Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सुनोतेः स्यसनोः sunoteḥ syasanoḥ
Individual Word Components: sunoteḥ syasanoḥ
Sūtra with anuvṛtti words: sunoteḥ syasanoḥ pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57), na (8.3.108)
Type of Rule: pratiṣedha
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

((s)) of ((su)) (((sunoti))) is not changed to ((ṣ)) in the Future, Conditional and Desiderative. Source: Aṣṭādhyāyī 2.0

[The substitute retroflex 55 sibilant ṣ 39 does not replace 110 the dental sibilant s 56 of the verbal stem] su- `press, extract, distil' (V 1) [co-occurring after an expression ending in 1.1.72 the phonemes denoted by iṆ² or kU 57 before 1.1.66 the sigmatic future marker] syá [and the desiderative marker] saN [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.110, 8.3.56

Mahābhāṣya: With kind permission: Dr. George Cardona

1/9:sani kim udāharaṇam |
2/9:susūṣati |
3/9:na etat asti prayojanam |
4/9:stautiṇyoḥ eva ṣaṇi iti etasmāt niyamāt na bhaviṣyati |
5/9:idam tarhi |
See More


Kielhorn/Abhyankar (III,450.17-21) Rohatak (V,487)


Commentaries:

Kāśikāvṛttī1: ni vi abhi ityetebhyaḥ upasargebhyaḥ uttarasya sakārasya aḍvyavāye chandasi viṣa   See More

Kāśikāvṛttī2: sanoteḥ syasanoḥ 8.3.115 sunoteḥ sakārasya mūrdhanyadeśo na bhavati sye sani ca   See More

Nyāsa2: soḍhaḥ. , 8.3.117 "parinivibhyaḥ" 8.3.70 iti prāpte ṣatva ārabhyate. &   See More

Bālamanoramā1: sunoteḥ syasanoḥ. `apadāntasya mūrdhanyaḥra' ityadhikṛtam. `na rapare&#039 Sū #354   See More

Bālamanoramā2: soḍhaḥ 195, 8.3.117 soḍhaḥ. "soḍha" iti saherovatvasaṃpannasyaaṣṭha(   See More

Tattvabodhinī1: sunoteḥ syasanoḥ. `na rapare' tyasmānnetyanuvartanādāha– ṣo na sditi sa Sū #309   See More

Tattvabodhinī2: soḍhaḥ 168, 8.3.117 ṣatvaṃ neti. "na rapare" ti sūtrānnetyanuvartata i   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions