Kāśikāvṛttī1:
ni vi abhi ityetebhyaḥ upasargebhyaḥ uttarasya sakārasya aḍvyavāye chandasi viṣa
See More
ni vi abhi ityetebhyaḥ upasargebhyaḥ uttarasya sakārasya aḍvyavāye chandasi viṣaye
mūrdahnyādeśo na bhavati vā. nyaṣīdat pitā naḥ, nyasīdat. vyaṣīdat pitā naḥ,
vyasīdat. abhyaṣīdat, abhyasīdat. sadiṣvañjoriti tadiha na anuvartate. sāmānyena eva
tadvacanam. vyaṣṭaut, vyastaut, abhyaṣṭaut, abhyastautityetadapi siddhaṃ bhavati. iti
vāmanakāśikāyāṃ vṛttau aṣṭamādhyāyasya tṛtīyaḥ pādaḥ. aṣṭamādhyāyasya caturthaḥ pādaḥ.
Kāśikāvṛttī2:
sanoteḥ syasanoḥ 8.3.115 sunoteḥ sakārasya mūrdhanyadeśo na bhavati sye sani ca
See More
sanoteḥ syasanoḥ 8.3.115 sunoteḥ sakārasya mūrdhanyadeśo na bhavati sye sani ca parataḥ. abhisoṣyati. parisoṣyati. abhyasoṣyat. paryasoṣyat. sani kim udāharanam? abhisusūṣati. na etadasti prayojanam, tatra stautiṇyoreva ṣaṇyabhyāsāt 8.3.71 iti niyamāt na bhaviṣyati. idaṃ tarhi, abhisusūṣate? etadapi na asti, sthādiṣvabhyāsena ca abhyāsasya 8.3.64 iti niyamāt. idaṃ tarhi, abhisusūṣateḥ apratyayaḥ abhisusūḥ ityudāharanam iti? atra hi sanṣabhūto na bhavati ityabhyāsāt prāptirasti. syasanoḥ iti kim? suṣāva.
Nyāsa2:
soḍhaḥ. , 8.3.117 "parinivibhyaḥ" 8.3.70 iti prāpte ṣatva ārabhyate. &
See More
soḍhaḥ. , 8.3.117 "parinivibhyaḥ" 8.3.70 iti prāpte ṣatva ārabhyate. "soḍhaḥ" iti. niṣṭhāyāmapi prathamaikavacane kṛta etadrūpaṃ bhavati. etadgrahaṇāśaṅkānirāsāyāha--"sahirayam()" ityādi. "soṅbhūtaḥ"["soḍhabhūtaḥ"--prāṃu.pāṭhaḥ] iti. hakāre ḍhakāre kṛte yadrūpaṃ bhavati tatprāpta ityarthaḥ. ḍhakārastu jaśtve na śrūyate. "parisoḍhaḥ" iti. ghatvaḍhatvaṣṭutvaḍhalopeṣu kṛteṣu "sahivahorodavarṇasya" 6.3.111 ityokāraḥ॥
Bālamanoramā1:
sunoteḥ syasanoḥ. `apadāntasya mūrdhanyaḥra' ityadhikṛtam. `na rapare' Sū #354
See More
sunoteḥ syasanoḥ. `apadāntasya mūrdhanyaḥra' ityadhikṛtam. `na rapare'tyato
netyanuvartate. tādaha–ṣo na syāditi. sye udāharati– visoṣyatīti. atra
`upasargātsunotī'ti prāptaḥ ṣo na bhavati. sani tu `abhisusū'rityudāharaṇam. ṣuñaḥ sani
dvitve abhisusūseti sasantātkvipi ato lope
abhisusūsityasmātsorhalṅyādilope sasya rutve `rvorupadhāyāḥ' iti dīrghe
rephasya visargaḥ. susūṣatīti tu nodāharaṇaṃ, `stautiṇyoreva ṣaṇyabhyāsā'diti niyamādeva
ṣatvā'bhāvasiddherityalam. ṣiñ bandhane iti. ṣopadeśaḥ, aniṭ ca. ṣuña iva rūpāṇi.
visinotīti. `sātpadādyo'riti ṣatvaniṣedhaḥ. `upasargātsunotī'ti tu na ṣaḥ,
sunotatyādiṣvanantarbhāvāditi bhāvaḥ. siṣāyeti. ṇali vṛddhāvāyādeśaḥ. atusādau
`eranekācaḥ' iti yaṇ. siṣyaturityādi. laṭastaṅyāha– siṣye iti. siṣi e iti sthite
`eranekāca' iti yaṇiti bhāvaḥ. siṣyāte siṣyire ityādi. asaiṣīt. ṣiñ niśāne iti.
ṣiñvat. ḍu miñ prakṣepaṇe iti. minoti. upadeśe ejantatvā'bhāvādāttve
aprāpte āha– mīnātiminotītyāttvamiti. `ejviṣaye aśitī'ti śeṣaḥ. mamāviti.
āttve kṛte ṇala autvamiti bhāvaḥ. atusādāvejviṣayatvā'bhāva#ānnāttvam. `eranekācaḥ'
itiyaṇ. mimyatuḥ. mimyuḥ. bhāradvājaniyamātthali veḍiti matvā āha– mamitha mamātheti.
thalaḥ pittvena akittvādejviṣayatvam. iṭpakṣe `āto lopaḥ' iti bhāvaḥ. mimyathuḥ
mimya. mamau mimyiva mimyima. liṭastaṅyāha– mimye iti. eśaḥ
kittvādejviṣayatvā'bhāvācca nāttvamiti bhāvaḥ. mimyāte mimyire. mimyiṣe
mimyāthe [mimyiḍhve] mimyidhve.mimye mimyivahe mimyimahe. māteti.
ejviṣayatvādaśittvācca āttvamiti bhāvaḥ. māsyi māsyate. sārvadhātukeṣu ṣuñvat.
mīyāditi. āśīrliṅi parasmaipade yāsuṭaḥ kittvādejviṣayatvā'bhāvādāttvā'bhāve
`akṛtsārvadhātuke'ti dīrgha iti bhāvaḥ. amāsātām amāsāta ityādi. ciñ cayane iti.
cayanaṃ = racanā. aniṭ. sārvadhātuke ṣuñvadrūpāṇi. praṇicinotīti. `\tnergade'ti
ṇatvamiti bhāvaḥ.
Bālamanoramā2:
soḍhaḥ 195, 8.3.117 soḍhaḥ. "soḍha" iti saherovatvasaṃpannasya ṣaṣṭha(
See More
soḍhaḥ 195, 8.3.117 soḍhaḥ. "soḍha" iti saherovatvasaṃpannasya ṣaṣṭha()ntam. "saheḥ sāḍaḥ saḥ" ityataḥ sa iti ṣaṣṭha()ntamanuvartate. "na rapare"tyato neti. "mūrdhanya" ityadhikṛtam. tadāha--soḍh()rūpasyetyādinā.
Tattvabodhinī1:
sunoteḥ syasanoḥ. `na rapare' tyasmānnetyanuvartanādāha– ṣo na syāditi॥ sa Sū #309
See More
sunoteḥ syasanoḥ. `na rapare' tyasmānnetyanuvartanādāha– ṣo na syāditi॥ sani tu
abhisusūḥ. sannantādasmātkvipyato lope rutve kṛte dīrghaḥ. susūṣatītyetattu
nodāharaṇaṃ, `stautiṇyoreva ṣaṇī'ti niyamenaiva ṣatvā'bhāvasiddheḥ. etacca kāśikāyāṃ
spaṣṭam. ciñ. cayanaṃ racanāviśeṣaḥ.
Tattvabodhinī2:
soḍhaḥ 168, 8.3.117 ṣatvaṃ neti. "na rapare" ti sūtrānnetyanuvartata i
See More
soḍhaḥ 168, 8.3.117 ṣatvaṃ neti. "na rapare" ti sūtrānnetyanuvartata iti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents