Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: मो राजि समः क्वौ mo rāji samaḥ kvau
Individual Word Components: maḥ rāji samaḥ kvau
Sūtra with anuvṛtti words: maḥ rāji samaḥ kvau padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.4 (1anunāsikāt paro 'nusvāraḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((m)) is substituted for the ((m)) of ((sam)), before the word ((rāj)) ending with the affix ((kvip))|| Source: Aṣṭādhyāyī 2.0

The substitute phoneme m replaces [padá 1.16 final 1.1.52 phoneme m 23 of the particle] sám-° [before 1.1.66 the verbal stem] rāj- `rule, govern', co-occurring with [the affix 3.1.1] Kvi̱(P) [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.23


Commentaries:

Kāśikāvṛttī1: samo makārasya makāraḥ ādeśo bhavati rājatau kvippratyayānte parataḥ. samrāṭ.    See More

Kāśikāvṛttī2: mo rāji samaḥ kvau 8.3.25 samo makārasya makāraḥ ādeśo bhavati rājatau kvipprat   See More

Nyāsa2: mo rāji samaḥ kvau. , 8.3.25 "samrāṭ()" iti. sampūrvādrājate"sa   See More

Laghusiddhāntakaumudī1: kvibante rājatau pare samo masya ma eva syāt. samrāṭ.. Sū #81

Laghusiddhāntakaumudī2: mo rāji samaḥ kvau 81, 8.3.25 kvibante rājatau pare samo masya ma eva syāt. samr

Bālamanoramā1: mo rāji. ma iti prathamāntam. mo'nusvāra ityato ma iti sthānaṣṭa\ufffdntamanava Sū #127   See More

Bālamanoramā2: mo rāji samaḥ kvau 127, 8.3.25 mo rāji. ma iti prathamāntam. mo'nusvāra ityato m   See More

Tattvabodhinī1: mo rāji samaḥ kvau. rājīti kim ? saṃpat. sama iti kim ?, idaṃ rāṭ. kvāviti kim Sū #100   See More

Tattvabodhinī2: mo rāji samaḥ kvau 100, 8.3.25 mo rāji samaḥ kvau. rājīti kim? saṃpat. sama iti    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions