Kāśikāvṛttī1:
nakārasya padantasya śakāre parato vā tugāgamo bhavati. bhavāñcchete. pūrvāntaka
See More
nakārasya padantasya śakāre parato vā tugāgamo bhavati. bhavāñcchete. pūrvāntakaraṇaṃ
chatvārtham. yadyevaṃ kurvajcchete ityatra nakārasya apadāntatvāt ṇatvaṃ
prāpnoti? tatra samadhimāhuḥ, stoḥ ścunā ścuḥ 8-4-40 ityatra yogavibhāgaḥ
kriyate, ṇatvapratiṣedhārthaṃ stoḥ ścunā ṇakāro na bhavati iti, tataḥ ścuḥ iti.
Kāśikāvṛttī2:
śi tuk 8.3.31 nakārasya padantasya śakāre parato vā tugāgamo bhavati. bhavāñcch
See More
śi tuk 8.3.31 nakārasya padantasya śakāre parato vā tugāgamo bhavati. bhavāñcchete. pūrvāntakaraṇaṃ chatvārtham. yadyevaṃ kurvajcchete ityatra nakārasya apadāntatvāt ṇatvaṃ prāpnoti? tatra samadhimāhuḥ, stoḥ ścunā ścuḥ 8.4.39 ityatra yogavibhāgaḥ kriyate, ṇatvapratiṣedhārthaṃ stoḥ ścunā ṇakāro na bhavati iti, tataḥ ścuḥ iti.
Nyāsa2:
śi tuk?. , 8.3.31 "śi" iti saptamyakṛtārthā "naḥ" iti pūrvas
See More
śi tuk?. , 8.3.31 "śi" iti saptamyakṛtārthā "naḥ" iti pūrvasūtre kṛtārthāyāḥ pañcamyāḥ ṣaṣṭhītvaṃ prakalpayati; "tasminniti nirdiṣṭe pūrvasya" 1.1.65 iti vacanāt(), tena nakara evāgamī vijñāyata ityāha--"nakārāntasya" ityādi.
atha kimarthaṃ tuk? pūrvāntaḥ kriyate, na prakṛto dhuḍeva parādiḥ kriyeta; tathāpi cartvena sidhyati? ityata āha--"pūrvāntakaraṇam()" ityādi. pūrvāntaḥ=pūrvasyāntaḥ, sa punaḥ prakaraṇāt? tugvijñāyate, talpa karaṇam()=vidhānam(), chatvaṃ yathā syādityevamartham(). yadi prakṛto dhuḍeva vidhīyeta, "śaścho'ṭi" 8.4.62 iti cchatvaṃ na syāt(). tatra ca kāraṇaṃ pūrvamevoktam(). "yadyevam()" ityādi. yadi pūrvāntastuk? kriyate, kurvañcete--ityatra tukā padāntatāyā rahitatvāt? nakārasya "aṭkuṣvāṅ()" 8.4.2 ityanena ṇatvaṃ prāpnoti, parāditve tveṣa doṣo na bhavati; "padāntasya" 8.4.36 iti ṇatvaparatiṣedhāditi bhāvaḥ. "tatra" ityādinā "na bhābhūpūkamigami" 8.4.33 ityādeḥ sūtrānneti vatrtamāne "stoḥ ścunā ścaḥ" 8.4.39 iti yogavibhāgaḥ kriyate, tena cavargayoge kurvañcete--ityatra ṇatvaṃ na bhavatyeva. nanu ca kriyamāṇe'pi yogadibhāge ṇatvaṃ prāpnotyeva, yasmādiha cavargayogo nāstyeva, tukaḥ ścutvasyāsiddhatvāt()? yogavibhāgakaraṇasāmathryāt? ścutvasyāsiddhatve'pi ṇatvapratiṣedho bhaviṣyatītyadoṣaḥ॥
Laghusiddhāntakaumudī1:
padāntasya nasya śe pare tugvā. sañchambhuḥ, sañcchambhuḥ, sañcśambhuḥ,
sañśamb Sū #88
Laghusiddhāntakaumudī2:
śi tuk 88, 8.3.31 padāntasya nasya śe pare tugvā. sañchambhuḥ, sañcchambhuḥ, sañ
See More
śi tuk 88, 8.3.31 padāntasya nasya śe pare tugvā. sañchambhuḥ, sañcchambhuḥ, sañcśambhuḥ, sañśambhuḥ॥
Bālamanoramā1:
śi tuk. pūrvasūtrāt `na' iti pañcamyantamanuvṛttamiha
ṣaṣṭha\ufffdntamāśrī Sū #133
See More
śi tuk. pūrvasūtrāt `na' iti pañcamyantamanuvṛttamiha
ṣaṣṭha\ufffdntamāśrīyate, śabdādhikārāśrayaṇāt. padasye'tyadhikṛtam.
avayavaṣaṣṭha\ufffdntamāśrīyate. `he mapare ve'tyato `ve'tyanuvṛttaṃ. tadāha-
padāntasyeti. `nāntasya padasye'tyucitam. ukāra uccāraṇārthaḥ. `san śambhu'riti
sthite nakārasyāntāvayavastuk. nanu tuggrahaṇaṃ vyarthaṃ, ḍaḥ si dhuḍityato
dhuḍevānuvarttya nakārātparasya śasya vidhīyatāṃ. khari ceti cartve
san?t?śambhurityasya siddherityata āha–śaścho'ṭīti chatvavikalpa iti. `śakārasye'ti
śeṣaḥ. dhuṭo vidhau tu tasya parāditvātpadāntatvā'bhāvācchatvaṃ na syāt, chatvavidheḥ
padādikārasthatvena padāntājjhayaḥ parasyaiva śaśya tatpravṛtterbhāṣye
siddhāntitatvāt. anyathā visṛpo viraph?śinnityāṃdāvapi śasya chatvāpatteḥ. pakṣa
#iti. kadācijjharo jharīti tukastakārasya ścutvamāpannasya lopa ityarthaḥ.
sañchambhuriti. takārasya cutvamāpannasya lope sati nakārasya ścutvena ñakāre rūpam.
sañcchambhuriti. cutvamāpannasya takārasca lopābhāve nakārasya ca ścutve ñakāre rūpam.
tuko jaśtvaṃ tu na, jaśtvaṃ prati tasyāsiddhatvāt. ata eva ścutvottaramapi
jaśtvaṃ na. sañcśambhuriti. śasya chatvābhāve takāranakārayoścutve ca rūpam.
Bālamanoramā2:
śi tuk 133, 8.3.31 śi tuk. pūrvasūtrāt "na" iti pañcamyantamanuvṛttami
See More
śi tuk 133, 8.3.31 śi tuk. pūrvasūtrāt "na" iti pañcamyantamanuvṛttamiha ṣaṣṭha()ntamāśrīyate, śabdādhikārāśrayaṇāt. padasye"tyadhikṛtam. avayavaṣaṣṭha()ntamāśrīyate. "he mapare ve"tyato "ve"tyanuvṛttaṃ. tadāha-padāntasyeti. "nāntasya padasye"tyucitam. ukāra uccāraṇārthaḥ. "san śambhu"riti sthite nakārasyāntāvayavastuk. nanu tuggrahaṇaṃ vyarthaṃ, ḍaḥ si dhuḍityato dhuḍevānuvarttya nakārātparasya śasya vidhīyatāṃ. khari ceti cartve san()t?śambhurityasya siddherityata āha--śaścho'ṭīti chatvavikalpa iti. "śakārasye"ti śeṣaḥ. dhuṭo vidhau tu tasya parāditvātpadāntatvā'bhāvācchatvaṃ na syāt, chatvavidheḥ padādikārasthatvena padāntājjhayaḥ parasyaiva śaśya tatpravṛtterbhāṣye siddhāntitatvāt. anyathā visṛpo viraph()śinnityāṃdāvapi śasya chatvāpatteḥ. pakṣa #iti. kadācijjharo jharīti tukastakārasya ścutvamāpannasya lopa ityarthaḥ. sañchambhuriti. takārasya cutvamāpannasya lope sati nakārasya ścutvena ñakāre rūpam. sañcchambhuriti. cutvamāpannasya takārasca lopābhāve nakārasya ca ścutve ñakāre rūpam. tuko jaśtvaṃ tu na, jaśtvaṃ prati tasyāsiddhatvāt. ata eva ścutvottaramapi jaśtvaṃ na. sañcśambhuriti. śasya chatvābhāve takāranakārayoścutve ca rūpam. sañśambhuriti. tuko'bhāve nakārasya cutve rūpam. tadidaṃ rūpacatuṣṭayamuktakramaṃ ślokena saṃgṛhṇāti--ñachāviti. tuk()chatvacalopānāṃ vikalpanāt-ñachau ñacachā ñacaśā ñaśāviti rūpāṇāṃ catuṣṭayamityanvayaḥ.ṅamo hyasvāt. "ṅam" pratyāhāraḥ. "ṅama" iti pañcamyantam. tadviśeṣaṇatvāt padasyetyadhikṛtaṃ pañcamyantatayā vipariṇamyate. "ṅama" iti ca "hyasvā"diti viśeṣaṇasambandhamanubhūya padaviśeṣaṇatvaṃ bhajattadantaparam. "ṅama" iti pañcamī balādacīti saptamī ṣaṣṭha()rthe. tadāha--hyasvātpara iti. ṅamuḍāgama iti. ṭakāra it. ukāra uccāraṇārthaḥ. saṃjñāyāṃ kṛtaṃ ṭittvamānarthakyāttadaṅganyāyātsaṃjñibhiḥ sambadhyate. tataśca ṅuṭ ṇuṭ nuḍiti traya āgamāḥ phalitāḥ. ṭittvādaca ādyavayavā yathāsaṅkhyaṃ pravartante. "he mapare ve"ti vāgrahaṇānuvṛttiśaṅkāvyudāsārthaṃ nityagrahaṇam. pratyaṅ()ṅātmeti. pratyaṅ-ātmā iti sthite ākārātprāk ṅuṭ. sugaṇṇīśa iti. "gaṇa saṃkhyāne" curādiḥ. ṇyantādvici ṇilopaḥ. natu kvip. "anunāsikasya kvī"ti dīrghaprasaṅgāt. ṅamuṭi kartavye ṇilopastu na sthānivat, "pūrvatrāsiddhe na sthāniva"dityukteḥ. sugaṇ-īśa iti sthite īkārātprāk ṇuṭ. sannacyuta iti. san-acyuta iti sthite akārātprāk nuṭ. naca paramadaṇḍināvityatra paramadaṇḍin-au iti sthite pratyayalakṣaṇenā'ntarvatirvibhaktyā padatvānnuṭ syāditi vācyam, "uttarapadatve" cāpadādividhā"viti pratyayalakṣaṇapratiṣedhāt. vastutastu uttarapadatve ceti pratyayalakṣaṇapratiṣedho yatrottarapadasya kāryitvaṃ tatraiva pravartate. anyathā "padavyavāye'pī"ti niṣedho "māṣakumbhavānapene"tyatra na syāt. ataḥ paramadaṇḍinau ityatra ṅamuḍvāraṇāya "uñi ca vade" ityataḥ pade ityanuvatryā'jādeḥ padasya ṅamuḍiti vyākhyeyamiti śabdenduśekhare prapañcitam.
Tattvabodhinī1:
śi tuk. `śī'ti saptamī pūrvatra kṛtārthāyā `na' iti pañcamyāḥ ṣaṣṭhīṃ Sū #106
See More
śi tuk. `śī'ti saptamī pūrvatra kṛtārthāyā `na' iti pañcamyāḥ ṣaṣṭhīṃ
kalpayatītyāha–nasyeti. calopa iti. `jharo jharī'tyatra
savarṇagrahaṇasāmathryādyathāsaṅkhyaṃ na pravartata iti bhāvaḥ. sañchambhuriti. iha
ścutvatukorasiddhatvamāśritya `naśchavī'ti rutvaṃ nāśaṅkyaṃ,
chatvasyā'siddhatvāt. catuṣṭayamiti. atra tukaḥ ścutve `cayo dvitīyāḥ' iti pakṣe
casya chatve śasyāpi chatvavikalpātsañch?chambhuḥ śañchśambhuriti
rūpadvayavṛddhirvodhyā. na ca śasya chatvapakṣe śarparatvā'bhāvāt `cayo dvitīyāḥ-' iti
pakṣe casya cho niti śaṅkyam, `śaścho'ṭī'ti
chatvasyā'siddhatvādityāhuḥ.
catuṣṭayam.
Tattvabodhinī2:
śi tuk 106, 8.3.31 śi tuk. "śī"ti saptamī pūrvatra kṛtārthāyā "na
See More
śi tuk 106, 8.3.31 śi tuk. "śī"ti saptamī pūrvatra kṛtārthāyā "na" iti pañcamyāḥ ṣaṣṭhīṃ kalpayatītyāha--nasyeti. calopa iti. "jharo jharī"tyatra savarṇagrahaṇasāmathryādyathāsaṅkhyaṃ na pravartata iti bhāvaḥ. sañchambhuriti. iha ścutvatukorasiddhatvamāśritya "naśchavī"ti rutvaṃ nāśaṅkyaṃ, chatvasyā'siddhatvāt. catuṣṭayamiti. atra tukaḥ ścutve "cayo dvitīyāḥ" iti pakṣe casya chatve śasyāpi chatvavikalpātsañch()chambhuḥ śañchśambhuriti rūpadvayavṛddhirvodhyā. na ca śasya chatvapakṣe śarparatvā'bhāvāt "cayo dvitīyāḥ-" iti pakṣe casya cho niti śaṅkyam, "śaścho'ṭī"ti chatvasyā'siddhatvādityāhuḥ."ñachau ñacachā ñacaśā ñaśābiti catuṣṭayam.rūpāṇāmiha tukchatvacalopānāṃ vikalpanāt॥"
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents