Kāśikāvṛttī1:
stambhu sivu saha ityeteṣāṃ caṅi parataḥ sakārasya mūrdhanyādeśo na bhavati. sta
See More
stambhu sivu saha ityeteṣāṃ caṅi parataḥ sakārasya mūrdhanyādeśo na bhavati. stanbheḥ
8-3-77 iti, parinivibhyaḥ iti ca prāptaḥ mūrdhanyaḥ pratiṣidhyate. stambhu
paryatastambhat. abhyatastambhat. sivu paryasīṣivat. nyasīṣivat. saha paryasīṣahat.
vyasīṣahat. stambhusivusahāṃ caṅyupasargāditi vaktavyam. upasargādyā prāptiḥ
tasyāḥ eva pratiṣedho yathā syāt, abhyāsādyā prāptiḥ tasyā mā bhūtiti. tathā ca eva
udāhṛtam.
Kāśikāvṛttī2:
pratistabdhanistabdhau ca 8.3.112 pratistabdha nistabdha ityetau mūrdhanyaprati
See More
pratistabdhanistabdhau ca 8.3.112 pratistabdha nistabdha ityetau mūrdhanyapratiṣedhāya nipātyete. stanbheḥ 8.3.67 iti prāptaṃ ṣatvaṃ pratiṣidhyate. pratistabdhaḥ. nistabdhaḥ.
Nyāsa2:
sico yaṅi. , 8.3.114 "ādeśapratyayayoḥ" (8.3.59) iti "upasargāt?
See More
sico yaṅi. , 8.3.114 "ādeśapratyayayoḥ" (8.3.59) iti "upasargāt? sunoti" 8.3.65 iti ca prāptasya ṣatvasyārya pratiṣedhaḥ. "sesicyate" iti. "ādeśapratyayayoḥ" 8.3.59 iti prāptiḥ. "abhisesicyate" iti. atra "upasargāt? sunoti" 8.3.65 ityādinā.
kathaṃ pūnaratra pratiṣedhaḥ pravatrtate? yāvatā "upasargāt()" 8.3.65 ityādinā sūtreṇa ṣatvaṃ pratiṣedhaviṣaye vidhīyate. atropasargasthānnimittādyā prāptiḥ sā yathā "sātpadādyoḥ" 8.3.113 itīmaṃ padādilakṣaṇapratiṣedhaṃ bādhate, tathā "sico yaṅi" (8.3.112) ityatacca? iti deśyamāśaṅkyāha--"upasargāthā prāptiḥ" ityādi. yena nāprāptinyāyena (vyā.pa.49) padādilakṣaṇasyaiva pratiṣedhasya bādhā yuktā, tatra prāpta evopasargārthamārabhyate, "sico yaṅi" (8.3.112) ityetasmin? punaḥ prāpte cāprāpte ca. atha vā--"purastādapavādā anantarān? vidhīn? bādhante nottarān()" (vyā.pā.9) ityevamupasargāt? ṣatvaprāptiḥ sicaḥ padādilakṣaṇameva pratiṣedhaṃ bādhate, na tu sico yaṅītyabhiprāyaḥ॥
Tattvabodhinī2:
sico yaṅi 403, 8.3.114 sico yaṅi. abhyāsasakārasya "upasargātsunotī"ti
See More
sico yaṅi 403, 8.3.114 sico yaṅi. abhyāsasakārasya "upasargātsunotī"ti,tataḥ parasay tu "sthādiṣvabhyāsena ce"ti ṣatve prāpte niṣedho'yam. yaṅi kim?. abhiṣiṣikṣati.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents