Grammatical Sūtra: उञि च पदे uñi ca pade
Individual Word Components: uñi ca pade Sūtra with anuvṛtti words: uñi ca pade padasya (8.1.16 ), pūrvatra (8.2.1 ), asiddham (8.2.1 ), saṁhitāyām (8.2.108 ), bhobhagoaghoapūrvasya (8.3.17 ), vyoḥ (8.3.18 ), lopaḥ (8.3.19 ) Type of Rule: vidhiPreceding adhikāra rule: 8.3.4 (1anunāsikāt paro 'nusvāraḥ)
Description:
((v)) and ((y)) (preceded by ((a)) or ((ā)), at the end of a pada), and followed by ((u)), when it is a word, are elided necessarily. Source: Aṣṭādhyāyī 2.0
[The substitute lópa (0̸) 19 replaces padá 1.16 final 1.1.52 phonemes v and y (resulting from 17 above and 6.1.78) 18] also [before 1.1.66] the padá uÑ [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Mahābhāṣya: With kind permission: Dr. George Cardona 1/7:pade iti kimartham | 2/7:tantre , utam , tantrayutam , tantra*utam |3/7:pade iti śakyam avaktum | 4/7:kasmāt na bhavati tantre , utam , tantrayutam , tantra*utam iti | 5/7:lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti | See More
1/7:pade iti kimartham | 2/7:tantre , utam , tantrayutam , tantra*utam | 3/7:pade iti śakyam avaktum | 4/7:kasmāt na bhavati tantre , utam , tantrayutam , tantra*utam iti | 5/7:lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti | 6/7:uttarārtham tarhi padagrahaṇam kartavyam ṅamohrasvādaciṅamuṇnityam iti apade mā bhūt | 7/7:daṇḍinā śakaṭinā
Collapse Kielhorn/Abhyankar (III,427.17-21) Rohatak (V,442)
Commentaries:
Kāśikāvṛttī1 : avarṇapūrvayoḥ vyoḥ padāntayor lopo bhavati uñi ca pade parataḥ. sa u ek av iṃ śa va See More
avarṇapūrvayoḥ vyoḥ padāntayor lopo bhavati uñi ca pade parataḥ. sa u ekaviṃśavartaniḥ. sa u
ekāgniḥ. pade iti kim? tantra utam, tantrayutam. veñaḥ samprasāraṇe kṛte uñiti
bhūtapūrveṇa ñakāreṇa śakyate pratipattum iti. atha uñityevaṃ rūpo nipātaḥ
pratipadokto 'sti? tadā lākṣaṇikatvād veñādeśasya grahaṇam iha na asti,
uttarārthaṃ padagrahaṇaṃ kriyate.
Kāśikāvṛttī2 : uñi ca pade 8.3.21 avarṇapūrvayoḥ vyoḥ padāntayor lopo bhavati uñi ca p ad e pa ra See More
uñi ca pade 8.3.21 avarṇapūrvayoḥ vyoḥ padāntayor lopo bhavati uñi ca pade parataḥ. sa u ekaviṃśavartaniḥ. sa u ekāgniḥ. pade iti kim? tantra utam, tantrayutam. veñaḥ samprasāraṇe kṛte uñiti bhūtapūrveṇa ñakāreṇa śakyate pratipattum iti. atha uñityevaṃ rūpo nipātaḥ pratipadokto 'sti? tadā lākṣaṇikatvād veñādeśasya grahaṇam iha na asti, uttarārthaṃ padagrahaṇaṃ kriyate.
Nyāsa2 : uñi ca pade. , 8.3.21 "lopaḥ śākalyasya" 8.3.19 iti siddhe niy am ār th am See More
uñi ca pade. , 8.3.21 "lopaḥ śākalyasya" 8.3.19 iti siddhe niyamārtham()--uñi pada eva, nānyatreti. "avarñapūrvayoḥ" iti. okārapūrvasya vakārasyāsambhavādyakārasya pūrveṇaiva siddhatvādavarṇapūrvayorevāyaṃ lopo vijñāyata ityavarṇapūrvayorityuktam(). "sa u" iti. tacchabt? suḥ, tyadādyatvam(), "tadoḥ saḥ sāvanantyayoḥ" 7.2.106 iti saḥ, rutvām(), tasya yakāraḥ, tasyānena lopaḥ.
"tantrayutam()" iti. "tantre" ityetasya saptamyantasya utaśabde niṣṭhānte parato'yādeśaḥ. nanu ca "uñi" ["uñ()"--kāṃu.pāṭhaḥ] ityucyate, na cāyamuñ(), ñakārābhāvāt? tatkimetannivṛttyarthena padagrahaṇena? ityata āha--"veñaḥ samprasāraṇe" ityādi. samprasāraṇaṃ tu "vacisvapi" 6.1.15 ityādinā. evaṃ tāvaduño nipātasya pratipadoktasyāstitvamanapekṣya padagrahaṇaprayojanaṃ darśitam().
yadā tu tasyāstitvamapekṣyate, tadā prayojanāntaraṃ darśayitumāha--"uttarārtham()" iti. "ṅamo hyasvādaci ṅamuṇ? nityam()" 8.3.32 ityeṣa vidhirajādau pade yathā syāt(), iha mā bhūt()--paramadaṇḍineti. yadyuttarārtham(), tatraiva kasmānna kṛtam(), kaḥ punarevaṃ siti lābhaḥ? svaritatvaṃ na pratijñāyata ityeṣa lābhaḥ. ihāpi kriyamāṇe lakṣaṇapratipadoktaparibhāṣā (vyā.pa.3) nāśrayaṇīyā bhavatīti samānam().
cakāro'varṇapūrvasyānukarvaṇārthaḥ; kṣanyathā hroto'nantaratvāt? tataḥ parasya yakārasya lopo vijñāyeta? naitadasti; evaṃ hi vijñāyamāne nirarthakamevedaṃ sūtraṃ syāt(), pūrveṇaiva siddhatvāt(). nānarthakam(), niyamārthatvāt()--uṅi pada eva yathā syāt()--bho u padaśyatīti. asati hrasminniyamārthe bho yutam(), bhago yutamityatrāpi nityo lopaḥ syāt(). yadi tu nipātasyedamuño grahaṇam(), tadā niyamārthasya vyāvatryatvaṃ nāstīti pūrvāpekṣayā cakāraḥ samuccayārtho draṣṭavapyaḥ.
uñīti ñakāro'sandehārthaḥ. asati hi tasmin? saptamyā au iti nirdeśaḥ syāt(). tataśca kimayamukārasya nirdeśaḥ? uttekārasyeti? sandehaḥ syāt(). nanu ca kriyamāṇe'pi tasmin? kimuñīti nipātasya grahaṇam()? āhosvidukārādārabhya jhabhañ()" (mā.sū.8) iti ñakārasyeti sandehaḥ syādeva? naivam(); idaṃ tāvadbhavān? praṣṭavyaḥ--kimuñiti pratyāhare ye'ntargatā halasteṣveva nityo lopaḥ? utānyeṣvapīti? kimatra vaktavyam()--"anyeṣvapi" iti? tathā hi vakṣyati--"hali sarveṣām()" (8.3.22) iti. evaṃ tarhi yadyatra pratyāhāragrahaṇabhimataṃ syāt? "eauc()" (mā.sū.4) iti cakāreṇa pratyāharaṃ gṛhṇīyāt()--uci ca pada iti. halyapi "hali sarveṣām()" ityanena bhaviṣyatīti. tatrāpyayamarthaḥ--sandehaḥ parihmato bhavati. atha vā yadyatrokārādīnāmuñā pragatyāharagrahaṇabhimataṃ syāddhalīti lakāreṇa pratyāharaṃ gṛhītvaikamevemaṃ yogaṃ kuryāt()--"uli ca pade sarveṣām()" iti. na hi yogavibhāgasya kiñcit? prayojanaṃ paśyāmaḥ. tasmānnātrokārādīnāṃ pratyāhāragrahaṇamiṣṭam(). tataścoño nipātasyaiva grahaṇamityasandigdhametat()॥
Bālamanoramā1 : uñi ca pade. apūrvasyeti, padasyeti, vyoriti lopa iti cānuvartate. tadā ha –
av ar Sū #169 See More
uñi ca pade. apūrvasyeti, padasyeti, vyoriti lopa iti cānuvartate. tadāha–
avarṇeti. sa u ekāgniriti. `u' iti nipātaḥ. sas u iti sthite sasya ruḥ, bhobhago
ityapūrvatvādyatvam. lopaśśākalyasyeti vikalpanivṛttyarthamidam. vakārodāharaṇaṃ
tu `asā u ekāgni'riti vṛttiḥ. pade kimiti. uñaḥ padatvā'vyabhicārātpade iti
tadviśeṣaṇasya kiṃ prayojanamiti praśnaḥ. tantrayutamiti. tantre-utamiti vigrahaḥ.
ayādeśaḥ. atra yakārasya lopanivṛttyarthaṃ padagrahaṇamiti bhāvaḥ. nanvatra
uñ?parakatvā'bhāvādeva lopanivṛttisambhavātpadagrahaṇaṃ vyarthamevetyata āha–veña, iti.
`veñ tantusantāne' ityataḥ ktapratyaye, `vacisvapiyajādīnām' iti vakārasya
saṃprasāraṇe ukāre, pūrvarūpe, utamiti rūpam. atra uñparakatve.ñapi tasya uñaḥ
padatvā'bhāvāttasmin pare yasya lopo na bhavatītyarthaḥ. nanu sa u ekāgnirityatra uñ
pratipadoktaḥ, cādau paṭhitatvāt. utamityatra tu uñ lākṣaṇikaḥ ,
saṃprasāraṇādividhiniṣpannatvāt. tataśca `lakṣaṇapratipadoktayoḥ pratipadoktasyaiva
grahaṇa'miti paribhāṣayā cādipaṭhitasyaiva uño'tra grahaṇaṃ bhaviṣyati. natu utamityatra
uño'pi. ataḥ padagrahaṇaṃ vyarthamevetyata āha-yadīti. utrarārthamiti. ṅamo
hyasvādacītyarthamityarthaḥ. etaccātraiva bhāṣye spaṣṭam.
Bālamanoramā2 : uñi ca pade 169, 8.3.21 uñi ca pade. apūrvasyeti, padasyeti, vyoriti lop a it i cā See More
uñi ca pade 169, 8.3.21 uñi ca pade. apūrvasyeti, padasyeti, vyoriti lopa iti cānuvartate. tadāha--avarṇeti. sa u ekāgniriti. "u" iti nipātaḥ. sas u iti sthite sasya ruḥ, bhobhago ityapūrvatvādyatvam. lopaśśākalyasyeti vikalpanivṛttyarthamidam. vakārodāharaṇaṃ tu "asā u ekāgni"riti vṛttiḥ. pade kimiti. uñaḥ padatvā'vyabhicārātpade iti tadviśeṣaṇasya kiṃ prayojanamiti praśnaḥ. tantrayutamiti. tantre-utamiti vigrahaḥ. ayādeśaḥ. atra yakārasya lopanivṛttyarthaṃ padagrahaṇamiti bhāvaḥ. nanvatra uñ()parakatvā'bhāvādeva lopanivṛttisambhavātpadagrahaṇaṃ vyarthamevetyata āha--veña, iti. "veñ tantusantāne" ityataḥ ktapratyaye, "vacisvapiyajādīnām" iti vakārasya saṃprasāraṇe ukāre, pūrvarūpe, utamiti rūpam. atra uñparakatve.ñapi tasya uñaḥ padatvā'bhāvāttasmin pare yasya lopo na bhavatītyarthaḥ. nanu sa u ekāgnirityatra uñ pratipadoktaḥ, cādau paṭhitatvāt. utamityatra tu uñ lākṣaṇikaḥ , saṃprasāraṇādividhiniṣpannatvāt. tataśca "lakṣaṇapratipadoktayoḥ pratipadoktasyaiva grahaṇa"miti paribhāṣayā cādipaṭhitasyaiva uño'tra grahaṇaṃ bhaviṣyati. natu utamityatra uño'pi. ataḥ padagrahaṇaṃ vyarthamevetyata āha-yadīti. utrarārthamiti. ṅamo hyasvādacītyarthamityarthaḥ. etaccātraiva bhāṣye spaṣṭam.
Tattvabodhinī1 : uttarārthaṃ padagrahaṇamiti. vastutastūttaratrāpi nopayujyate,
`padasye 03 9; ty Sū #139 See More
uttarārthaṃ padagrahaṇamiti. vastutastūttaratrāpi nopayujyate,
`padasye'tyanuvṛttyaiva nirvāhāt. `uñi ca pade' ityataḥ `pade' ityanuvarttya
`ajādeḥ padasye'ti vyākhyānāt. `paramadaṇḍināvityādau ṅamuṇne'ti prāco
vyākhyānasya `ṅamo hsvādacī'ti sūtre manoramāyāṃ nirastatvācca. nanu `hali
sarveṣā'mityatra `pade'grahaṇānuvṛttau `halādau pade' iti
vyākhyānalābhādvṛkṣavbhyāṃ vṛkṣavbhirityatra vasya nityaṃ lopo na bhavati, kiṃ tu
`lopaḥ śāklyasye'ti vaikalpika eva lopaityasti `pade'-grahaṇasya prayojanamiti
cenmaivaṃ; hali sarveṣā'mityatra vasyā'nanuvartitatvāt. kiṃca `mābhyāṃ'
`mābhi'rityatra bhyāmādau parato yasya vikalpenaiva bhavanmate lopaḥ syāt, tatra `hali
sarveṣā'mityasyā'pravṛtteḥ. na ceṣṭāpattiḥ, bhāṣyakārairdaṇḍinetyatra
ṅamuṅvāraṇāya `ṅamo hyasvādacī'tyatrānuvṛttyarthaṃ padagrahaṇamityuktatvāt. na ca
tadeva prayojanamastviti vācyaṃ, `hyasvātparo yo ṅam tadantaṃ yatpadaṃ
tasmātparasyāco nityaṃ ṅamu'ḍiti vyākhyānena `daṇḍine'tyatra
prasaktayabhāvāt.
Tattvabodhinī2 : uñi ca pade 139, 8.3.21 uttarārthaṃ padagrahaṇamiti. vastutastūttaratrāp i no pa yu See More
uñi ca pade 139, 8.3.21 uttarārthaṃ padagrahaṇamiti. vastutastūttaratrāpi nopayujyate, "padasye"tyanuvṛttyaiva nirvāhāt. "uñi ca pade" ityataḥ "pade" ityanuvarttya "ajādeḥ padasye"ti vyākhyānāt. "paramadaṇḍināvityādau ṅamuṇne"ti prāco vyākhyānasya "ṅamo hsvādacī"ti sūtre manoramāyāṃ nirastatvācca. nanu "hali sarveṣā"mityatra "pade"grahaṇānuvṛttau "halādau pade" iti vyākhyānalābhādvṛkṣavbhyāṃ vṛkṣavbhirityatra vasya nityaṃ lopo na bhavati, kiṃ tu "lopaḥ śāklyasye"ti vaikalpika eva lopaityasti "pade"-grahaṇasya prayojanamiti cenmaivaṃ; hali sarveṣā"mityatra vasyā'nanuvartitatvāt. kiṃca "mābhyāṃ" "mābhi"rityatra bhyāmādau parato yasya vikalpenaiva bhavanmate lopaḥ syāt, tatra "hali sarveṣā"mityasyā'pravṛtteḥ. na ceṣṭāpattiḥ, bhāṣyakārairdaṇḍinetyatra ṅamuṅvāraṇāya "ṅamo hyasvādacī"tyatrānuvṛttyarthaṃ padagrahaṇamityuktatvāt. na ca tadeva prayojanamastviti vācyaṃ, "hyasvātparo yo ṅam tadantaṃ yatpadaṃ tasmātparasyāco nityaṃ ṅamu"ḍiti vyākhyānena "daṇḍine"tyatra prasaktayabhāvāt.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications