Kāśikāvṛttī1:
nakārapare he parataḥ makārasya vā nakārādeśaḥ bhavati. kin hnute, kiṃ hnute. ka
See More
nakārapare he parataḥ makārasya vā nakārādeśaḥ bhavati. kin hnute, kiṃ hnute. kathan
hnute, kathaṃ hnute.
Kāśikāvṛttī2:
napare naḥ 8.3.27 nakārapare he parataḥ makārasya vā nakārādeśaḥ bhavati. kin h
See More
napare naḥ 8.3.27 nakārapare he parataḥ makārasya vā nakārādeśaḥ bhavati. kin hnute, kiṃ hnute. kathan hnute, kathaṃ hnute.
Nyāsa2:
napare naḥ. , 8.3.27 naḥ paro yasmāditi bahuvrīhiḥ. paragrahaṇaṃ nakārapare yath
See More
napare naḥ. , 8.3.27 naḥ paro yasmāditi bahuvrīhiḥ. paragrahaṇaṃ nakārapare yathā syādityevamartham(), anyathā hi "ne naḥ" ityucya māne nakāra eva kevale parato vijñāyeta, na iti nimittāntaropādanād? he ityasya nivṛttiḥ? naitadasti; evaṃ hi vacanamidamanarthakaṃ syāt(). kṛte hranuttvāre nakāre parataḥ "anusvārasya yayi parasavarṇaḥ" (8.4.58) ityanena nakāraḥ sidhyati? satyam(); vikalpārthametat(). atra hi yadānena nakāro na kriyate, tadā vacanasāmathryāt? parasavarṇo na bhavatīti vikalpaḥ sidhyati. tasmāt? paragrahaṇa kartvyam()--napare hakāre yathā syāt(), kevale mā bhūditi. "kin? hnute" iti. "hnuṅ? apanayane"; (dhā.pā.1082), adāditvācchapo luk().
iha keciccodayanti--na iti pratiṣedhaḥ kasmānna vijñāyata iti? etaccāyuktam(); savisargasya pāṭhāt? pratiṣedhavācinaśca nakārasya visargānupapatteḥ. athāpyavisargaḥ paṭha()te? evamapyayuktā pratiṣedhāśaṅkā; prāptyabhāvāt()॥
Laghusiddhāntakaumudī1:
napare hakāre masya no vā. kin hnute, kiṃ hnute.. Sū #83
Laghusiddhāntakaumudī2:
napare naḥ 83, 8.3.27 napare hakāre masya no vā. kin hnute, kiṃ hnute॥
Bālamanoramā1:
napare naḥ. `he' iti `ve'-ti `ma' iti cānuvartate. naḥ paro yasm Sū #129
See More
napare naḥ. `he' iti `ve'-ti `ma' iti cānuvartate. naḥ paro yasmāditi vigrahaḥ.
tadāha–napare iti. kinhnute iti. `hnuṅ-apanayane' masya natve rūpam. tadabhāve
mo'nusvāraḥ.
Bālamanoramā2:
napare naḥ 129, 8.3.27 napare naḥ. "he" iti "ve"-ti "ma
See More
napare naḥ 129, 8.3.27 napare naḥ. "he" iti "ve"-ti "ma" iti cānuvartate. naḥ paro yasmāditi vigrahaḥ. tadāha--napare iti. kinhnute iti. "hnuṅ-apanayane" masya natve rūpam. tadabhāve mo'nusvāraḥ.
Tattvabodhinī1:
napare. ayamapi bahuvrīhireva. `he' iti tvanuvartate, tadāha–napare hakāre Sū #103
Tattvabodhinī2:
napare naḥ 103, 8.3.27 napare. ayamapi bahuvrīhireva. "he" iti tvanuva
See More
napare naḥ 103, 8.3.27 napare. ayamapi bahuvrīhireva. "he" iti tvanuvartate, tadāha--napare hakāre iti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents