Kāśikāvṛttī1:
sunoteḥ sakārasya mūrdhanyadeśo na bhavati sye sani ca parataḥ. abhisoṣyati. par
See More
sunoteḥ sakārasya mūrdhanyadeśo na bhavati sye sani ca parataḥ. abhisoṣyati. parisoṣyati.
abhyasoṣyat. paryasoṣyat. sani kim udāharanam? abhisusūṣati. na etadasti prayojanam,
tatra stautiṇyoreva ṣaṇyabhyāsāt 8-3-71 iti niyamāt na bhaviṣyati. idaṃ tarhi,
abhisusūṣate? etadapi na asti, sthādiṣvabhyāsena ca abhyāsasya 8-3-64 iti niyamāt.
idaṃ tarhi, abhisusūṣateḥ apratyayaḥ abhisusūḥ ityudāharanam iti? atra hi sanṣabhūto na
bhavati ityabhyāsāt prāptirasti. syasanoḥ iti kim? suṣāva.
Kāśikāvṛttī2:
soḍhaḥ 8.3.113 sahirayaṃ sodhabhūto gṛhyate. tasya sakārasya mūrdhanyādeśo na b
See More
soḍhaḥ 8.3.113 sahirayaṃ sodhabhūto gṛhyate. tasya sakārasya mūrdhanyādeśo na bhavati. pariṣoḍhaḥ. parisoḍhum. parisoḍhavyam. soḍhabhūtagrahaṇaṃ kim? pariṣahate.
Nyāsa2:
sedhatergatau. , 8.3.115 "upasargāt()" sunoti" 8.3.64 iti prāptas
See More
sedhatergatau. , 8.3.115 "upasargāt()" sunoti" 8.3.64 iti prāptasya ṣatvasya pratiṣedhaḥ. pratiṣedhasyākāryāditi nivāraṇe sedhatirthatrtate॥
Bālamanoramā1:
soḍhaḥ. `soḍha' iti saherovatvasaṃpannasya ṣaṣṭha\ufffdntam. `saheḥ sāḍaḥ Sū #195
See More
soḍhaḥ. `soḍha' iti saherovatvasaṃpannasya ṣaṣṭha\ufffdntam. `saheḥ sāḍaḥ saḥ' ityataḥ
sa iti ṣaṣṭha\ufffdntamanuvartate. `na rapare'tyato neti. `mūrdhanya' ityadhikṛtam.
tadāha–soḍh?rūpasyetyādinā.
Bālamanoramā2:
sedhatergatau 122, 8.3.115 sedhateḥ. na ṣatvamiti. "na rapare"tyato ne
See More
sedhatergatau 122, 8.3.115 sedhateḥ. na ṣatvamiti. "na rapare"tyato netyanuvṛtteriti bhāvaḥ. gaṅgāṃ visedhatīti. gacchatītyarthaḥ. iha "upasargātsunotī"ti ṣatvaṃ na bhavati. anantarasyeti nyāyena upasargātsunotītyasyaivāyaṃ niṣedhaḥ,na tvādeśapratyayorityasyāpi. tena siṣedhetyādau ādeśapratyayoriti ṣatvaṃ bhavatyeva. ṣidhū iti. nanu vākyasaṅghaviśeṣātmakasya śāstrasya akriyārūpatavātkathaṃ dhātvarthatvamityata āha---śāstraṃ śāsanamiti. māṅgalyaṃ tu-- śubhakarma. ṣidha gatyāmitivadasyāpi rūpāṇi.
Tattvabodhinī1:
ṣatvaṃ neti. `na rapare' ti sūtrānnetyanuvartata iti bhāvaḥ. Sū #168
Tattvabodhinī2:
sedhatergatau 97, 8.3.115 sedhatergatau. śtipā nirdeśādgatyarthādasmādyaṅluki na
See More
sedhatergatau 97, 8.3.115 sedhatergatau. śtipā nirdeśādgatyarthādasmādyaṅluki na niṣedhaḥ,tenopasargamāśritya ṣatvaṃ bhavatyeva-- "viṣeṣidhīti". na ca sedeti śapā nirdeśādyaṅaluki "upasargātsunotī"ti ṣatvaṃ na bhavediti śaṅkyaṃ,daivādikanivṛttyarthatayā śapā nirdeśasya caritārthatatvāt. anyathā sedhateriti śtipā nirdeśasya vaiyathryāpatteriti dik. ṣidhū śāstre. māṅgasyaṃ- maṅgalakriyā. svārthe ṣyaña.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents