Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: नपरे नः napare naḥ
Individual Word Components: napare naḥ
Sūtra with anuvṛtti words: napare naḥ padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), maḥ (8.3.25), he (8.3.26), vā (8.3.26)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.4 (1anunāsikāt paro 'nusvāraḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((n)) is optionally substituted for ((m)), when it is followed by ((h)) which has a ((n)) after it. Source: Aṣṭādhyāyī 2.0

The substitute phoneme n [optionally 26 replaces padá 1.16 final 1.1.52 phoneme m 23 before 1.1.66 phoneme h 26] co-occurring before phoneme n [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.26, 8.3.25


Commentaries:

Kāśikāvṛttī1: nakārapare he parataḥ makārasya vā nakārādeśaḥ bhavati. kin hnute, kiṃ hnute. ka   See More

Kāśikāvṛttī2: napare naḥ 8.3.27 nakārapare he parataḥ makārasya vā nakārādeśaḥ bhavati. kin h   See More

Nyāsa2: napare naḥ. , 8.3.27 naḥ paro yasmāditi bahuvrīhiḥ. paragrahaṇaṃ nakārapare yath   See More

Laghusiddhāntakaumudī1: napare hakāre masya no vā. kin hnute, kiṃ hnute.. Sū #83

Laghusiddhāntakaumudī2: napare naḥ 83, 8.3.27 napare hakāre masya no vā. kin hnute, kiṃ hnute

Bālamanoramā1: napare naḥ. `he' iti `ve'-ti `ma' iti cānuvartate. naḥ paro yasm Sū #129   See More

Bālamanoramā2: napare naḥ 129, 8.3.27 napare naḥ. "he" iti "ve"-ti "ma   See More

Tattvabodhinī1: napare. ayamapi bahuvrīhireva. `he' iti tvanuvartate, tadāha–napare hakāre Sū #103

Tattvabodhinī2: napare naḥ 103, 8.3.27 napare. ayamapi bahuvrīhireva. "he" iti tvanuva   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions