Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: रो रि ro ri
Individual Word Components: raḥ ri
Sūtra with anuvṛtti words: raḥ ri padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), lopaḥ (8.3.13)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.4 (1anunāsikāt paro 'nusvāraḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((r)) is elided before a ((r))|| Source: Aṣṭādhyāyī 2.0

[Substitute lópa (0̸) replaces padá 1.16 final phoneme 13] r [before 1.1.66] (another phoneme) r (of the following expression) [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.13


Commentaries:

Kāśikāvṛttī1: rephasya rephe parato lopo bhavati. nīraktam. dūraktam. agnī rathaḥ. indū rathaḥ   See More

Kāśikāvṛttī2: ro ri 8.3.14 rephasya rephe parato lopo bhavati. nīraktam. dūraktam. ag ratha   See More

Nyāsa2: ro ri. , 8.3.14 kiṃ punaridaṃ sānubandhakārasya rephasya grahaṇam()? utta niranu   See More

Laghusiddhāntakaumudī1: rephasya rephe pare lopaḥ.. Sū #111

Laghusiddhāntakaumudī2: ro ri 111, 8.3.14 rephasya rephe pare lopaḥ

Bālamanoramā1: ro ri. `ra' iti ṣaṣṭhī. `ḍho ḍha lopa' ityato `lopa' ityanuvarta Sū #172   See More

Bālamanoramā2: ro ri 172, 8.3.14 ro ri. "ra" iti ṣaṣṭhī. "ḍho ḍha lopa" ity   See More

Tattvabodhinī1: visargāpavāda iti. mo rājivadrephasya repho vidhīyate vikāranivṛttyarthamiti bh Sū #142

Tattvabodhinī2: ro ri 142, 8.3.14 visargāpavāda iti. mo rājivadrephasya repho vidhīyate virani   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions