Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ङमो ह्रस्वादचि ङमुण्नित्यम् ṅamo hrasvādaci ṅamuṇnityam
Individual Word Components: ṅamaḥ hrasvāt aci ṅamuṭ nityam
Sūtra with anuvṛtti words: ṅamaḥ hrasvāt aci ṅamuṭ nityam padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.4 (1anunāsikāt paro 'nusvāraḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

After a word ending in ((ṅ)), ((ṇ)) or ((n)) which is preceded by a light vowel, the same consonant ((ṅ)), ((ṇ)) or ((n)) is added invariably at the beginning of the next word, which commences with a vowel. Source: Aṣṭādhyāyī 2.0

[An initial increment 1.1.46] denoted by the siglum ṅa̱M (= ṅ, ṇ, n) is [respectively 1.3.10 inserted at the head of a padá 1.16 beginning with 1.1.54] a vowel (aC-i) [after 1.1.66 a padá 1.16 ending in 1.1.72] the phonemes denoted by the siglum ṅa̱M(= ṅ, ṇ, n) [occurring after 1.1.67] a short (hrasv-āt: vowel 1.2.28) necessarily (nítya-m). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/8:ayam tu khalu śi tuk chatvārtham niyogataḥ pūrvāntaḥ kartavyaḥ tatra kurvañcchete kṛṣañcchete iti raṣābhyānnoṇaḥsamānapade iti ṇatvam prāpnoti |
2/8:na eṣaḥ doṣaḥ |
3/8:ścutve yogavibhāgaḥ kariṣyate |
4/8:idam asti kṣubhnādiṣu na ṇakāraḥ bhavati |
5/8:tataḥ stoḥ ścunā |
See More


Kielhorn/Abhyankar (III,429.6-10) Rohatak (V,444)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: hrasvāt paraḥ yo ṅam tadantāt padātuttarasya acaḥ ṅamuḍāgamo bhavati nityam.aṇ   See More

Kāśikāvṛttī2: ṅamo hrasvādaci ṅamuṇ nityam 8.3.32 hrasvāt paraḥ yo ṅam tadantāt padātuttarasy   See More

Nyāsa2: ṅamo hvasvādaci ṅamuṇnityam?. , 8.3.32 "imaḥ" iti, "ṅamuṭa"    See More

Laghusiddhāntakaumudī1: hrasvātpare yo ṅam tadantaṃ yatpadaṃ tasmātparasyāco ṅamuṭ. pratyaṅṅātmā. sugaṇ Sū #89   See More

Laghusiddhāntakaumudī2: ṅamo hrasvādaci ṅamuṇ nityam 89, 8.3.32 hrasvātpare yo ṅam tadantaṃ yatpadaṃ tas   See More

Tattvabodhinī1: ṅamo hyasvāt. ṅam pratyāhāraḥ, saṃjñāyāṃ ca kṛtaṃ ṭittvaṃ sāmathryātsaṃibhi Sū #107   See More

Tattvabodhinī2: ṅamo hyasvādaci ṅamuṇnityam 107, 8.3.32 ṅamo hyasvāt. ṅam pratyāhāraḥ, saṃāyāṃ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions