Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सोढः soḍhaḥ
Individual Word Components: soḍhaḥ
Sūtra with anuvṛtti words: soḍhaḥ pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57), na (8.3.108)
Type of Rule: pratiṣedha
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The ((s)) of ((so ha)) form of the root ((saha)) is not changed to ((ṣ))|| Source: Aṣṭādhyāyī 2.0

[The substitute retroflex 55 sibilant ṣ 39 does not replace 110 the dental sibilant s 56 of the verbal allomorph] soḍh- (of sáh- `bear, endure' I 905) [after 1.1.67 an expression ending in 1.1.72 a phoneme denoted by the siglum iṆ² or kU 57 in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.110, 8.3.56

Mahābhāṣya: With kind permission: Dr. George Cardona

1/4:kimartham sahiḥ soḍhabhūtaḥ gṛhyate |
2/4:yatra asya etat rūpam tatra yathā syāt |
3/4:iha mā bhūt |
4/4:pariṣahate iti
See More


Kielhorn/Abhyankar (III,450.9-11) Rohatak (V,487)


Commentaries:

Kāśikāvṛttī1: sunoteḥ sakārasya mūrdhanyadeśo na bhavati sye sani ca parataḥ. abhisoṣyati. par   See More

Kāśikāvṛttī2: soḍhaḥ 8.3.113 sahirayaṃ sodhabhūto gṛhyate. tasya sakārasya mūrdhanyādo na b   See More

Nyāsa2: sedhatergatau. , 8.3.115 "upasargāt()" sunoti" 8.3.64 iti pptas   See More

Bālamanoramā1: soḍhaḥ. `soḍha' iti saherovatvasaṃpannasya ṣaṣṭha\ufffdntam. `saheḍa Sū #195   See More

Bālamanoramā2: sedhatergatau 122, 8.3.115 sedhateḥ. na ṣatvamiti. "na rapare"tyato ne   See More

Tattvabodhinī1: ṣatvaṃ neti. `na rapare' ti sūtrānnetyanuvartata iti bhāvaḥ. Sū #168

Tattvabodhinī2: sedhatergatau 97, 8.3.115 sedhatergatau. śtipā nirdeśādgatyarthādasmādyaṅluki na   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions