Kāśikāvṛttī1:
ḍhakārasya ḍhakāre lopo bhavati. satyapi padādhikāre tasya asambhavādapadāntasya
See More
ḍhakārasya ḍhakāre lopo bhavati. satyapi padādhikāre tasya asambhavādapadāntasya ḍhakārasya ayaṃ
lopo vijñāyate. līḍham. upāgūḍham. ṣṭutvasya atra siddhatvamāśrayād draṣṭavyam.
śvaliḍ ḍhau kate ityatra tu jaśve kṛte kāryaṃ na asti iti lopābhāvaḥ. na ca ḍhalopo
jaśtvāpavādo vijñātuṃ śakyate, tasya hi līḍhādiḥ viṣayaḥ sambhavati. tatra hi
śrutikṛtamānantaryam asti. śāstrakṛtaṃ tu yadā nānantaryaṃ ṣṭutvasya
asiddhatvena prāptam, tat tu sūtrakaraṇasāmarthyād bādhyate. śvaliḍ ḍhaukate
ityatra tu na śrutikṛtamanantaryam, na śāstrakṛtam iti aviṣayo 'yaṃ ḍhalopasya.
Kāśikāvṛttī2:
ḍho ḍhe lopaḥ 8.3.13 ḍhakārasya ḍhakāre lopo bhavati. satyapi padādhikāre tasya
See More
ḍho ḍhe lopaḥ 8.3.13 ḍhakārasya ḍhakāre lopo bhavati. satyapi padādhikāre tasya asambhavādapadāntasya ḍhakārasya ayaṃ lopo vijñāyate. līḍham. upāgūḍham. ṣṭutvasya atra siddhatvamāśrayād draṣṭavyam. śvaliḍ ḍhau kate ityatra tu jaśve kṛte kāryaṃ na asti iti lopābhāvaḥ. na ca ḍhalopo jaśtvāpavādo vijñātuṃ śakyate, tasya hi līḍhādiḥ viṣayaḥ sambhavati. tatra hi śrutikṛtamānantaryam asti. śāstrakṛtaṃ tu yadā nānantaryaṃ ṣṭutvasya asiddhatvena prāptam, tat tu sūtrakaraṇasāmarthyād bādhyate. śvaliḍ ḍhaukate ityatra tu na śrutikṛtamanantaryam, na śāstrakṛtam iti aviṣayo 'yaṃ ḍhalopasya.
Nyāsa2:
ḍho ḍhe lopaḥ. , 8.3.13 "ḍhe" iti varṇamātraṃ nimittatvenāśrīyate; na
See More
ḍho ḍhe lopaḥ. , 8.3.13 "ḍhe" iti varṇamātraṃ nimittatvenāśrīyate; na varṇasamudāyaḥ. kuta etat()? vyāptyā. akāra uccāraṇārthaḥ. varṇagrahaṇe tu sati līḍhvā, mīḍhvetyādāvapi bhavati; anyathā hi yadi varṇasamudāyo nimittatvenādhīyate tadā lauḍham(), mīḍhamityādāveva syāt(), na tu līḍhavetyādau. "līḍham()" ityādi. "liha āsvādane" (dhāpā.1016) "miha secane" (dā.pā.992), "guhū saṃvarṇe" (dhā.pā.896)--ebhyaḥ [ebhyaḥ "ṣṭunā ṣṭuḥ" iti ṣṭutvam()--kāṃu.pāṭhaḥ] ktaḥ, "ho ḍhaḥ" 8.2.31 iti ḍhatvam(), "jhavastathordho'dhaḥ" 98.2.40) iti dhatvam(). "ṣṭunā ṣṭuḥ" 8.4.40 iti ṣṭutvam(), ḍhalopaḥ, ḍhralope pūrvasya dīrgho'ṇaḥ" 6.3.110 iti dīrghaḥ.
kathaṃ punarlīḍhamityādyudāhaṇamupapadyate, yāvatā ḍhakāro'tra paranimittaṃ nāstyeva ḍhalope katrtavye ṣṭutvasyāsiddhatvāt()? ityata--"ṣṭutvasya" iti. ḍhakāro'tra ḍhalopanimittanāśrīyate, na cāsau kvacit? siddhaḥ sambhavati yatrānena ḍhalopaḥ katrtavyaḥ. tasmād? ḍhakārasya nimittatvenāśrayaṇādeva ṣṭutvasya siddhatvaṃ veditavyam(); anyathā hrasya vacanasya vaiyathryaṃ syāt(); anavakāśatvāt().
syādetat(). ()ālīṅḍhaukata ityanena ḍhalopo bhaviṣyati, siddho hratra ḍhakāraḥ, tat? kuto vacanasya vaiyathryām()? ityāha"()āliṅḍhaukte" ityādi. yadyapyatra nimittaṃ ḍhakāraḥ siddhaḥ, tathāpi naiva ḍhalopa upapadyate; jaśtve kṛte kāryiṇo ḍhakārasyābhāvāt(). nanu ca nirviṣayatvāṅḍhalopo jaśtvāpavādo bhaviṣyati? ityāha--"na ca" ityādi. kuta etat()? ityāha--"tasya hi" ityādi. yadi hi tasya viṣayo na sambhāvyeta, tato jaśatvāpavādaḥ sakyate vijñātam(). sambhavati cāsya viṣayo līḍhāṭiḥ, tasmānna śakyau'sau jaśatvāpadāda iti vijñātum().
kathaṃ punarlīḍhādirasya viṣayaḥ pāvatā yathā ()āliṅḍhaukata ityatra jaśtve kṛte kāryiṇo'sambhavāṅaḍhalopasyā viṣayaḥ, tathā loḍhādāvapavi ṣṭutavasyāsiddhatve sati nimittasyābhāvāt(). athātra vacanasamāthryāḍaḍhalopena ṣṭutvasyāsiddhatvaṃ bādhyate? itaratrāpi jaśtvaṃ kasmānna bādhyate; tasmādyadi punarlīḍhāviḍhaṃlopasya viṣaya ittareṇāpi tadviṣayeṇa bhavitavyam(), na tu līḍhādinaivetaratrāpītyata āha--"tatra hi" ityādi. iha "ḍhe" iti saptamīnirdeśā dānantaryamāśritam(); na tu līḍhādinaivetaratrāpītyata āha--"tatra hi" ityādi. iha "ḍhe" iti saptamīnirdeśā tadviṣayeṇa bhavitadhyam(), na tu līḍhādinaivetaratrāpītyata āha--"tatra hi" ityādi. iha "ḍhe" iti saptamīnirdeśā dānantaryamāśritam(); nirdiṣṭagrahaṇasyānantaryārthatvāt(). tataścānantarye sati ḍhalopena bhavitavyam(). asti ca loḍhādo śrutikṛtamānantaryam(), ubhayornimittakāryiṇorḍhakārayoḥ śrayamāṇatvāt(). tasmādeṣa eva ḍhalopasya viṣayaḥ? satyamihāsatyānantaryaṃ śrutikṛtam(); anānantaryamapyasti śāstrakṛtam(); śāstreṇa ṣṭutvasyāsiddhatvopādānāt(). sati ca tasmin? so'pi na ḍhalopasya viṣaya ityata āha--"śāstrakṛtam(); śāstreṇa ṣṭatvasyāsiddhatvopādānāt(). sati ca tasmina so'pi na ḍhalopasya viṣaya ityata āha--"śāstrakṛtam()" ityādi. vidyamānamapi śāstrakṛtamanāntaryaṃ ḍhalopena bādhyate; anyathā hi vacanavaiyadhryaṃ syāt(). yathā śāstrakṛtamanānantaryaṃ vacanasāmathryādbādhitvā ḍhalopo bhavati, tathā śyaliṅḍhaukata ityatrāpi śrutikṛtamānānantaryaṃ bādhitvā ḍhalopaḥ syādityāha--"()āliṅḍhaukata ityatra tu" ityatra tu" ityādi. tuśabdo lauḍhāderasya viśeṣaṃ darśayati. atra līḍhādau hi yadyapi śāstrakṛtamānantaryaṃ nāsti, śrutikṛtaṃ tvasti. iha tu nāpi śrutikṛtamānantaryaṃ dvayorḍhakārayoraśrūyamāṇatvāt(), nāpi śāstrakṛtam(), śāstreṇa jaśatvasyāsiddhatvānupāyanāt(). tasmānnaiva ḍhalopasya viṣayaḥ॥
Laghusiddhāntakaumudī1:
Sū #552
Laghusiddhāntakaumudī2:
ḍho ḍhe lopaḥ 552, 8.3.13
Bālamanoramā1:
iḍabhāve tu gāh tā iti sthite hasya ḍhatve `jhaṣastathordho'dhaḥ'; iti takā Sū #174
See More
iḍabhāve tu gāh tā iti sthite hasya ḍhatve `jhaṣastathordho'dhaḥ' iti takārasya dhatve,
ṣṭutvena dhasya ḍhatve, gāḍh–ḍhā iti sthite– iḍabhāve tu gāh? tā iti sthite ḍho
ḍhe. `ḍhaḥ' iti ṣaṣṭha\ufffdntam. tadāha–ḍhasyeti. ḍhakārasyetyarthaḥ. iti pūrvasya
ḍhakārasya lope `gāḍhā' iti rūpam. ḍhalope ṣṭutvasyā'siddhatvaṃ tu na, tathā sati
ḍhalopavidhivaiyathryāt. ghākṣyate iti. iḍabhāve hasya ḍhaḥ, gasya bhaṣ ghakāraḥ, ḍhasya kaḥ,
sasya ṣa iti bhāvaḥ. agāhiṣṭeti. sica iṭ, sasya ṣaḥ, takārasya ṣṭutvena ṭaḥ. iḍabhāve
tvāha– agāḍheti. agāh s ta iti sthite sica iḍabhāve `jhalo jhalī'ti lopaḥ.
ḍhatvadhatvaṣṭutvaḍhalopaḥ. salopātpūrvaṃ bhaṣbhāvastu na, bhaṣbhāvasyā'siddhatayā `jhalo
jhalī'ti salopasya pūrvaṃ pravṛtteḥ. na ca kṛte'pi salope pratyayalakṣaṇena
sakāraparakatvāt bhaṣ durvāra iti śaṅkyaṃ, varṇāśraye pratyayalakṣaṇā'bhāvāditi bhāvaḥ.
adhākṣātāmiti. iḍabhāvapakṣe ḍhaghakaṣāḥ. aghākṣateti. pūrvavat. agāḍhā iti. thās sic.
iḍabhāve salopaḥ. ḍhatvadhatvaṣṭutvaḍhalopāḥ. aghāḍhvamiti. dhvami iḍabhāvapakṣe salopaḥ.
ḍhatvaghatvaṣṭutvaḍhalopāḥ. dhmamāśritya ḍhalopātpūrvaṃ bhaṣbhāvaḥ. aghākṣīti. iḍabhāve
hasya ḍhaḥ, bhaṣbhāvaḥ, ḍhasya kaḥ, sasya ṣatvamiti bhāva-. aghākṣvahi. aghākṣmahi.
agāhiṣyata aghākṣyata. gṛhūdhāturūdit ṛdupadhaḥ. garhate iti. laṭastipi śapi laghūpadhaguṇe
raparatvam. jagṛhe iti. `asaṃyogā'diti kittvādguṇā'bhāvaḥ. na ca kittvāt
paratvādguṇaḥ śaṅkyaḥ , `ṛdupadhebhyo liṭa kittvaṃ guṇātpūrvapratiṣedhene'ti
vārtikāditi bhāvaḥ. ūdittvādiḍvikalpaṃ matvā āha– jagṛhiṣe jaghṛkṣe iti. abhyāse
uradatvaṃ, halādiḥ śeṣaḥ, jaśtvam, iṭ, ṣatvam. iḍabhāve tu ḍhatvabhaṣbhāvakatvaṣatvāni.
dhvami jagṛhidhve iti siddhavatkṛtya iḍabhāve āha–jaghṛḍhve iti. hasya ḍhaḥ,
bhaṣbhāvaṣṭutvaḍhalopāḥ. garḍheti. iḍabhāve guṇe raparatve ḍhatvadhatvaṣṭutvalopāḥ.
ghakṣryate iti. guṇaḥ, raparatvaṃ, hasya ḍhaḥ, bhaṣbhāvaḥ, ḍhasya kaḥ ṣatvam. agarhiṣṭeti.
sica iṭi guṇe raparatve ṣatve rūpam.
Bālamanoramā2:
ḍho ḍhe lopaḥ 174, 8.3.13 iḍabhāve tu gāh tā iti sthite hasya ḍhatve "jhaṣa
See More
ḍho ḍhe lopaḥ 174, 8.3.13 iḍabhāve tu gāh tā iti sthite hasya ḍhatve "jhaṣastathordho'dhaḥ" iti takārasya dhatve, ṣṭutvena dhasya ḍhatve, gāḍh--ḍhā iti sthite-- iḍabhāve tu gāh? tā iti sthite ḍho ḍhe. "ḍhaḥ" iti ṣaṣṭha()ntam. tadāha--ḍhasyeti. ḍhakārasyetyarthaḥ. iti pūrvasya ḍhakārasya lope "gāḍhā" iti rūpam. ḍhalope ṣṭutvasyā'siddhatvaṃ tu na, tathā sati ḍhalopavidhivaiyathryāt. ghākṣyate iti. iḍabhāve hasya ḍhaḥ, gasya bhaṣ ghakāraḥ, ḍhasya kaḥ, sasya ṣa iti bhāvaḥ. agāhiṣṭeti. sica iṭ, sasya ṣaḥ, takārasya ṣṭutvena ṭaḥ. iḍabhāve tvāha-- agāḍheti. agāh s ta iti sthite sica iḍabhāve "jhalo jhalī"ti lopaḥ. ḍhatvadhatvaṣṭutvaḍhalopaḥ. salopātpūrvaṃ bhaṣbhāvastu na, bhaṣbhāvasyā'siddhatayā "jhalo jhalī"ti salopasya pūrvaṃ pravṛtteḥ. na ca kṛte'pi salope pratyayalakṣaṇena sakāraparakatvāt bhaṣ durvāra iti śaṅkyaṃ, varṇāśraye pratyayalakṣaṇā'bhāvāditi bhāvaḥ. adhākṣātāmiti. iḍabhāvapakṣe ḍhaghakaṣāḥ. aghākṣateti. pūrvavat. agāḍhā iti. thās sic. iḍabhāve salopaḥ. ḍhatvadhatvaṣṭutvaḍhalopāḥ. aghāḍhvamiti. dhvami iḍabhāvapakṣe salopaḥ. ḍhatvaghatvaṣṭutvaḍhalopāḥ. dhmamāśritya ḍhalopātpūrvaṃ bhaṣbhāvaḥ. aghākṣīti. iḍabhāve hasya ḍhaḥ, bhaṣbhāvaḥ, ḍhasya kaḥ, sasya ṣatvamiti bhāva-. aghākṣvahi. aghākṣmahi. agāhiṣyata aghākṣyata. gṛhūdhāturūdit ṛdupadhaḥ. garhate iti. laṭastipi śapi laghūpadhaguṇe raparatvam. jagṛhe iti. "asaṃyogā"diti kittvādguṇā'bhāvaḥ. na ca kittvāt paratvādguṇaḥ śaṅkyaḥ , "ṛdupadhebhyo liṭa kittvaṃ guṇātpūrvapratiṣedhene"ti vārtikāditi bhāvaḥ. ūdittvādiḍvikalpaṃ matvā āha-- jagṛhiṣe jaghṛkṣe iti. abhyāse uradatvaṃ, halādiḥ śeṣaḥ, jaśtvam, iṭ, ṣatvam. iḍabhāve tu ḍhatvabhaṣbhāvakatvaṣatvāni. dhvami jagṛhidhve iti siddhavatkṛtya iḍabhāve āha--jaghṛḍhve iti. hasya ḍhaḥ, bhaṣbhāvaṣṭutvaḍhalopāḥ. garḍheti. iḍabhāve guṇe raparatve ḍhatvadhatvaṣṭutvalopāḥ. ghakṣryate iti. guṇaḥ, raparatvaṃ, hasya ḍhaḥ, bhaṣbhāvaḥ, ḍhasya kaḥ ṣatvam. agarhiṣṭeti. sica iṭi guṇe raparatve ṣatve rūpam.
Tattvabodhinī1:
\r\nagāḍheti. `jhalo jhalī'ti salopaḥ. ḍhatvadhatvaṣṭutvaḍhalopāḥ. sijlopā Sū #148
See More
\r\nagāḍheti. `jhalo jhalī'ti salopaḥ. ḍhatvadhatvaṣṭutvaḍhalopāḥ. sijlopātpūrvaṃ
bhaṣbhāvastu na , asiddhtavāt. bhaṣbhāvastu sijlopānantaramapi na bavati,
sakāraparatvā'bhāvāt. na ca kṛte'pi salope pratyayalakṣamena sicparatvādbhaṣbhāvo durvāra
iti śaṅyaṃ, varṇāśraye pratyayalakṣaṇā'bhāvāt. anyathā gave hitaṃ
gohitamityatrā'vādeśaḥ syāditi dik. jagṛhe iti. kittvātparatvāt `pugante'ti
guṇe prāpte `raṛdupadhebya' iti vārtikātkittve guṇā'bhāvaḥ.
Tattvabodhinī2:
ḍho ḍhe lopaḥ 148, 8.3.13 agāḍheti. "jhalo jhalī"ti salopaḥ. ḍhatvadha
See More
ḍho ḍhe lopaḥ 148, 8.3.13 agāḍheti. "jhalo jhalī"ti salopaḥ. ḍhatvadhatvaṣṭutvaḍhalopāḥ. sijlopātpūrvaṃ bhaṣbhāvastu na , asiddhtavāt. bhaṣbhāvastu sijlopānantaramapi na bavati, sakāraparatvā'bhāvāt. na ca kṛte'pi salope pratyayalakṣamena sicparatvādbhaṣbhāvo durvāra iti śaṅyaṃ, varṇāśraye pratyayalakṣaṇā'bhāvāt. anyathā gave hitaṃ gohitamityatrā'vādeśaḥ syāditi dik. jagṛhe iti. kittvātparatvāt "pugante"ti guṇe prāpte "raṛdupadhebya" iti vārtikātkittve guṇā'bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents