Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सेधतेर्गतौ sedhatergatau
Individual Word Components: sedhateḥ gatau
Sūtra with anuvṛtti words: sedhateḥ gatau pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57), na (8.3.108)
Type of Rule: pratiṣedha
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The ((s)) of the verb ((sedha)) is not changed to ((ṣ)) when the meaning is that of moving. Source: Aṣṭādhyāyī 2.0

[The substitute retroflex 55 sibilant ṣ 39 does not 110 replace the dental sibilant s 56 of the verbal stem] sídh- `move, rule' (I 48) when denoting movement [after an expression ending in 1.1.72 a phoneme denoted by the siglum iṆ² 57, in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.110, 8.3.56


Commentaries:

Kāśikāvṛttī1: sahirayaṃ sodhabhūto gṛhyate. tasya sakārasya mūrdhanyādeśo na bhavati. pariṣoḍh   See More

Kāśikāvṛttī2: sedhater gatau 8.3.111 gatau vartamānasya sedhateḥ sakārasya mūrdhanyādo na b   See More

Nyāsa2: sātpadādyoḥ. , 8.3.113 "ādeśapratyayayoḥ" 8.3.59 iti ṣatve ppte'ya   See More

Laghusiddhāntakaumudī2: sātpadādyoḥ 1248, 8.3.113 sasya ṣatvaṃ na syāt. kṛtsnaṃ śastramagniḥ saṃpadyate'   See More

Bālamanoramā1: sedhateḥ. na ṣatvamiti. `na rapare'tyato netyanuvṛtteriti bhāvaḥ. gaṅgāṃ v Sū #122   See More

Bālamanoramā2: sātpadādyoḥ , 8.3.113 sātpadādyoḥ. śeṣapūraṇena sūtraṃ vyācaṣṭe--sasyaatvana   See More

Tattvabodhinī1: sedhatergatau. śtipā nirdeśādgatyarthādasmādyaṅluki na niṣedhaḥ,tenopasargaśr Sū #97   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions