Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: उञि च पदे uñi ca pade
Individual Word Components: uñi ca pade
Sūtra with anuvṛtti words: uñi ca pade padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), bhobhagoaghoapūrvasya (8.3.17), vyoḥ (8.3.18), lopaḥ (8.3.19)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.4 (1anunāsikāt paro 'nusvāraḥ)

Description:

((v)) and ((y)) (preceded by ((a)) or ((ā)), at the end of a pada), and followed by ((u)), when it is a word, are elided necessarily. Source: Aṣṭādhyāyī 2.0

[The substitute lópa (0̸) 19 replaces padá 1.16 final 1.1.52 phonemes v and y (resulting from 17 above and 6.1.78) 18] also [before 1.1.66] the padá uÑ [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.18, 8.3.19, 8.3.17

Mahābhāṣya: With kind permission: Dr. George Cardona

1/7:pade iti kimartham |
2/7:tantre , utam , tantrayutam , tantra*utam |
3/7:pade iti śakyam avaktum |
4/7:kasmāt na bhavati tantre , utam , tantrayutam , tantra*utam iti |
5/7:lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti |
See More


Kielhorn/Abhyankar (III,427.17-21) Rohatak (V,442)


Commentaries:

Kāśikāvṛttī1: avarṇapūrvayoḥ vyoḥ padāntayor lopo bhavati uñi ca pade parataḥ. sa u ekaviṃśava   See More

Kāśikāvṛttī2: uñi ca pade 8.3.21 avarṇapūrvayoḥ vyoḥ padāntayor lopo bhavati uñi ca pade para   See More

Nyāsa2: uñi ca pade. , 8.3.21 "lopaḥ śākalyasya" 8.3.19 iti siddhe niyamārtham   See More

Bālamanoramā1: uñi ca pade. apūrvasyeti, padasyeti, vyoriti lopa iti cānuvartate. tahaavar Sū #169   See More

Bālamanoramā2: uñi ca pade 169, 8.3.21 uñi ca pade. apūrvasyeti, padasyeti, vyoriti lopa iti    See More

Tattvabodhinī1: uttarārthaṃ padagrahaṇamiti. vastutastūttaratrāpi nopayujyate, `padasye'ty Sū #139   See More

Tattvabodhinī2: uñi ca pade 139, 8.3.21 uttarārthaṃ padagrahaṇamiti. vastutastūttaratrāpi nopayu   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions