Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ओतो गार्ग्यस्य oto gārgyasya
Individual Word Components: otaḥ gārgyasya
Sūtra with anuvṛtti words: otaḥ gārgyasya padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), bhobhagoaghoapūrvasya (8.3.17), aśi (8.3.17), vyoḥ (8.3.18), lopaḥ (8.3.19)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.4 (1anunāsikāt paro 'nusvāraḥ)

Description:

((y)) preceded by ((o)) is elided, according to the opinion of Gârgya, before an (()) letter. Source: Aṣṭādhyāyī 2.0

[The substitute lópa (0̸) 19 replaces padá 1.16 final 1.1.52 phoneme y 18 after 1.1.67 the phoneme] o(T) [before 1.1.66 voiced phonemes 17 in continuous utterance 2.108] according to the grammarian Gārgya. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.17, 8.3.18, 8.3.19

Mahābhāṣya: With kind permission: Dr. George Cardona

1/4:kimartham idam ucyate na lopaḥ śākalyasya iti eva siddham |
2/4:okārāt lopavacanam nityārtham |*
3/4:okārāt lopavacanam kriyate |
4/4:nityārthaḥ ayam ārambhaḥ
See More


Kielhorn/Abhyankar (III,427.13-16) Rohatak (V,442)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: okārāduttarasya yakārasya lopo bhavati gārgyasya ācāryasya matena aśi parataḥ. b   See More

Kāśikāvṛttī2: oto gargyasya 8.3.20 okārāduttarasya yakārasya lopo bhavati gārgyasya āryasya   See More

Nyāsa2: oto gāgryasya. , 8.3.20 okārāduttaro vakāro nāsti, padānta iti yakārasyaivāyaṃ v   See More

Bālamanoramā1: ato gāgryasya. `ota' iti pañcamī. `vyo'rityato yagrahaṇamanuvatrtate, Sū #168   See More

Bālamanoramā2: oto gāgryasya 168, 8.3.20 ato gāgryasya. "ota" iti pañcamī. "vyo&   See More

Tattvabodhinī1: vidhānasāmathryāllaghuprayatnatarasya na bhavatītyāśayenāha-alaghupratnayasyeti Sū #138   See More

Tattvabodhinī2: oto gāgryasya 138, 8.3.20 vidhānasāmathryāllaghuprayatnatarasya na bhavatyāśay   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions