Kāśikāvṛttī1:
hali parataḥ bhobhagoaghoapūrvasya yakārasya padāntasya lopo bhavati sarveṣām āc
See More
hali parataḥ bhobhagoaghoapūrvasya yakārasya padāntasya lopo bhavati sarveṣām ācāryāṇāṃ
matena. bho hasati. bhago hasati. agho hasati. bho yāti. bhago yāti. agho yāti. vṛkṣā hasanti.
sarveṣāṃ grahaṇaṃ śākaṭāyanasya api lopo yathā syāt, laghuprayatnataro mā bhūtiti.
Kāśikāvṛttī2:
hali sarveṣāṃ 8.3.22 hali parataḥ bhobhagoaghoapūrvasya yakārasya padāntasya lo
See More
hali sarveṣāṃ 8.3.22 hali parataḥ bhobhagoaghoapūrvasya yakārasya padāntasya lopo bhavati sarveṣām ācāryāṇāṃ matena. bho hasati. bhago hasati. agho hasati. bho yāti. bhago yāti. agho yāti. vṛkṣā hasanti. sarveṣāṃ grahaṇaṃ śākaṭāyanasya api lopo yathā syāt, laghuprayatnataro mā bhūtiti.
Nyāsa2:
hali sarveṣām?. , 8.3.22 "bhobhagoaghoapūrvasva" iti. bhobhagoaghopūrv
See More
hali sarveṣām?. , 8.3.22 "bhobhagoaghoapūrvasva" iti. bhobhagoaghopūrvasya vakārasyāsambhavāt(). avarṇapūrnastu vakāraḥ sambhavati. tasya tu pūrvameva "hali sarveṣām()" ityanena lopo na bhavatīti darśitam(). teneha yakārasyaiva grahaṇaṃ na vakārasya, tasya lopo na bhavatīti darśitam()--"bhobhagoaghoapūrvasya" 8.3.17 ityādau sūtre. tatrāśgrahaṇaṃ kimartham()? hali sarveṣāmityayaṃ lopo'śi hali yathā syāt(), iha mā bhūt()--vṛkṣa vṛścatīti vṛkṣavṛṭ(), tamācaṣṭa iti ṇic(), vṛkṣavavati, vṛkṣavayaterapratyayaḥ vṛkṣav()--"vakṣav? karoti" iti. evamaśgrahaṇasya prayojanaṃ darśayatāmena sūtreṇāśi hali vakārasyāvarṇapūrvasya lopo na bhavatītyuktaṃ bhavati. nanu cāvarṇapūrvasyetyasyānuvṛttirayuktā; pūrvasūtre cānukṛṣṭatvāt(), tatkathamavarṇapūrvasya lopo bhavatīti? naitadasti; "cānukṛṣṭamuttaratr nānuvatrtate" (vyā.pa.76) iti prāyikametat(). kathaṃ jñāyate? "ekājuttarapade ṇaḥ" 8.4.12 ityatra "ṇaḥ" iti prakṛte punarṇagrahaṇam(), "vā bhāvakaraṇayoḥ" 8.4.10 ityatra "vā" iti yadanuvṛttaṃ tannivṛttyrtha kṛtam(). yadi cedaṃ prāyikaṃ na syāt(), punarṇagrahaṇamanartham(); pūrvasūtre cānukṛṣṭatvādeva hi vāgrahaṇasyānuvṛttirna bhaviṣyatīti kiṃ punarṇagrahaṇena? kṛtañca, tato'vasīyate--cānukṛṣṭaparibhāṣā'nityeti.
"śākaṭāyanasyāpi lopo yathā syāt()" iti. apiśabdācchākalyasyāpi. asati tu sarvagrahaṇe pratyāsannasya gāgryasya matena lopa eva vijñāyeta॥
Laghusiddhāntakaumudī1:
bhobhagoaghoapūrvasya yasya lopaḥ syāddhali. bho devāḥ. bhago namaste. agho yāh Sū #109
Laghusiddhāntakaumudī2:
hali sarveṣām 109, 8.3.22 bhobhagoaghoapūrvasya yasya lopaḥ syāddhali. bho devāḥ
See More
hali sarveṣām 109, 8.3.22 bhobhagoaghoapūrvasya yasya lopaḥ syāddhali. bho devāḥ. bhago namaste. agho yāhi॥
Bālamanoramā1:
hali sarveṣām. `bhobhagoaghoapūrvasye'tyanuvartate. `vyorlaghuprayatne03 Sū #170
See More
hali sarveṣām. `bhobhagoaghoapūrvasye'tyanuvartate. `vyorlaghuprayatne'tyato
yakāragrahaṇamanuvartate. tadāha–bhobhago iti. laghvalaghūccāraṇasyeti. okārāt parasya yasya
laghu prayatnatarasyaivānena lopaḥ. alaghuprayatnatarasya tvokārāt parasya yasya oto
gāgryasyetyeva siddham. apūrvakasya tu yasya laghvalaghūccāraṇasyeti vivekaḥ.
yakārasyeti. vakārastvatra nānuvartate. bhobhagoaghoapūrvasya vakārasyā'bhāvāditi
vṛttiḥ. `avyapara' iti nirdeśāditi tadāśayaḥ. vṛkṣaṃ vātīti vṛkṣavāḥ; tacāmaṣṭe
vṛkṣav, ṇyantāt kvip, iṣṭhavadbhāvāṭṭilopaḥ. ṇeraniḍhīti ṇilopaḥ, vṛkṣav
karotītyatra apūrvakasya vasya sambhave'pi nātra lopaprasaktiḥ, aśītyanuvarttya
aśātmake halīti bhāṣye vyākhyātatvāt. vṛkṣav karotītyatra apūrvakasya vasya
sambhave'pi nātra lopaprasaktiḥ aśītyanuvarttya aśātmake halīti bhāṣye
vyākhyātatvāt. vṛkṣav hasatīti tu asmādeva bhāṣyādasādhurityāhuḥ. sarveṣāṃ
mateneti. sarvācāryasaṃmatatvādayaṃ lopo nitya iti phalitam. atra yadi `vibhāṣā
bhavadbhagavadaghavatāmoccāvasye'ti vārtikena `mātuvaso ru sambuddhau' ityatra paṭhitena
`eṣāmantasya saṃbuddha#au rutvaṃ vā syāt, avetyaṃśasya okāraśce'tyarthakena
niṣpannā bhorādiśabdā eva gṛhreran tarhi pum̐lliṅgaikavacanamātre bho
hareityādisiddhāvapi tadanyatra dvivacanādau strīnapuṃsakayośca bho hariharau, bho devāḥ,
bho lakṣmiḥ, bo vidvadvṛndetyādau lopo na sidhyet. ato bhos
ityādinipātānāmapyatra grahaṇamityabhipretyodāharati–bho devā ityādi. devā myā
iti. nacātra yakārasya lopo vyorityeva lopaḥ siddha iti vācyam, lopo vyoriti lopaṃ
prati yatvasyā'siddhavāt.
Bālamanoramā2:
hali sarveṣām 170, 8.3.22 hali sarveṣām. "bhobhagoaghoapūrvasye"tyanuv
See More
hali sarveṣām 170, 8.3.22 hali sarveṣām. "bhobhagoaghoapūrvasye"tyanuvartate. "vyorlaghuprayatne"tyato yakāragrahaṇamanuvartate. tadāha--bhobhago iti. laghvalaghūccāraṇasyeti. okārāt parasya yasya laghuprayatnatarasyaivānena lopaḥ. alaghuprayatnatarasya tvokārāt parasya yasya oto gāgryasyetyeva siddham. apūrvakasya tu yasya laghvalaghūccāraṇasyeti vivekaḥ. yakārasyeti. vakārastvatra nānuvartate. bhobhagoaghoapūrvasya vakārasyā'bhāvāditi vṛttiḥ. "avyapara" iti nirdeśāditi tadāśayaḥ. vṛkṣaṃ vātīti vṛkṣavāḥ; tacāmaṣṭe vṛkṣav, ṇyantāt kvip, iṣṭhavadbhāvāṭṭilopaḥ. ṇeraniḍhīti ṇilopaḥ, vṛkṣav karotītyatra apūrvakasya vasya sambhave'pi nātra lopaprasaktiḥ, aśītyanuvarttya aśātmake halīti bhāṣye vyākhyātatvāt. vṛkṣav karotītyatra apūrvakasya vasya sambhave'pi nātra lopaprasaktiḥ aśītyanuvarttya aśātmake halīti bhāṣye vyākhyātatvāt. vṛkṣav hasatīti tu asmādeva bhāṣyādasādhurityāhuḥ. sarveṣāṃ mateneti. sarvācāryasaṃmatatvādayaṃ lopo nitya iti phalitam. atra yadi "vibhāṣā bhavadbhagavadaghavatāmoccāvasye"ti vārtikena "mātuvaso ru sambuddhau" ityatra paṭhitena "eṣāmantasya saṃbuddha#au rutvaṃ vā syāt, avetyaṃśasya okāraśce"tyarthakena niṣpannā bhorādiśabdā eva gṛhreran tarhi pum̐lliṅgaikavacanamātre bho hareityādisiddhāvapi tadanyatra dvivacanādau strīnapuṃsakayośca bho hariharau, bho devāḥ, bho lakṣmiḥ, bo vidvadvṛndetyādau lopo na sidhyet. ato bhos ityādinipātānāmapyatra grahaṇamityabhipretyodāharati--bho devā ityādi. devā myā iti. nacātra yakārasya lopo vyorityeva lopaḥ siddha iti vācyam, lopo vyoriti lopaṃ prati yatvasyā'siddhavāt.
Tattvabodhinī1:
dvistriścaturiti. iha dvitribhyāṃ sujantābhyāṃ sāhacaryāccatuḥśabdo'pi
sujanta Sū #127
See More
dvistriścaturiti. iha dvitribhyāṃ sujantābhyāṃ sāhacaryāccatuḥśabdo'pi
sujanta eva grahīṣyate. kṛtvorthagrahaṇaṃ tu `sāhacaryaṃ na sarvatra vyavasthapaka'mityatra
jñāpakam. tena `dīdhīvevīṭā'mityatra dhātusāhacarye'pyāgamasyeṭo grahaṇam. catuṣkapāla
iti. caturṣu kapāleṣu saṃskṛta ityarthe `saṃskṛtaṃ bhakṣāḥ'ityaṇo
`dvigorluganapatye' iti luk. atra manoramāyām-`idudupadhasyeti nityaṃ
ṣa'ityuktam. evaṃ ca `dvitaṃ tritamiti catuḥpañcāśa'diti svamūlagranthe
prayogaścintyaḥ syāt, catuṣkapālavattatrāpi nityatayā ṣatvapravṛtteḥ. ato'tra
ṣatvanivāraṇāya `apratyayasye'tyatra `pratyayasya yo visarjanīyo na bhavatī'tyartha eva
svīkartavyaḥ. `catuṣkapāla' ityatra (tu)
kaskāderākṛtigaṇatvātṣatvapravṛttirityāhuḥ.
Tattvabodhinī2:
hali sarveṣām 140, 8.3.22 hali sarveṣām. yakārasyeti. vakārastu nānuvartate. bho
See More
hali sarveṣām 140, 8.3.22 hali sarveṣām. yakārasyeti. vakārastu nānuvartate. bhobhagoaghoapūrvasyā'saṃbhavāt. apūrvastu yadyapi saṃbhavati "vṛkṣavkarotī"ti, tathāpi tatra lopā'prasaṅgaḥ "aśī"tyanuvarttyā'śā halo viśeṣaṇāt. "vṛkṣavhasatī"tyādi tvanabhidhānādasādhvityāhuḥ. "gavya" mityatra tu padāntatvaṃ nāsti. "gavyūti"rityatra vakārapraśloṣānna valopa ityuktam. devā namyā iti. atra "lopo vyorvalī"ti na pravartate, taṃ prati yatvasyā'siddhatvāt. hali kiṃ devāyiheti. uttarārthamāvaśyakaṃ "halī"ti grahaṇamihaiva kṛtam. tena "lopaḥ śākalyasye"tyasyāsya ca viṣayavibhāgo'tra sidhyatīti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents