Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ङ्णोः कुक्टुक् शरि ṅṇoḥ kukṭuk śari
Individual Word Components: ṅ‍ṇoḥ kukṭuk śari
Sūtra with anuvṛtti words: ṅ‍ṇoḥ kukṭuk śari padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), vā (8.3.26)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.4 (1anunāsikāt paro 'nusvāraḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The augment ((k)) is added to a final ((ṅ)), and the augment ((ṭ)) to a final ((ṇ)), before a Sibilant, optionally. Source: Aṣṭādhyāyī 2.0

[Final increments 1.1.46] ku̱K and ṭu̱K [respectively 1.3.10] are [optionally 26 inserted at the end of a padá 1.16 ending in 1.1.72] the phonemes °-ṅ and °-ṇ [before 1.1.66] a phoneme denoted by the siglum śa̱R (= sibilant) [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.26

Mahābhāṣya: With kind permission: Dr. George Cardona

1/30:iha dhuḍādiṣu kecit pūrvāntāḥ kecit parādayaḥ |
2/30:yadi punaḥ sarve eva pūrvāntāḥ syuḥ sarve eva parādayaḥ |
3/30:kaḥ ca atra viśeṣaḥ |
4/30:dhugādiṣu ṣṭutvaṇatvapratiṣedhaḥ |*
5/30:dhugādiṣu satsu ṣṭutvaṇatvayoḥ pratiṣedhaḥ vaktavyaḥ |
See More


Kielhorn/Abhyankar (III,428.5-429.6) Rohatak (V,443-444)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ṅakāraṇakārayoḥ padāntayoḥ kuk ṭukityetāvāgamau vā bhavataḥ śari parataḥ. prāṅk    See More

Kāśikāvṛttī2: ṅṇoḥ kukṭuk śari 8.3.28 ṅakāraṇakārayoḥ padāntayoḥ kuk ṭukityetāvāgamau vā bhav   See More

Nyāsa2: ṅṇoḥ kukṭuk? śari. , 8.3.28 ṅaśca ṇaśca tau ṅṇau, kaśca ṭaśca kaṭau, tayorukārak   See More

Laghusiddhāntakaumudī1: vā staḥ. (cayo dvitīyāḥ śari pauṣkarasāderiti vācyam). prāṅkh ṣaṣṭhaḥ, prāṅkṣaṣ Sū #85   See More

Laghusiddhāntakaumudī2: ṅṇoḥ kukṭuk śari 85, 8.3.28 vā staḥ. (cayo dvitīyāḥ śari pauṣkarasāderiti cyam   See More

Bālamanoramā1: ṅṇoḥ. `he mapare ve'tyato vetyanuvartate. kuk ca ṭuk ceti samāhāradvandvaḥ Sū #130   See More

Bālamanoramā2: ṅṇoḥ kuk ṭuk śari 130, 8.3.28 ṅṇoḥ. "he mapare ve"tyato vetyanuvartate   See More

Tattvabodhinī1: ṅṇoḥ. cayo dvitīyā iti. etacca nādinyākośe iti sūtre bhāṣye sthitam. ataeva man Sū #104   See More

Tattvabodhinī2: ṅṇoḥ kuk ṭuk śari 104, 8.3.28 ṅṇoḥ. cayo dvitīyā iti. etacca nādinyākośe iti sūt   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions