Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: हे मपरे वा he mapare vā
Individual Word Components: he mapare vā
Sūtra with anuvṛtti words: he mapare vā padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), maḥ (8.3.25)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.4 (1anunāsikāt paro 'nusvāraḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((m)) is optionally substituted for ((m)), before ((h)), which itself is followed by a ((m))|| Source: Aṣṭādhyāyī 2.0

[The substitute phoneme m 25] optionally (vā) replaces [padá 1.16 final 1.1.52 phoneme m 23 before 1.1.66] phoneme h- co-occurring before m [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.23, 8.3.25

Mahābhāṣya: With kind permission: Dr. George Cardona

1/5:yavalapare yavalāḥ vā |*
2/5:yavalapare hakāre yavalāḥ vā iti vaktavyam |
3/5:kiyhyaḥ kim hyaḥ |
4/5:kivhvalayati kim hvalayati |
5/5:kilhlādayati kim hlādayati
See More


Kielhorn/Abhyankar (III,428.1-4) Rohatak (V,443)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: hakāre makārapare parato makārasya vā makāra ādeśo bhavati. kiṃ hmalayati, kim h   See More

Kāśikāvṛttī2: he mapare vā 8.3.26 hakāre makārapare parato makārasya vā makāra ādeśo bhavati.   See More

Nyāsa2: he mapare vā. , 8.3.26 maḥ paro yasmāditi bahuvrīhiḥ. "kim? hralayati"   See More

Laghusiddhāntakaumudī1: mapare hakāre pare masya mo vā. kim hmalayati, kiṃ hmalayati. (yavalapare yaval Sū #82   See More

Laghusiddhāntakaumudī2: he mapare vā 82, 8.3.26 mapare hakāre pare masya mo vā. kim hmalayati, kiṃ hmala   See More

Tattvabodhinī1: he mapare vā. mapara iti bahuvrīhiḥ. yavaleti. yavalāḥ parā yasmādyavasaparasta Sū #101   See More

Tattvabodhinī2: he mapare vā 101, 8.3.26 he mapare vā. mapara iti bahuvrīhiḥ. yavaleti. yava   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions