Kāśikāvṛttī1:
hakāre makārapare parato makārasya vā makāra ādeśo bhavati. kiṃ hmalayati, kim h
See More
hakāre makārapare parato makārasya vā makāra ādeśo bhavati. kiṃ hmalayati, kim hmalayati. kathaṃ
hmalayati, katham hmalayati. yavalapare yavalā vā. yavalapare hakāre makārasya yavalā yathāsaṅkhyaṃ vā
bhavanti iti vaktavyam. kiym\u0310 hyaḥ, kiṃ hyaḥ. kivm\u0310 hvalayati, kiṃ
hvalayati. kilm\u0310 hlādayati, kiṃ hlāhayati.
Kāśikāvṛttī2:
he mapare vā 8.3.26 hakāre makārapare parato makārasya vā makāra ādeśo bhavati.
See More
he mapare vā 8.3.26 hakāre makārapare parato makārasya vā makāra ādeśo bhavati. kiṃ hmalayati, kim hmalayati. kathaṃ hmalayati, katham hmalayati. yavalapare yavalā vā. yavalapare hakāre makārasya yavalā yathāsaṅkhyaṃ vā bhavanti iti vaktavyam. kiym̐ hyaḥ, kiṃ hyaḥ. kivm̐ hvalayati, kiṃ hvalayati. kilm̐ hlādayati, kiṃ hlāhayati.
Nyāsa2:
he mapare vā. , 8.3.26 maḥ paro yasmāditi bahuvrīhiḥ. "kim? hralayati"
See More
he mapare vā. , 8.3.26 maḥ paro yasmāditi bahuvrīhiḥ. "kim? hralayati" iti. "hvala hrala calane" (dhā.pā.805,806), "jvalahvalahralanamāmanupasargādvā" (ga.sū.dhā.pā.817 ityasyānantaram()) iti vā mitsaṃjñā, "mitāṃ hyasvaḥ" 6.4.92 iti hyasvaḥ.
"yavalapare" ityādi. yavalāḥ pare yataḥ sa yavalaparastasmin? he makārasya vā yavalā bhavantītyetadartharūpaṃ vyākhyeyamityarthaḥ. vyākhyānaṃ tu pūrvaṃ vihitameva. yavalāścaite bhavanta āntaratamyāt? sānunāsikā eva bhavanti. vāvacanāt? pakṣe'nusvāro bhavatyeva. atha "he bhaḥ" ityeva kasmānnoktam(); evaṃ hi paragrahaṇaṃ na katrtavyaṃ bhavati, saptamyaiva hi tadarthaṃ pratipādayiṣyate--makāre parato yo'kāra iti? naitadasti; "he maḥ" ityucyamāne viparyayo'pi vijñāyeta--hakārapare makāra iti, tataśca kimahna ityādāveva syāt(). akāreṇa vyavadhānānna bhaviṣyatīti cet()? na; "yena nāvyavadhānaṃ tena vyavahite'pi vacanaprāmāṇyāt()" (vyā.pa.46) ityekena varṇena vyavadhānamāśrīyate, na punaranekeneti. ādyapakṣe kim? hralayatītyādiṣu kṛtārthaṃ vacanam(), ato na śakyaṃ vyavadhānamāśrayitumiti cet()? na; yena hakārapade makāra ityeṣa sūtrārtho gṛhītaḥ, taṃ prati pakṣāntarasyāsambhavāt(). tasmāt? paragrahaṇameva kartvyaṃ viparyayapratītirmā bhūdityevamartham()॥
Laghusiddhāntakaumudī1:
mapare hakāre pare masya mo vā. kim hmalayati, kiṃ hmalayati. (yavalapare yaval Sū #82
See More
mapare hakāre pare masya mo vā. kim hmalayati, kiṃ hmalayati. (yavalapare yavalā vā).
kiṃyhyaḥ, kiṃ hyaḥ. kiṃvhvalayati, kiṃ hvalayati. kiṃl hlādayati, kiṃ hlādayati..
Laghusiddhāntakaumudī2:
he mapare vā 82, 8.3.26 mapare hakāre pare masya mo vā. kim hmalayati, kiṃ hmala
See More
he mapare vā 82, 8.3.26 mapare hakāre pare masya mo vā. kim hmalayati, kiṃ hmalayati. (yavalapare yavalā vā). kiṃyhyaḥ, kiṃ hyaḥ. kiṃvhvalayati, kiṃ hvalayati. kiṃl hlādayati, kiṃ hlādayati॥
Tattvabodhinī1:
he mapare vā. mapara iti bahuvrīhiḥ. yavaleti. yavalāḥ parā
yasmādyavasaparasta Sū #101
See More
he mapare vā. mapara iti bahuvrīhiḥ. yavaleti. yavalāḥ parā
yasmādyavasaparastasminhakāre pare masya yavalā (vā) bhavantītyarthaḥ॥
Tattvabodhinī2:
he mapare vā 101, 8.3.26 he mapare vā. mapara iti bahuvrīhiḥ. yavaleti. yavalāḥ
See More
he mapare vā 101, 8.3.26 he mapare vā. mapara iti bahuvrīhiḥ. yavaleti. yavalāḥ parā yasmādyavasaparastasminhakāre pare masya yavalā (vā) bhavantītyarthaḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents