Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: मय उञो वो वा maya uño vo vā
Individual Word Components: mayaḥ uño vaḥ vā
Sūtra with anuvṛtti words: mayaḥ uño vaḥ vā padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), aci (8.3.32)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.4 (1anunāsikāt paro 'nusvāraḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((v)) is optionally the substitute of the Particle ((u)), when it is preceded by a ((may)) consonant (all consonants with the exception of semivowels, sibilants, ((h)) and ((ñ))), and is followed by a vowel. Source: Aṣṭādhyāyī 2.0

The substitute phoneme v optionally (vā) replaces the particle uÑ [co-occurring after 1.1.67] a consonant denoted by the siglum ma̱Y (= other than a semivowel, palatal nasal or aspirant) [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.32

Mahābhāṣya: With kind permission: Dr. George Cardona

1/9:kimartham mayaḥ uttarasya uñaḥ vaḥ vā iti ucyate na ikaḥ yaṇaci iti eva siddham |
2/9:na sidhyati |
3/9:pragṛhyaḥ prakṛtyā iti prakṛtibhāvaḥ prāpnoti |
4/9:yadi punaḥ tatra eva ucyeta ikaḥ yaṇaci mayaḥ uñaḥ vā iti |
5/9:na evam śakyam |
See More


Kielhorn/Abhyankar (III,430.1-6) Rohatak (V,446)


Commentaries:

Kāśikāvṛttī1: maya uttarasya uño vā vakārādeśo bhavati aci parataḥ. śaṃvastu vediḥ, śamu astu    See More

Kāśikāvṛttī2: maya uño vo vā 8.3.33 maya uttarasya uño vā vakārādeśo bhavati aci parataḥ. śaṃ   See More

Nyāsa2: maya uño vo vā. , 8.3.33 "mayaḥ" iti pratyāhārasya grahaṇam(), na tu a   See More

Laghusiddhāntakaumudī1: mayaḥ parasya uño vo vāci. kimvuktam, kimu uktam.. Sū #58

Laghusiddhāntakaumudī2: maya uño vo vā 58, 8.3.33 mayaḥ parasya uño vo vāci. kimvuktam, kimu uktam

Bālamanoramā1: ityato'cītyuvartate, tadāha–mayaḥ parasyeti. kimvuktamiti. `kimu ukta'mit Sū #109   See More

Bālamanoramā2: maya uño vo vā 109, 8.3.33 maya uño vo vā. "maya" iti pañcamī, "u   See More

Tattvabodhinī1: `pragṛhra'mityanuvartanādāha–pragṛhraśceti. nanu dīrghoccāraṇasāmathryādev Sū #89   See More

Tattvabodhinī2: maya uño vo vā 89, 8.3.33 "pragṛhra"mityanuvartanādāha--pragṛhraśceti.   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions