Grammatical Sūtra: निव्यभिभ्योऽड्व्यावये वा छन्दसि nivyabhibhyo'ḍvyāvaye vā chandasi Individual Word Components: nivyabhibhyaḥ aḍvyāvaye vā chandasi Sūtra with anuvṛtti words: nivyabhibhyaḥ aḍvyāvaye vā chandasi pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57), na (8.3.108) Type of Rule: vidhi Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)
Description:
The ((ṣ)) is optionally substituted in the Chhandas after the prepositions ((ni)), ((vi)) and ((abhi)), when the augment ((aṭ)) intervenes. Source: Aṣṭādhyāyī 2.0