Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ढो ढे लोपः ḍho ḍhe lopaḥ
Individual Word Components: ḍhaḥ ḍhe lopaḥ
Sūtra with anuvṛtti words: ḍhaḥ ḍhe lopaḥ padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.4 (1anunāsikāt paro 'nusvāraḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

There is elision of (( h)) when (( h)) follows. Source: Aṣṭādhyāyī 2.0

Substitute lópa (0̸) replaces the phoneme ḍh (before 1.1.66) phoneme ḍh [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/22:ḍhalope apadāntagrahaṇam |
2/22:ḍhalope apadāntagrahaṇam kartavyam |
3/22:iha mā bhūt |
4/22:śvaliṭ ḍhaukate |
5/22:guḍaliṭ ḍhaukate |
See More


Kielhorn/Abhyankar (III,425.9-23) Rohatak (V,434-435)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ḍhakārasya ḍhakāre lopo bhavati. satyapi padādhikāre tasya asambhavādapantasya   See More

Kāśikāvṛttī2: ḍho ḍhe lopaḥ 8.3.13 ḍhakārasya ḍhakāre lopo bhavati. satyapi padādhire tasya   See More

Nyāsa2: ḍho ḍhe lopaḥ. , 8.3.13 "ḍhe" iti varṇamātraṃ nimittatvenāśrīyate; na    See More

Laghusiddhāntakaumudī1: Sū #552

Laghusiddhāntakaumudī2: ḍho ḍhe lopaḥ 552, 8.3.13

Bālamanoramā1: iḍabhāve tu gāh tā iti sthite hasya ḍhatve `jhaṣastathordho'dhaḥ'; iti ta Sū #174   See More

Bālamanoramā2: ḍho ḍhe lopaḥ 174, 8.3.13 iḍabhāve tu gāh tā iti sthite hasya ḍhatve "jhaṣa   See More

Tattvabodhinī1: \r\nagāḍheti. `jhalo jhalī'ti salopaḥ. ḍhatvadhatvaṣṭutvaḍhalopāḥ. sijlo Sū #148   See More

Tattvabodhinī2: ḍho ḍhe lopaḥ 148, 8.3.13 agāḍheti. "jhalo jhalī"ti salopaḥ.hatvadha   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions