅīṣ. adhaḥśirasī. etayoriti. sūtre tu ṣaṣṭhyāḥ sthāne prathamā bodhyā. adhaspadamiti. padasyādha iti vigrahaḥ. mayūravyaṃsakāditvātsamāsaḥ. śiraspadamiti. ṣaṣṭhīsamāsaḥ. * iti tatvabodhinyāṃ visargasandhiḥ *atha yaṅantaprakriyā.dhātorekāco halādeḥ kriyāsamabhihāre yaṅ.3.1.22.dhātorekāco. kriyāsamabhihāra ityuktatvāddhātoreva syānna tu prātipadikāditi pṛcchati dhāto dhātoḥ kimiti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents