Kāśikāvṛttī1:
vakārayakārayoḥ bhobhagoaghoavarṇapūrvayoḥ padāntayo laghuprayatnatara ādeśo bha
See More
vakārayakārayoḥ bhobhagoaghoavarṇapūrvayoḥ padāntayo laghuprayatnatara ādeśo bhavati aśi parataḥ
śākaṭāyanasya ācaryasya matena. bhoyatra, bho atra. bhagoyatra, bhago atra. aghoyatra, abho
atra. kayāste, ka āste. asmāyuddhara, asmā uddhara. asavādityaḥ, asā ādityaḥ.
dvāvatra, dvā atra. dvavānaya, dvā ānaya. laghuprayatnataratvam uccāraṇe
sthānakaraṇaśaithilyam. sthānaṃ tālvādi. karaṇaṃ jihvāmūlādi. tayoruccāraṇe śaithilyaṃ
mandaprayatnatā.
Kāśikāvṛttī2:
vyor laghuprayatnataraḥ śākaṭāyanasya 8.3.18 vakārayakārayoḥ bhobhagoaghoavarṇa
See More
vyor laghuprayatnataraḥ śākaṭāyanasya 8.3.18 vakārayakārayoḥ bhobhagoaghoavarṇapūrvayoḥ padāntayo laghuprayatnatara ādeśo bhavati aśi parataḥ śākaṭāyanasya ācaryasya matena. bhoyatra, bho atra. bhagoyatra, bhago atra. aghoyatra, abho atra. kayāste, ka āste. asmāyuddhara, asmā uddhara. asavādityaḥ, asā ādityaḥ. dvāvatra, dvā atra. dvavānaya, dvā ānaya. laghuprayatnataratvam uccāraṇe sthānakaraṇaśaithilyam. sthānaṃ tālvādi. karaṇaṃ jihvāmūlādi. tayoruccāraṇe śaithilyaṃ mandaprayatnatā.
Nyāsa2:
vyorlaghuprayatnataraḥ śākaṭāyanasya. , 8.3.18 "laghuprayatnataraḥ" it
See More
vyorlaghuprayatnataraḥ śākaṭāyanasya. , 8.3.18 "laghuprayatnataraḥ" iti. prayatnaḥ prayatanam(). "yajayāca" 3.3.90 ityādinā naṅ(). laghuḥ prayatno yasya sa laghuprayatnaḥ, atiśayena laghuprayatno laghuprayatnataraḥ. kiṃ punaridaṃ laghuprayatnataratvam(), yadyogāllaghuprayatnataro bhavatītyāha--"laghuprayatnataratvam()" ityādi. sthānam()--tālvādi, karaṇam()--jhvāmūlādi, tayoruccāraṇe śaithilyaṃ laghuprayatnataratvam()" ityādi. sthānam()--tālvādi, karaṇam()--jihvāmūlādi, tayoruccāraṇe śaithilyaṃ ladhuprayatnataratvam(). udāharameṣvāntaratamyādvakārasya vakāra eva bhavati, yakārasya yakāra eva.
śākaṭāyanagrahaṇaṃ pūjārtham(). anena hi vyorlaghuprayatnataratvaṃ vidhīyate, uttarasūtreṇāpi lopaḥ; tatrobhayovidhānasāmathryādeva pakṣe vidhirvijñāsyate॥
Tattvabodhinī1:
vyorlaghu. vakārayakārayoriti. bhobhagoaghoapūrvayorityarthaḥ. Sū #137
Tattvabodhinī2:
vyorlaghuprayatnataraḥ śākaṭāyanasya 137, 8.3.18 vyorlaghu. vakārayakārayoriti.
See More
vyorlaghuprayatnataraḥ śākaṭāyanasya 137, 8.3.18 vyorlaghu. vakārayakārayoriti. bhobhagoaghoapūrvayorityarthaḥ. laghuprayatnataraḥ=laghūccāraṇataraḥ. sa cāntaratamyādvasya vaḥ;yasya ya ityāha-vayāviti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents