Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सिचो यङि sico yaṅi
Individual Word Components: sicaḥ yaṅi
Sūtra with anuvṛtti words: sicaḥ yaṅi pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57), na (8.3.108)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The ((p)) substitution does not take place in the ((s)) of ((sic)) of the Intensive. Source: Aṣṭādhyāyī 2.0

[The substitute retroflex 55 sibilant ṣ 39 does not 110 replace the dental sibilant s 56] of the verbal stem sic- `sprinkle' (VI 140) [preceded by a phoneme denoted by the siglum iṆ² 57, before 1.1.66 the Intensive marker] yaṄ [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.110, 8.3.56

Mahābhāṣya: With kind permission: Dr. George Cardona

1/9:upasargāt iti yā prāptiḥ bhavitavyam tasyāḥ pratiṣedhena utāho na |
2/9:na bhavitavyam |
3/9:kim kāraṇam |
4/9:upasargāt ṣatvam pratiṣedhaviṣaye ārabhyate tat yathā eva padādilakṣaṇam pratiṣedham bādhate evam sicaḥ yaṅi iti etam api bādhate |
5/9:na bādhate |
See More


Kielhorn/Abhyankar (III,450.1-8) Rohatak (V,486-487)


Commentaries:

Kāśikāvṛttī1: pratistabdha nistabdha ityetau mūrdhanyapratiṣedhāya nipātyete. stanbheḥ 8-3-67    See More

Kāśikāvṛttī2: sico yaṅi 8.3.110 sicaḥ sakārasya yagi parato mūrdhanyādeśo na bhavati. sesicya   See More

Nyāsa2: na raparasṛpisṛjispṛśispūhisavanādīnām?. , 8.3.112 raḥ paro yasmāditi raparaḥ. &   See More

Tattvabodhinī1: sico yaṅi. abhyāsasakārasya `upasargātsunotī'ti,tataḥ parasay tu `stdiṣv Sū #403   See More

Tattvabodhinī2: na raparasṛpasṛjispṛśispṛhivanādīnām 1503, 8.3.112 śāsivasīti prāptamapi neti. e   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions