Kāśikāvṛttī1:
maya uttarasya uño vā vakārādeśo bhavati aci parataḥ. śaṃvastu vediḥ, śamu astu
See More
maya uttarasya uño vā vakārādeśo bhavati aci parataḥ. śaṃvastu vediḥ, śamu astu vediḥ.
tadvasya paretaḥ, tadu asya paretaḥ. kiṃvāvapanam, kimu āvapanam. pragṛhyatvātuñaḥ
prakṛtibhāve prāpte vakāro vidhīyate. tasya asiddhatvād hali iti mo 'nusvāraḥ
8-3-23 na bhavati.
Kāśikāvṛttī2:
maya uño vo vā 8.3.33 maya uttarasya uño vā vakārādeśo bhavati aci parataḥ. śaṃ
See More
maya uño vo vā 8.3.33 maya uttarasya uño vā vakārādeśo bhavati aci parataḥ. śaṃvastu vediḥ, śamu astu vediḥ. tadvasya paretaḥ, tadu asya paretaḥ. kiṃvāvapanam, kimu āvapanam. pragṛhyatvātuñaḥ prakṛtibhāve prāpte vakāro vidhīyate. tasya asiddhatvād hali iti mo 'nusvāraḥ 8.3.23 na bhavati.
Nyāsa2:
maya uño vo vā. , 8.3.33 "mayaḥ" iti pratyāhārasya grahaṇam(), na tu a
See More
maya uño vo vā. , 8.3.33 "mayaḥ" iti pratyāhārasya grahaṇam(), na tu aya vaya "maya" iti dhātoḥ. kuta etat()? vyāptinyāyāt(). kimarthamidamucyate, yāvatā "iko yaṇaci" 6.1.74 ityuño vakāraḥ siddha eva, vikalpārthamiti cet()? syādetat()--yadi "iko yaṇaci" iti nityaṃ syāt(), tasmādvikalpārthaṃ vacanamiti? etacca na; "padāntādvā" 6.1.73 ityato vetyanuvarttiṣyate, sā ca vyavasthitavibhāṣā vijñāyate. tenoño vikalpena yanmavatītyāha--"pragṛhratvāt()" ityādi. pragṛhratvaṃ punaḥ "uñaḥ" 1.1.17 iti pragṛhrasaṃjñāvidhānāt(). tasmin? sati "plutapragṛhra aci" 6.1.121 iti prakṛtibhāvaḥ prāpnoti, tasmin? prāpte vakāro vidhīyate. evamapi "iko yaṇaci" ityasyānantaramuño yaṇ? vakāro vidheyaḥ() evaṃ hi va iti na katrtavyaṃ bhavati; yaṇaḥ prakṛtatvāt(). veti vacanaṃ na katrtavyaṃ bhavati; "padāntādvā" (6.1.76) ityato vāgrahaṇaṃ maṇḍūkaplutyā'nuvatrtate? ityāha--"asiddhatvāt()" ityādi. tatra hrucyamāne vakārasya [nāsti--kāṃu.pāṭhe] siddhatvāddhali vidhīyanāno'nusvāraḥ syāt(), na ceṣyate, tasmādihaiva kriyate. iha krimamāṇo mo'nusvāro na bhavati, vatvasyāsiddhatvāt()॥
Laghusiddhāntakaumudī1:
mayaḥ parasya uño vo vāci. kimvuktam, kimu uktam.. Sū #58
Laghusiddhāntakaumudī2:
maya uño vo vā 58, 8.3.33 mayaḥ parasya uño vo vāci. kimvuktam, kimu uktam॥
Bālamanoramā1:
ityato'cītyuvartate, tadāha–mayaḥ parasyeti. kimvuktamiti. `kimu ukta'mit Sū #109
See More
ityato'cītyuvartate, tadāha–mayaḥ parasyeti. kimvuktamiti. `kimu ukta'miti sthite
makārottarokārasya uño `nipāta ekāc' iti nityaṃ pragṛhratvātprakṛtibhāvādyaṇabhāve
prāpte vatvavacanamidam. nanu tarhīko yaṇacītyanantarameva `maya uño ve'ti paṭhitavyaṃ,
vagrahaṇā'bhāvena lāghavāt. tripādyāṃ pāṭhe vagrahaṇasyāpi kartavyatvena goravādityata
āha–vatvasyeti. yadi ṣaṣṭhasya prathame pāde iko yaṇacītyatraiva maya uño yaṇādeśavikalpo
vidhīyeta,tarhi kimvuktamityatra `mo'nusvāra' iti makārasya vakāre pare'nusvāraḥ
syāt. tripādyāṃ vatvavidhau tu tasyā'siddhatvānnānusvāraḥ.
tripādyāmanusvāravidhyapekṣayā vatvavidheḥ paratvāditi
bhāvaḥ.
Bālamanoramā2:
maya uño vo vā 109, 8.3.33 maya uño vo vā. "maya" iti pañcamī, "u
See More
maya uño vo vā 109, 8.3.33 maya uño vo vā. "maya" iti pañcamī, "uña" iti ṣaṣṭhī. "ṅamo hyasvādaci" ityato'cītyuvartate, tadāha--mayaḥ parasyeti. kimvuktamiti. "kimu ukta"miti sthite makārottarokārasya uño "nipāta ekāc" iti nityaṃ pragṛhratvātprakṛtibhāvādyaṇabhāve prāpte vatvavacanamidam. nanu tarhīko yaṇacītyanantarameva "maya uño ve"ti paṭhitavyaṃ, vagrahaṇā'bhāvena lāghavāt. tripādyāṃ pāṭhe vagrahaṇasyāpi kartavyatvena goravādityata āha--vatvasyeti. yadi ṣaṣṭhasya prathame pāde iko yaṇacītyatraiva maya uño yaṇādeśavikalpo vidhīyeta,tarhi kimvuktamityatra "mo'nusvāra" iti makārasya vakāre pare'nusvāraḥ syāt. tripādyāṃ vatvavidhau tu tasyā'siddhatvānnānusvāraḥ. tripādyāmanusvāravidhyapekṣayā vatvavidheḥ paratvāditi bhāvaḥ.
Tattvabodhinī1:
`pragṛhra'mityanuvartanādāha–pragṛhraśceti. nanu dīrghoccāraṇasāmathryādev Sū #89
See More
`pragṛhra'mityanuvartanādāha–pragṛhraśceti. nanu dīrghoccāraṇasāmathryādeva
prakṛtibhāvāsiddhau kimanena pragṛhratveneti cedatrāhuḥ-
pragṛhrāpragṛhrayodrvayorapyuñorādeśāpattau pragṛhrādeśe
prakṛtibhāvādiṣṭasiddhāvapi apragṛhrādeśasyā'nunāsiko vakāraḥ syāttadvāraṇāya
pragṛhratvāśrayaṇamiti. ādeśasyāsya sthānivattvenoñtvāduña iti
pragṛhratvavikalpe prāpte nityārthaṃ tadāśrayaṇamityanye. yadi tu
`pragṛhra'mityasya sthāniviśeṣaṇatvaṃ svīkṛtya `pragṛhrasyoñaḥ ūm̐ ityamādeśaḥ'
iti vyākhyāyate, tadā dīrghānunāsikoktivatpragṛhraścetyuktirapi
svarūpakathanameveti bodhyam. ūm̐ ityatra yadi śākalyasyeti nāpekṣyate, tadā
pragṛhrasyoño nityamādeśaḥ syāttataśca `viti' `ūm̐ at ' ete dve rūpe syātām,
tasmācchākalyagrahaṇānuvṛttyā ādeśavikalpe siddhe trīṇi rūpāṇi sidhyantīti
kaiyaṭastadāha–ayamādeṣo vā syāditi. va(tva)syāsiddhatvāditi. ata evedaṃ tripādyāṃ
vidhīyate. prakṛtibhāvamātrabādhanārthatve hi `iko ya'ṇityanantaraṃ `maya uño
ve'tyevāvakṣyat, yaṇaṃ cā'nvavartayiṣyat.
Tattvabodhinī2:
maya uño vo vā 89, 8.3.33 "pragṛhra"mityanuvartanādāha--pragṛhraśceti.
See More
maya uño vo vā 89, 8.3.33 "pragṛhra"mityanuvartanādāha--pragṛhraśceti. nanu dīrghoccāraṇasāmathryādeva prakṛtibhāvāsiddhau kimanena pragṛhratveneti cedatrāhuḥ-pragṛhrāpragṛhrayodrvayorapyuñorādeśāpattau pragṛhrādeśe prakṛtibhāvādiṣṭasiddhāvapi apragṛhrādeśasyā'nunāsiko vakāraḥ syāttadvāraṇāya pragṛhratvāśrayaṇamiti. ādeśasyāsya sthānivattvenoñtvāduña iti pragṛhratvavikalpe prāpte nityārthaṃ tadāśrayaṇamityanye. yadi tu "pragṛhra"mityasya sthāniviśeṣaṇatvaṃ svīkṛtya "pragṛhrasyoñaḥ ūm̐ ityamādeśaḥ" iti vyākhyāyate, tadā dīrghānunāsikoktivatpragṛhraścetyuktirapi svarūpakathanameveti bodhyam. ūm̐ ityatra yadi śākalyasyeti nāpekṣyate, tadā pragṛhrasyoño nityamādeśaḥ syāttataśca "viti" "ūm̐ at " ete dve rūpe syātām, tasmācchākalyagrahaṇānuvṛttyā ādeśavikalpe siddhe trīṇi rūpāṇi sidhyantīti kaiyaṭastadāha--ayamādeṣo vā syāditi. va(tva)syāsiddhatvāditi. ata evedaṃ tripādyāṃ vidhīyate. prakṛtibhāvamātrabādhanārthatve hi "iko ya"ṇityanantaraṃ "maya uño ve"tyevāvakṣyat, yaṇaṃ cā'nvavartayiṣyat.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents