Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: शि तुक् śi tuk
Individual Word Components: śi tuk
Sūtra with anuvṛtti words: śi tuk padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), vā (8.3.26), naḥ (8.3.30)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.4 (1anunāsikāt paro 'nusvāraḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The augment ((t)) may optionally be added to a word ending in ((n)), when a word beginning with ((śa)) follows. Source: Aṣṭādhyāyī 2.0

[The final increment 1.1.46] tu̱K is [optionally 26 inserted at the end of a padá 1.16 terminating in 1.1.72 phoneme n 30 before 1.1.66 a padá 1.16 beginning with 1.1.54] phoneme ś-° [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.26, 8.3.30


Commentaries:

Kāśikāvṛttī1: nakārasya padantasya śakāre parato vā tugāgamo bhavati. bhavāñcchete. rvāntaka   See More

Kāśikāvṛttī2: śi tuk 8.3.31 nakārasya padantasya śakāre parato vā tugāgamo bhavati. bhañcch   See More

Nyāsa2: śi tuk?. , 8.3.31 "śi" iti saptamyakṛtārthā "naḥ" iti rvas   See More

Laghusiddhāntakaumudī1: padāntasya nasya śe pare tugvā. sañchambhuḥ, sañcchambhuḥ, sañcśambhuḥ, sañśamb Sū #88

Laghusiddhāntakaumudī2: śi tuk 88, 8.3.31 padāntasya nasya śe pare tugvā. sañchambhuḥ, sañcchambhuḥ, s   See More

Bālamanoramā1: śi tuk. pūrvasūtrāt `na' iti pañcamyantamanuvṛttamiha ṣaṣṭha\ufffdntamāś Sū #133   See More

Bālamanoramā2: śi tuk 133, 8.3.31 śi tuk. pūrvasūtrāt "na" iti pañcamyantamanuvṛttami   See More

Tattvabodhinī1: śi tuk. `śī'ti saptamī pūrvatra kṛtārthāyā `na' iti pañcamyāḥaṣṭhīṃ Sū #106   See More

Tattvabodhinī2: śi tuk 106, 8.3.31 śi tuk. "śī"ti saptamī pūrvatra kṛtārthāyā "na   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions