Kāśikāvṛttī1:
sahirayaṃ sodhabhūto gṛhyate. tasya sakārasya mūrdhanyādeśo na bhavati. pariṣoḍh
See More
sahirayaṃ sodhabhūto gṛhyate. tasya sakārasya mūrdhanyādeśo na bhavati. pariṣoḍhaḥ. parisoḍhum.
parisoḍhavyam. soḍhabhūtagrahaṇaṃ kim? pariṣahate.
Kāśikāvṛttī2:
sedhater gatau 8.3.111 gatau vartamānasya sedhateḥ sakārasya mūrdhanyādeśo na b
See More
sedhater gatau 8.3.111 gatau vartamānasya sedhateḥ sakārasya mūrdhanyādeśo na bhavati. abhisedhayati gāḥ. parisedhayati gāḥ. gatau iti kim? śiṣyamakāryāt pratiṣedhayati.
Nyāsa2:
sātpadādyoḥ. , 8.3.113 "ādeśapratyayayoḥ" 8.3.59 iti ṣatve prāpte'yaṃ
See More
sātpadādyoḥ. , 8.3.113 "ādeśapratyayayoḥ" 8.3.59 iti ṣatve prāpte'yaṃ pratiṣedha-॥
Laghusiddhāntakaumudī2:
sātpadādyoḥ 1248, 8.3.113 sasya ṣatvaṃ na syāt. kṛtsnaṃ śastramagniḥ saṃpadyate'
See More
sātpadādyoḥ 1248, 8.3.113 sasya ṣatvaṃ na syāt. kṛtsnaṃ śastramagniḥ saṃpadyate'gnisādbhavati. dadhi siñcati॥
Bālamanoramā1:
sedhateḥ. na ṣatvamiti. `na rapare'tyato netyanuvṛtteriti bhāvaḥ. gaṅgāṃ v Sū #122
See More
sedhateḥ. na ṣatvamiti. `na rapare'tyato netyanuvṛtteriti bhāvaḥ. gaṅgāṃ visedhatīti.
gacchatītyarthaḥ. iha `upasargātsunotī'ti ṣatvaṃ na bhavati. anantarasyeti nyāyena
upasargātsunotītyasyaivāyaṃ niṣedhaḥ,na tvādeśapratyayorityasyāpi. tena
siṣedhetyādau ādeśapratyayoriti ṣatvaṃ bhavatyeva. ṣidhū iti. nanu
vākyasaṅghaviśeṣātmakasya śāstrasya akriyārūpatavātkathaṃ dhātvarthatvamityata āha—
śāstraṃ śāsanamiti. māṅgalyaṃ tu– śubhakarma. ṣidha gatyāmitivadasyāpi rūpāṇi.
Bālamanoramā2:
sātpadādyoḥ , 8.3.113 sātpadādyoḥ. śeṣapūraṇena sūtraṃ vyācaṣṭe--sasya ṣatvaṃ na
See More
sātpadādyoḥ , 8.3.113 sātpadādyoḥ. śeṣapūraṇena sūtraṃ vyācaṣṭe--sasya ṣatvaṃ na syāditi. sāteravayavasya, padādeśca sasya ṣatvaṃ na syādityarthaḥ. "na raparasṛpī"tyato neti, "apadāntasye"tyato "mūrdhanya" iti cānuvartata iti bhāvaḥ. padāderudāharati--dadhi siñcatīti. ṣicidhātoḥ "dhātvādeḥ ṣaḥ saḥ" iti ṣasya saḥ. tasya "ādeśapratyayayo"riti ṣatve prāpte.ñanena niṣedhaḥ. kṛtsnamiti. sarvāvayavopetamityarthaḥ. "agnisā"dityatra pratyayāvayavasakāratvāt ṣatve prāpte'nena niṣedhaḥ. agnībhavatīti. cvipratyaye "cvau ce ti dīrghaḥ. mahāvibhāṣayeti. "samarthānā"mityato vāgrahaṇānuvṛtterityarthaḥ. māhāvibhāṣayā siddhe iha vibhāṣāgrahaṇaṃ tu apavādena mukte autsargikacveḥ samāveśārtham.
Tattvabodhinī1:
sedhatergatau. śtipā nirdeśādgatyarthādasmādyaṅluki na
niṣedhaḥ,tenopasargamāśr Sū #97
See More
sedhatergatau. śtipā nirdeśādgatyarthādasmādyaṅluki na
niṣedhaḥ,tenopasargamāśritya ṣatvaṃ bhavatyeva– `viṣeṣidhīti'. na ca sedeti śapā
nirdeśādyaṅaluki `upasargātsunotī'ti ṣatvaṃ na bhavediti
śaṅkyaṃ,daivādikanivṛttyarthatayā śapā nirdeśasya caritārthatatvāt. anyathā sedhateriti
śtipā nirdeśasya vaiyathryāpatteriti dik. ṣidhū śāstre. māṅgasyaṃ-
maṅgalakriyā. svārthe ṣyaña.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents