Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: हलि सर्वेषाम् hali sarveṣām
Individual Word Components: hali sarveṣām
Sūtra with anuvṛtti words: hali sarveṣām padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), bhobhagoaghoapūrvasya (8.3.17), lopaḥ (8.3.19)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.4 (1anunāsikāt paro 'nusvāraḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

(The ((y)) preceded by ((bho)), ((bhago)), ((agho)), or by ((a)) or ((ā)), being final in a pada, is elided) before a consonant, according to the opinion of all Âchâryas. Source: Aṣṭādhyāyī 2.0

[The substitute lópa (0̸) 19 replaces padá 1.16 final 1.1.52 phoneme y 18 (resulting from 17 above) before 1.1.66] a consonant (ha̱L-i) [in continuous utterance 2.108] according to all grammarians. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.18, 8.3.19, 8.3.17


Commentaries:

Kāśikāvṛttī1: hali parataḥ bhobhagoaghoapūrvasya yakārasya padāntasya lopo bhavati sarveṣām āc   See More

Kāśikāvṛttī2: hali sarveṣāṃ 8.3.22 hali parataḥ bhobhagoaghoapūrvasya yakārasya padāntasya lo   See More

Nyāsa2: hali sarveṣām?. , 8.3.22 "bhobhagoaghoapūrvasva" iti. bhobhagoaghorv   See More

Laghusiddhāntakaumudī1: bhobhagoaghoapūrvasya yasya lopaḥ syāddhali. bho devāḥ. bhago namaste. agho yāh Sū #109

Laghusiddhāntakaumudī2: hali sarveṣām 109, 8.3.22 bhobhagoaghoapūrvasya yasya lopaḥ syāddhali. bho devāḥ   See More

Bālamanoramā1: hali sarveṣām. `bhobhagoaghoapūrvasye'tyanuvartate. `vyorlaghuprayatne&#03 Sū #170   See More

Bālamanoramā2: hali sarveṣām 170, 8.3.22 hali sarveṣām. "bhobhagoaghoapūrvasye"tyanuv   See More

Tattvabodhinī1: dvistriścaturiti. iha dvitribhyāṃ sujantābhyāṃ sāhacaryāccatuḥśabdo'pi sujanta Sū #127   See More

Tattvabodhinī2: hali sarveṣām 140, 8.3.22 hali sarveṣām. yakārasyeti. vakārastu nānuvartate. bho   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions