Kāśikāvṛttī1:
rephasya rephe parato lopo bhavati. nīraktam. dūraktam. agnī rathaḥ. indū rathaḥ
See More
rephasya rephe parato lopo bhavati. nīraktam. dūraktam. agnī rathaḥ. indū rathaḥ. punā
raktaṃ vāsaḥ. prātā rājakrayaḥ. padasya ityatra viśeṣaṇe ṣaṣṭhī, tena apadāntasya api
rephasya lopo bhavati, jargṛdheḥ ajarghāḥ, pāspardheḥ apāspāḥ iti.
Kāśikāvṛttī2:
ro ri 8.3.14 rephasya rephe parato lopo bhavati. nīraktam. dūraktam. agnī ratha
See More
ro ri 8.3.14 rephasya rephe parato lopo bhavati. nīraktam. dūraktam. agnī rathaḥ. indū rathaḥ. punā raktaṃ vāsaḥ. prātā rājakrayaḥ. padasya ityatra viśeṣaṇe ṣaṣṭhī, tena apadāntasya api rephasya lopo bhavati, jargṛdheḥ ajarghāḥ, pāspardheḥ apāspāḥ iti.
Nyāsa2:
ro ri. , 8.3.14 kiṃ punaridaṃ sānubandhakārasya rephasya grahaṇam()? utta niranu
See More
ro ri. , 8.3.14 kiṃ punaridaṃ sānubandhakārasya rephasya grahaṇam()? utta niranubandhakasya? kiñcātra yadi sānubandhakasya grahaṇam()? siddham()--agnīrathaḥ, indūratha iti; nīraktaṃ dūraktamiti tu na sidhyati. atha niranubandhakarasya grahaṇam()? tadā sidhyati--nīraktam(), dūraktamiti; agnīrathaḥ, indūratha iti na sidhyati? naiṣa doṣaḥ; iha tanteṇācāryaḥ "ro ri" iti dve sūtre uccāritavān(), tatraikatra sānubandhakasya grahaṇam(), aparatra niranubandhakasyeti. nīraktamityādau "ḍhralope pūrvasya dīrgho'ṇaḥ" 6.3.110 iti dīrghatvam().
iha yadi padasyeti sthānaṣaṣṭhī syāt(), tataḥ "alo'ntyasya" 1.1.51 iti padāntasyaiva ["padāntasya"--kāṃu.pāṭhaḥ] rephasya [ayaṃ bhāgaḥ kāṃu.pāṭhe nāsti]lopaḥ syāt()--nīraktamityādau. ajardhā ityādau tvapadāntasya[ayaṃ bhāgaḥ kāṃu.pāṭhe nāsti] na syāt(); viśeṣaṇaṣaṣṭha()āṃ tvasyāmihāpi bhavatītyetaccetasi kṛtvā''ha--"padsya" ityādi. viśeṣaṇaṣaṣṭha()āṃ hi padasyetyasyaivamabhisambandhaḥ kriyate--padasyāvayavo yo rephastasya rephe parato lopo bhavatīti. tenāpadāntasyāpi bhavati. "ajardhāḥ" iti. "ekāco baśo bhav()" 8.2.37 ityādau sūtra ivaṃ vyutpāditam(). "apāspāḥ" iti. "spadrdha saṅgharṣe" (dhā.pā.3) asamādyaṅ(), dvirvacanam(), "śarpūrvāḥ khayaḥ" 7.4.61 iti khayaḥ śeṣaḥ, "dīrgho'kitaḥ" 7.4.83 iti dīrghatvam(), "yaṅo'ci ca" 2.4.74 iti yaṅo luk(); pāspadrdha iti sthite laṅ aḍāpamaḥ, sip(), "carkarautañca" (dhā.pā.1081) ityādiṣu pāṭhācchapo luk(), sipo ilṅyādinā 6.1.66 lopaḥ, jaśtvena dhakārasya dakāraḥ, "daśca" 8.2.75 iti tasyaiva dakārasya rutvam(), tatrānena rephasya lopaḥ, pūrvavaddīrdhatvam().
yogavibhāgakaraṇamuttarārtham(), uttarasūtre rephasyānuvṛttiryathā syādityevamartham(); itarathā hi ḍhakārasyāpi tatarānuvṛttiḥ syāt(), tataśca tasyāpi visarjanīyaḥ prasajyeta॥
Laghusiddhāntakaumudī1:
rephasya rephe pare lopaḥ.. Sū #111
Laghusiddhāntakaumudī2:
ro ri 111, 8.3.14 rephasya rephe pare lopaḥ॥
Bālamanoramā1:
ro ri. `ra' iti ṣaṣṭhī. `ḍho ḍha lopa' ityato `lopa' ityanuvarta Sū #172
See More
ro ri. `ra' iti ṣaṣṭhī. `ḍho ḍha lopa' ityato `lopa' ityanuvartate, tadāha-rephasyeti.
punar-ramate iti sthite rephasya lopaḥ.
Bālamanoramā2:
ro ri 172, 8.3.14 ro ri. "ra" iti ṣaṣṭhī. "ḍho ḍha lopa" ity
See More
ro ri 172, 8.3.14 ro ri. "ra" iti ṣaṣṭhī. "ḍho ḍha lopa" ityato "lopa" ityanuvartate, tadāha-rephasyeti. punar-ramate iti sthite rephasya lopaḥ.
Tattvabodhinī1:
visargāpavāda iti. mo rājivadrephasya repho vidhīyate vikāranivṛttyarthamiti
bh Sū #142
Tattvabodhinī2:
ro ri 142, 8.3.14 visargāpavāda iti. mo rājivadrephasya repho vidhīyate vikārani
See More
ro ri 142, 8.3.14 visargāpavāda iti. mo rājivadrephasya repho vidhīyate vikāranivṛttyarthamiti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents