Kāśikāvṛttī1:
ṅakāraṇakārayoḥ padāntayoḥ kuk ṭukityetāvāgamau vā bhavataḥ śari parataḥ. prāṅk
See More
ṅakāraṇakārayoḥ padāntayoḥ kuk ṭukityetāvāgamau vā bhavataḥ śari parataḥ. prāṅk śete,
prāṅ śete. prāṅk ṣaṣṭhaḥ, prāṅ ṣaṣṭhaḥ. prāṅk sāye, prāṅ sāye. ṇakārasya
vaṇṭ śete, vaṇ śete. pūrvantakaraṇaṃ prāṅk chete ityatra chantvartham. śaścho 'ṭi
8-4-63 iti hi padantāj jhayaḥ iti tad vijñāyate. iha mā bhūt, purā krūrasya
visṛpo virapśin. prāṅk sāyaḥ ityatra api sāt padādyoḥ 8-3-111 iti
ṣatvapratiṣedhārthaṃ ca. vaṇṭ sāyaḥ ityatra ca na padāntāṭ ṭoranām 8-4-42
ṣṭutvapratiṣedhārtham.
Kāśikāvṛttī2:
ṅṇoḥ kukṭuk śari 8.3.28 ṅakāraṇakārayoḥ padāntayoḥ kuk ṭukityetāvāgamau vā bhav
See More
ṅṇoḥ kukṭuk śari 8.3.28 ṅakāraṇakārayoḥ padāntayoḥ kuk ṭukityetāvāgamau vā bhavataḥ śari parataḥ. prāṅk śete, prāṅ śete. prāṅk ṣaṣṭhaḥ, prāṅ ṣaṣṭhaḥ. prāṅk sāye, prāṅ sāye. ṇakārasya vaṇṭ śete, vaṇ śete. pūrvantakaraṇaṃ prāṅk chete ityatra chantvartham. śaścho 'ṭi 8.4.62 iti hi padantāj jhayaḥ iti tad vijñāyate. iha mā bhūt, purā krūrasya visṛpo virapśin. prāṅk sāyaḥ ityatra api sāt padādyoḥ 8.3.113 iti ṣatvapratiṣedhārthaṃ ca. vaṇṭ sāyaḥ ityatra ca na padāntāṭ ṭoranām 8.4.41 ṣṭutvapratiṣedhārtham.
Nyāsa2:
ṅṇoḥ kukṭuk? śari. , 8.3.28 ṅaśca ṇaśca tau ṅṇau, kaśca ṭaśca kaṭau, tayorukārak
See More
ṅṇoḥ kukṭuk? śari. , 8.3.28 ṅaśca ṇaśca tau ṅṇau, kaśca ṭaśca kaṭau, tayorukārakakārābhyāṃ pratyekamabhisambandhaḥ--kukṭgiti. ukāra uccāraṇārthaḥ, kakāro deśavidhyarthaḥ. "prāṅk? chete" iti. prāṅiti "kvinpratyayasya kuḥ" 8.2.62 ityatra vyutpāditam(). vaṇ()ṭ chete" iti. vaṇatervic().
kimarthaṃ punaḥ pūrvāntādetau kriyete? ityāha--"pūrvāntakaraṇam()" ityādi. kiṃ punaḥ kāraṇaṃ pūrvāntatve cchatvaṃ bhavati, na punaḥ parāditve? ityata āha--"śaścho'ṭi" ityādi. kimarthaṃ punaretaddhi "vijñāyate? [valijñāyeta"--kāṃu.pāṭhaḥ] ityata āha--"iha" ityādi. yadi padāntājjhaya 8.2.10 ityevaṃ tatra na kriyeta, tadā virapśinnityatra cchatvaṃ vijñāyeta, evañca vijñāyamāne na bhavati, na hratra padānte jhay(). "viriṣśin()" iti. vipūrvādrapeḥ "lṛṭaḥ sadvā" ["laṭaḥ"--prāṃu.pāṭhaḥ] 3.3.14 iti śatrādeśāḥ, "vyatyayo bahulam()" 3.1.85 iti syapratyayasya sakārasya śakāraḥ, yakārasya cekāraḥ. "prāṅak? sāyaḥ" iti. atra parāditve sati "iṇkoḥ" 8.3.57, "ādeśapratyayayoḥ" 8.3.59 iti prāptasya ṣatvasya "sātpadādyoḥ" 8.3.114 iti pratiṣedho na syāt(); apadāditvāt(). "vaṇṭ? sāyaḥ" iti. atrāpi "ṣṭunā ṣṭuḥ" 8.4.40 iti prāptasya ṣṭutvasya "na padāntāṭṭoranāma" 8.4.41 iti pratiṣedho na syāt(); apadāntatvāt(). tasmāt? prāṅakcheta ityādau chatvādisidhyartha pūrvāntakaraṇam()॥
Laghusiddhāntakaumudī1:
vā staḥ. (cayo dvitīyāḥ śari pauṣkarasāderiti vācyam). prāṅkh ṣaṣṭhaḥ,
prāṅkṣaṣ Sū #85
See More
vā staḥ. (cayo dvitīyāḥ śari pauṣkarasāderiti vācyam). prāṅkh ṣaṣṭhaḥ,
prāṅkṣaṣṭhaḥ, prāṅ ṣaṣṭhaḥ. sugaṇṭh ṣaṣṭhaḥ sugaṇṭ ṣaṣṭhaḥ, sugaṇ ṣaṣṭhaḥ..
Laghusiddhāntakaumudī2:
ṅṇoḥ kukṭuk śari 85, 8.3.28 vā staḥ. (cayo dvitīyāḥ śari pauṣkarasāderiti vācyam
See More
ṅṇoḥ kukṭuk śari 85, 8.3.28 vā staḥ. (cayo dvitīyāḥ śari pauṣkarasāderiti vācyam). prāṅkh ṣaṣṭhaḥ, prāṅkṣaṣṭhaḥ, prāṅ ṣaṣṭhaḥ. sugaṇṭh ṣaṣṭhaḥ sugaṇṭ ṣaṣṭhaḥ, sugaṇ ṣaṣṭhaḥ॥
Bālamanoramā1:
ṅṇoḥ. `he mapare ve'tyato vetyanuvartate. kuk ca ṭuk ceti samāhāradvandvaḥ Sū #130
See More
ṅṇoḥ. `he mapare ve'tyato vetyanuvartate. kuk ca ṭuk ceti samāhāradvandvaḥ.
āgamāviti. etacca `ādyantau ṭakitā'viti labhyam. yatāsaṅkhyaparibhāṣayā ca ṅakārasya kuk,
ṇakārasya ṭuk. ubhayatra kakāra itṣa ukāra uccāraṇārthaḥ. `prāṅ ṣaṣṭhaḥ sugaṇ ṣaṣṭhaḥ'
iti sthite, yathākramaṅkukiṭuki ca tayoḥ pūrvāvayavatvena
padāntatvājjaśtvamāśaṅkyāha–kukṭukoriti.
`pauṣkarasādiśabdasya cayo dvitīyā' ityarthabhramaṃ vārayati–pauśkarasādirācārya iti.
tathāca vikalpaḥ phalatīti bhāvaḥ. prāṅ?k ṣaṣṭha iti kuki rūpam. `cayo dvitīyā' iti
pakṣe prāṅ kh ṣaṣṭha iti rūpam. nacātra khakārasya khari ceti cartvaṃ
khakārārambhavidhisāmathryāt. `cayo dvitīyā' iti `nādinyākrośa' iti
sūtrabhāṣyapaṭhitamidam. `prāṅ ṣaṣṭha' iti kugabhāve rūpam. evaṃ ṭukyapi sugaṇ?ṭaṣaṣṭha
ityādi.
Bālamanoramā2:
ṅṇoḥ kuk ṭuk śari 130, 8.3.28 ṅṇoḥ. "he mapare ve"tyato vetyanuvartate
See More
ṅṇoḥ kuk ṭuk śari 130, 8.3.28 ṅṇoḥ. "he mapare ve"tyato vetyanuvartate. kuk ca ṭuk ceti samāhāradvandvaḥ. āgamāviti. etacca "ādyantau ṭakitā"viti labhyam. yatāsaṅkhyaparibhāṣayā ca ṅakārasya kuk, ṇakārasya ṭuk. ubhayatra kakāra itṣa ukāra uccāraṇārthaḥ. "prāṅ ṣaṣṭhaḥ sugaṇ ṣaṣṭhaḥ" iti sthite, yathākramaṅkukiṭuki ca tayoḥ pūrvāvayavatvena padāntatvājjaśtvamāśaṅkyāha--kukṭukoriti. cayo dvitīyā iti. "pauṣkarasādiśabdasya cayo dvitīyā" ityarthabhramaṃ vārayati--pauśkarasādirācārya iti. tathāca vikalpaḥ phalatīti bhāvaḥ. prāṅ()k ṣaṣṭha iti kuki rūpam. "cayo dvitīyā" iti pakṣe prāṅ kh ṣaṣṭha iti rūpam. nacātra khakārasya khari ceti cartvaṃ khakārārambhavidhisāmathryāt. "cayo dvitīyā" iti "nādinyākrośa" iti sūtrabhāṣyapaṭhitamidam. "prāṅ ṣaṣṭha" iti kugabhāve rūpam. evaṃ ṭukyapi sugaṇ()ṭaṣaṣṭha ityādi.
Tattvabodhinī1:
ṅṇoḥ. cayo dvitīyā iti. etacca nādinyākośe iti sūtre bhāṣye sthitam. ataeva
man Sū #104
See More
ṅṇoḥ. cayo dvitīyā iti. etacca nādinyākośe iti sūtre bhāṣye sthitam. ataeva
manoramāyāṃ `ḍaḥ sī'ti sūtre `tu'ḍityucyamāne `cayo dvitīyāḥ-' iti pakṣe
thakārāpattiruktā. yadi tu `ṅṇoḥ' iti sūtrasthaṃ syāttarhi `tu'ḍityeva suvacaṃ
syāt. tuṭo'siddhatvena cayo dvitīyāḥ-ityasyā'pravṛtteḥ. pauṣkarasāderiti.
puṣkare tīrthaviśeṣe sīdatīti puṣkarasat. tasyāpatyaṃ pauṣkarasādirācāryaḥ.
bāhvāditvādiñ. anuśatikāditvādubhayapadavṛddhiḥ.
Tattvabodhinī2:
ṅṇoḥ kuk ṭuk śari 104, 8.3.28 ṅṇoḥ. cayo dvitīyā iti. etacca nādinyākośe iti sūt
See More
ṅṇoḥ kuk ṭuk śari 104, 8.3.28 ṅṇoḥ. cayo dvitīyā iti. etacca nādinyākośe iti sūtre bhāṣye sthitam. ataeva manoramāyāṃ "ḍaḥ sī"ti sūtre "tu"ḍityucyamāne "cayo dvitīyāḥ-" iti pakṣe thakārāpattiruktā. yadi tu "ṅṇoḥ" iti sūtrasthaṃ syāttarhi "tu"ḍityeva suvacaṃ syāt. tuṭo'siddhatvena cayo dvitīyāḥ-ityasyā'pravṛtteḥ. pauṣkarasāderiti. puṣkare tīrthaviśeṣe sīdatīti puṣkarasat. tasyāpatyaṃ pauṣkarasādirācāryaḥ. bāhvāditvādiñ. anuśatikāditvādubhayapadavṛddhiḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents