Kāśikāvṛttī1:
samo makārasya makāraḥ ādeśo bhavati rājatau kvippratyayānte parataḥ. samrāṭ.
sā
See More
samo makārasya makāraḥ ādeśo bhavati rājatau kvippratyayānte parataḥ. samrāṭ.
sāmrājyam. makārasya makāravacanam anusvāranivṛttyartham. rāji iti kim? saṃyat.
samaḥ iti kim? kiṃrāṭ. kvau iti kim? saṃrājitā. saṃrājitum. saṃrājitavyam.
Kāśikāvṛttī2:
mo rāji samaḥ kvau 8.3.25 samo makārasya makāraḥ ādeśo bhavati rājatau kvipprat
See More
mo rāji samaḥ kvau 8.3.25 samo makārasya makāraḥ ādeśo bhavati rājatau kvippratyayānte parataḥ. samrāṭ. sāmrājyam. makārasya makāravacanam anusvāranivṛttyartham. rāji iti kim? saṃyat. samaḥ iti kim? kiṃrāṭ. kvau iti kim? saṃrājitā. saṃrājitum. saṃrājitavyam.
Nyāsa2:
mo rāji samaḥ kvau. , 8.3.25 "samrāṭ()" iti. sampūrvādrājateḥ "sa
See More
mo rāji samaḥ kvau. , 8.3.25 "samrāṭ()" iti. sampūrvādrājateḥ "satsūdviva" 3.2.61 ityādinā kvip(), vraścādinā 8.2.36 ṣatvam(), ṣakārasya jaśatvam()--ḍakāraḥ, tasya catrvam()--ṭakāraḥ. "sābhrājyam()" iti. brāāhraṇāditvat? vyañ().
kimarthaṃ punarmakāra uccāryate? ityāha--"makārasya makāravacanam()" ityādi. "mo'nusvāraḥ" 8.2.23 ityanusvāraḥ prāpnoti, sa mā bhūdityevamarthaṃ makārasya makāro vidhīyate. yadyevam(), neti pratiṣedhaḥ katrtavyaḥ, evaṃ hi laghu sūtraṃ bhavati; vibhaktyanuccāraṇāt()? evaṃ tarhi nirdeśādhikyena tu makāravidhānenaitat? sūcayati--atra prakaraṇe'dhiko hi vidhirbhavatīti. yavalapare yavalā vā bhavantītyupapannaṃ bhavati. "saṃyat()" iti. yameḥ sampūrvāt? kvip(), "anudāttopadeśa" 6.4.37 ityādinā makāralopaḥ, akārasya "hyasvasya piti kṛti" 6.1.69 iti tuk()॥
Laghusiddhāntakaumudī1:
kvibante rājatau pare samo masya ma eva syāt. samrāṭ.. Sū #81
Laghusiddhāntakaumudī2:
mo rāji samaḥ kvau 81, 8.3.25 kvibante rājatau pare samo masya ma eva syāt. samr
Bālamanoramā1:
mo rāji. ma iti prathamāntam. mo'nusvāra ityato ma iti
sthānaṣṭa\ufffdntamanava Sū #127
See More
mo rāji. ma iti prathamāntam. mo'nusvāra ityato ma iti
sthānaṣṭa\ufffdntamanavartate. sama ityavayavaṣaṣṭhī. pratyayagrahaṇaparibhāṣayā kvigrahaṇena
kvippratyayāntalābhaḥ. tadāha–kvibanta ityādinā. ma eveti. na tvanusvāra
ityarthaḥ. masya mavidhānamanusvāranivṛttyarthamiti bhāvaḥ. samrāḍiti. rājṛ dīptau
sampūrvātsatsūdviṣadruhetyādinā kvip. vraśceti ṣatvam. jaśtvena ḍatvam.
catrvam. atra mo'svāro na bhavati. he mapare vā. `mo'nusvāra' ityato `ma' iti
ṣaṣṭha\ufffdntamanuvartate. `morājī'tyato `ma' iti prathamāntamanuvartate. maḥ paro
yasmāditi ca vigrahaḥ. tadāha–mapare iti. hṛlayatīti ṇyantāllaṭ.
`jvalahlasahṛlanamāmanupasargādvā' iti mittvaṇṇau mitāṃ hyasvaḥ.
yavalāḥ parā yasmāditi vigrahaḥ. yavalaparake hakāre pare masya ma eva vā syādityarthaḥ.
Bālamanoramā2:
mo rāji samaḥ kvau 127, 8.3.25 mo rāji. ma iti prathamāntam. mo'nusvāra ityato m
See More
mo rāji samaḥ kvau 127, 8.3.25 mo rāji. ma iti prathamāntam. mo'nusvāra ityato ma iti sthānaṣṭa()ntamanavartate. sama ityavayavaṣaṣṭhī. pratyayagrahaṇaparibhāṣayā kvigrahaṇena kvippratyayāntalābhaḥ. tadāha--kvibanta ityādinā. ma eveti. na tvanusvāra ityarthaḥ. masya mavidhānamanusvāranivṛttyarthamiti bhāvaḥ. samrāḍiti. rājṛ dīptau sampūrvātsatsūdviṣadruhetyādinā kvip. vraśceti ṣatvam. jaśtvena ḍatvam. catrvam. atra mo'svāro na bhavati. he mapare vā. "mo'nusvāra" ityato "ma" iti ṣaṣṭha()ntamanuvartate. "morājī"tyato "ma" iti prathamāntamanuvartate. maḥ paro yasmāditi ca vigrahaḥ. tadāha--mapare iti. hṛlayatīti ṇyantāllaṭ. "jvalahlasahṛlanamāmanupasargādvā" iti mittvaṇṇau mitāṃ hyasvaḥ. yavalapare iti. yavalāḥ parā yasmāditi vigrahaḥ. yavalaparake hakāre pare masya ma eva vā syādityarthaḥ.
Tattvabodhinī1:
mo rāji samaḥ kvau. rājīti kim ? saṃpat. sama iti kim ?, idaṃ rāṭ. kvāviti
kim Sū #100
See More
mo rāji samaḥ kvau. rājīti kim ? saṃpat. sama iti kim ?, idaṃ rāṭ. kvāviti
kim ? saṃrājituṃ, saṃrājitavyam. makārasya makāravacanamanusvāranivṛttyarthaṃ, tadāha–ma
eva syāditi. samrāḍiti. `rājṛ dīptau' saṃpūrvādasmāt `satsūdviṣe'tyādinā
kvip. vraścādinā ṣatvaṃ, jaśtvacartve.
Tattvabodhinī2:
mo rāji samaḥ kvau 100, 8.3.25 mo rāji samaḥ kvau. rājīti kim? saṃpat. sama iti
See More
mo rāji samaḥ kvau 100, 8.3.25 mo rāji samaḥ kvau. rājīti kim? saṃpat. sama iti kim?, idaṃ rāṭ. kvāviti kim? saṃrājituṃ, saṃrājitavyam. makārasya makāravacanamanusvāranivṛttyarthaṃ, tadāha--ma eva syāditi. samrāḍiti. "rājṛ dīptau" saṃpūrvādasmāt "satsūdviṣe"tyādinā kvip. vraścādinā ṣatvaṃ, jaśtvacartve.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents