Kāśikāvṛttī1:
makārasya padāntasya anusvāraḥ ādeśo bhavati hali parataḥ. kuṇḍaṃ hasati. vanaṃ
See More
makārasya padāntasya anusvāraḥ ādeśo bhavati hali parataḥ. kuṇḍaṃ hasati. vanaṃ hasati. kuṇḍa
yāti. vanaṃ yāti. hali ityeva, tvam atra. kim atra. padantasya ityeva, gamyate.
ramyate.
Kāśikāvṛttī2:
mo 'nusvāraḥ 8.3.23 makārasya padāntasya anusvāraḥ ādeśo bhavati hali parataḥ.
See More
mo 'nusvāraḥ 8.3.23 makārasya padāntasya anusvāraḥ ādeśo bhavati hali parataḥ. kuṇḍaṃ hasati. vanaṃ hasati. kuṇḍa yāti. vanaṃ yāti. hali ityeva, tvam atra. kim atra. padantasya ityeva, gamyate. ramyate.
Nyāsa2:
mo'nusvāraḥ. , 8.3.23 padasyeti sthānaṣaṣṭhī, tacca padaṃ makāreṇa viśeṣyate, vi
See More
mo'nusvāraḥ. , 8.3.23 padasyeti sthānaṣaṣṭhī, tacca padaṃ makāreṇa viśeṣyate, viśeṣaṇena ta tadantavidhirbhavatīti makārāntapadasyānusvāro vidhīyamāno'lo'tyaparibhāṣayā 1.1.51 makārasyaiva vijñāyate, ityāha--"makārāntasya padasya"["makārasya padāntasya"--kāśikā, padamañjarī ca] padasya" iti॥
Laghusiddhāntakaumudī1:
māntasya padasyānusvāro hali. hariṃ vande.. Sū #77
Laghusiddhāntakaumudī2:
mo'nusvāraḥ 77, 8.3.23 māntasya padasyānusvāro hali. hariṃ vande॥
Bālamanoramā1:
mo'nusvāraḥ. padasyetyadhikṛtam. ma iti ṣaṣṭha\ufffdntaṃ padasya viśeṣaṇaṃ.
tad Sū #123
See More
mo'nusvāraḥ. padasyetyadhikṛtam. ma iti ṣaṣṭha\ufffdntaṃ padasya viśeṣaṇaṃ.
tadantavidhiḥ. hali sarveṣāmityato halītyanuvartate. tadāha-māntasyetyādinā.
alontyasyeti. upatiṣṭhata iti śeṣaḥ. tatasca māntasya padasya yo'ntyo'l
tasyetyarthaḥ. padāntasya masyeti phalitam. hariṃ vanda iti. harim-vanda iti sthite
masyānusvāraḥ. gamyata iti. gamlṛ gatau. karmaṇi laṭ. `bhāvakarmaṇoḥ' ityātmanepade
yak. atra masya padāntatvābhāvānnānusvāraḥ.
Bālamanoramā2:
mo'nusvāraḥ 123, 8.3.23 mo'nusvāraḥ. padasyetyadhikṛtam. ma iti ṣaṣṭha()ntaṃ pad
See More
mo'nusvāraḥ 123, 8.3.23 mo'nusvāraḥ. padasyetyadhikṛtam. ma iti ṣaṣṭha()ntaṃ padasya viśeṣaṇaṃ. tadantavidhiḥ. hali sarveṣāmityato halītyanuvartate. tadāha-māntasyetyādinā. alontyasyeti. upatiṣṭhata iti śeṣaḥ. tatasca māntasya padasya yo'ntyo'l tasyetyarthaḥ. padāntasya masyeti phalitam. hariṃ vanda iti. harim-vanda iti sthite masyānusvāraḥ. gamyata iti. gamlṛ gatau. karmaṇi laṭ. "bhāvakarmaṇoḥ" ityātmanepade yak. atra masya padāntatvābhāvānnānusvāraḥ.
Tattvabodhinī1:
mo'nusvāraḥ. `hali sarveṣā'mityato `halī'tyanuvartate `padāsye't Sū #97
See More
mo'nusvāraḥ. `hali sarveṣā'mityato `halī'tyanuvartate `padāsye'ti ca, tadāha-
māntasyetyādi. hali kim ?. tvamatra. kimatra.
Tattvabodhinī2:
mo'nusvāraḥ 97, 8.3.23 mo'nusvāraḥ. "hali sarveṣā"mityato "halī&q
See More
mo'nusvāraḥ 97, 8.3.23 mo'nusvāraḥ. "hali sarveṣā"mityato "halī"tyanuvartate "padāsye"ti ca, tadāha-māntasyetyādi. hali kim?. tvamatra. kimatra.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents