Kāśikāvṛttī1:
okārāduttarasya yakārasya lopo bhavati gārgyasya ācāryasya matena aśi parataḥ. b
See More
okārāduttarasya yakārasya lopo bhavati gārgyasya ācāryasya matena aśi parataḥ. bho atra.
bhago atra. bho idam. bhago idam. nityārtho 'yam ārambhaḥ. gārgyagrahaṇaṃ pūjārtham.
yo 'yamalaghuprayatnasya vikalpena lopaḥ kriyate so 'nena nivartyate. laghuprayatnataraḥ tu
bhavatyeva yakāraḥ. bho atra bhoyatra. bhago atra, bhagoyatra. agho atra, aghoyatra. kecit tu
sarvam eva yakāram atra na icchanti.
Kāśikāvṛttī2:
oto gargyasya 8.3.20 okārāduttarasya yakārasya lopo bhavati gārgyasya ācāryasya
See More
oto gargyasya 8.3.20 okārāduttarasya yakārasya lopo bhavati gārgyasya ācāryasya matena aśi parataḥ. bho atra. bhago atra. bho idam. bhago idam. nityārtho 'yam ārambhaḥ. gārgyagrahaṇaṃ pūjārtham. yo 'yamalaghuprayatnasya vikalpena lopaḥ kriyate so 'nena nivartyate. laghuprayatnataraḥ tu bhavatyeva yakāraḥ. bho atra bhoyatra. bhago atra, bhagoyatra. agho atra, aghoyatra. kecit tu sarvam eva yakāram atra na icchanti.
Nyāsa2:
oto gāgryasya. , 8.3.20 okārāduttaro vakāro nāsti, padānta iti yakārasyaivāyaṃ v
See More
oto gāgryasya. , 8.3.20 okārāduttaro vakāro nāsti, padānta iti yakārasyaivāyaṃ vidhirvijñāsyata ityāha--"okārāduttarasya yakārasya" iti. nanu ca pūrvasūtreṇaivaukārāduttarasya yakāralopaḥ siddhaḥ, tatkimarthamidamārabhyate? ityāha--"mityārtho'yamārambhaḥ" iti.
gāgryagrahaṇaṃ tarhi kimartham()? ityāha--"gāgryagrahaṇam()" ityādi. vyoriha prakaraṇe laghuprayatnatarapakṣevihito lopo'pi, tatkasyārya nityo lopo bādhakaḥ? ityāha--"yo'yam()" ityādi. atha vā--yadi nityārtho'yamārambhaḥ, pakṣe laghupratyatnataro na syādityata āha--"yo'yam()" ityādi. lopavikalpasyānantaratvāt? tasyaiva nivṛttiryuktā kartumiti bhāvaḥ.
"kecittu" ityādi. kathaṃ punariṣyamāṇamapi laghuprayatnatarasya bādhanaṃ bhavati, yāvatānantaratvāllopavikalpasyānena bādhā yuktā? vyoḥ kāryasamudāyasyāpekṣitatvādadoṣaḥ. yadi lopaviphalpamātramapekṣate, tataḥ sa eva bādhyate, na laghuprayatnataraḥ; lopena vyavahitatvāt(). yadā tu vyoryavasmin? prakaraṇe kāryaṃ vihitaṃ tatsamudāyo'pekṣyate, tadā tasyānantaryāt? sa eva nivarttyate.
taparakaraṇamasandehārtham(). yato hi "oḥ" ityukte sandehaḥ syāt()--kimayamokarasya nirdeśaḥ? āhosvidukārasyeti? maivam(); "bhobhagoaghoapūrvasya" 8.3.17 ityanuvatrtate, na bhoḥprabhṛtīnāmukāro'sti, tatkutaḥ sandeṅaḥ? evaṃ tarhi mukhasukhārtham()॥
Bālamanoramā1:
ato gāgryasya. `ota' iti pañcamī. `vyo'rityato yagrahaṇamanuvatrtate, Sū #168
See More
ato gāgryasya. `ota' iti pañcamī. `vyo'rityato yagrahaṇamanuvatrtate, natu
vakāro'pi, otaḥ parasya tasyā'saṃbhavāt. `padasye' tyadhikṛtaṃ yakāreṇa viśeṣyate,
tatastadantavidhiḥ. tena okārātparo yo yakārastadantasya padasyeti cārtho labhyate.
alo'ntyaparibhāṣayā ca padāntasya yakārasyeti phalitam. `bhobhago' ityato'śītyanuvartate.
`lopaśśākalyasye'tyato `lopa' ityanuvartate. saca pūrvavigitalaghuprayatnasya na bhavati,
vidhānasāmathryāt, tadāha–okārāditi. nanu lopasya kathaṃ nityatvaṃ,
`gāgrya'grahaṇādityata āha–gāgryagrahaṇamiti. vyākhyānāditi bhāvaḥ. bho acyuteti.
alaghuprayatnapakṣe yakārasya nityaṃ lopaḥ. laghuprayatnapakṣe-bhoyajyuteti. atra
laghu prayatnasya vidhisāmathryānna lopaḥ. toyamiti. atra yakārasya padāntatvābhāvādoto
gāgryasyeti na bhavati. anenā'tra `bhobhago' iti nānuvartate iti sūcitam.
Bālamanoramā2:
oto gāgryasya 168, 8.3.20 ato gāgryasya. "ota" iti pañcamī. "vyo&
See More
oto gāgryasya 168, 8.3.20 ato gāgryasya. "ota" iti pañcamī. "vyo"rityato yagrahaṇamanuvatrtate, natu vakāro'pi, otaḥ parasya tasyā'saṃbhavāt. "padasye" tyadhikṛtaṃ yakāreṇa viśeṣyate, tatastadantavidhiḥ. tena okārātparo yo yakārastadantasya padasyeti cārtho labhyate. alo'ntyaparibhāṣayā ca padāntasya yakārasyeti phalitam. "bhobhago" ityato'śītyanuvartate. "lopaśśākalyasye"tyato "lopa" ityanuvartate. saca pūrvavigitalaghuprayatnasya na bhavati, vidhānasāmathryāt, tadāha--okārāditi. nanu lopasya kathaṃ nityatvaṃ, "gāgrya"grahaṇādityata āha--gāgryagrahaṇamiti. vyākhyānāditi bhāvaḥ. bho acyuteti. alaghuprayatnapakṣe yakārasya nityaṃ lopaḥ. laghuprayatnapakṣe-bhoyajyuteti. atra laghuprayatnasya vidhisāmathryānna lopaḥ. toyamiti. atra yakārasya padāntatvābhāvādoto gāgryasyeti na bhavati. anenā'tra "bhobhago" iti nānuvartate iti sūcitam.
Tattvabodhinī1:
vidhānasāmathryāllaghuprayatnatarasya na bhavatītyāśayenāha-alaghupratnayasyeti Sū #138
See More
vidhānasāmathryāllaghuprayatnatarasya na bhavatītyāśayenāha-alaghupratnayasyeti.
bhoyacyuteti. evaṃ bhagoyacyuta. aghoyacyuta. vakārasyodāharaṇaṃ tu-`asāvādityaḥ'. etacca
Tattvabodhinī2:
oto gāgryasya 138, 8.3.20 vidhānasāmathryāllaghuprayatnatarasya na bhavatītyāśay
See More
oto gāgryasya 138, 8.3.20 vidhānasāmathryāllaghuprayatnatarasya na bhavatītyāśayenāha-alaghupratnayasyeti. bhoyacyuteti. evaṃ bhagoyacyuta. aghoyacyuta. vakārasyodāharaṇaṃ tu-"asāvādityaḥ". etacca kāśikāyāṃ spaṣṭam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents