Grammatical Sūtra: सिचो यङि sico yaṅi 
Individual Word Components: sicaḥ yaṅi Sūtra with anuvṛtti words: sicaḥ yaṅi pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57), na (8.3.108) Type of Rule: vidhi Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)
Description:
The ((p)) substitution does not take place in the ((s)) of ((sic)) of the Intensive. Source: Aṣṭādhyāyī 2.0 [The substitute retroflex 55 sibilant ṣ 39 does not 110 replace the dental sibilant s 56] of the verbal stem sic- `sprinkle' (VI 140) [preceded by a phoneme denoted by the siglum iṆ² 57, before 1.1.66 the Intensive marker] yaṄ [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press. Mahābhāṣya: With kind permission: Dr. George Cardona
1/9:upasargāt iti yā prāptiḥ bhavitavyam tasyāḥ pratiṣedhena utāho na | 2/9:na bhavitavyam | 3/9:kim kāraṇam | 4/9:upasargāt ṣatvam pratiṣedhaviṣaye ārabhyate tat yathā eva padādilakṣaṇam pratiṣedham bādhate evam sicaḥ yaṅi iti etam api bādhate | 5/9:na bādhate |
See More 1/9:upasargāt iti yā prāptiḥ bhavitavyam tasyāḥ pratiṣedhena utāho na | 2/9:na bhavitavyam | 3/9:kim kāraṇam | 4/9:upasargāt ṣatvam pratiṣedhaviṣaye ārabhyate tat yathā eva padādilakṣaṇam pratiṣedham bādhate evam sicaḥ yaṅi iti etam api bādhate | 5/9:na bādhate | 6/9:kim kāraṇam | 7/9:yena na aprāpte tasya bādhanam bhavati na ca aprāpte padādilakṣaṇe pratiṣedhe upasargāt ṣatvam ārabhyate sicaḥ yaṅi iti etasmin punaḥ prāpte ca aprāpte ca | 8/9:atha vā purastāt apavādāḥ anantarān vidhīn bādhante iti evam upasargāt ṣatvam padādilakṣaṇam pratiṣedham bādhiṣyate sicaḥ yaṅi iti etam na bādhiṣyate | 9/9:tasmāt abhisesicyate iti bhavitavyam
Kielhorn/Abhyankar (III,450.1-8) Rohatak (V,486-487) |
Commentaries:
Kāśikāvṛttī1: pratistabdha nistabdha ityetau mūrdhanyapratiṣedhāya nipātyete. stanbheḥ 8-3-67
See More pratistabdha nistabdha ityetau mūrdhanyapratiṣedhāya nipātyete. stanbheḥ 8-3-67
iti prāptaṃ ṣatvaṃ pratiṣidhyate. pratistabdhaḥ. nistabdhaḥ. Kāśikāvṛttī2: sico yaṅi 8.3.110 sicaḥ sakārasya yagi parato mūrdhanyādeśo na bhavati. sesicya See More sico yaṅi 8.3.110 sicaḥ sakārasya yagi parato mūrdhanyādeśo na bhavati. sesicyate. abhisesicyate. upasargātiti yā prāptiḥ sā padādilakṣaṇam eva pratiṣedhaṃ bādhate, na sico yaṅi iti. tasmādayaṃ pratiṣedhaḥ sarvatra bhavati. yaṅi iti kim? abhiṣiṣikṣati. Nyāsa2: na raparasṛpisṛjispṛśispūhisavanādīnām?. , 8.3.112 raḥ paro yasmāditi raparaḥ. & See More na raparasṛpisṛjispṛśispūhisavanādīnām?. , 8.3.112 raḥ paro yasmāditi raparaḥ. "sṛplṛ gatau" (dhā.rā.983), "sṛja visarge" (dhā.pā.1414), "spṛśa saṃsparśe", [saṃsparśane--dhā.pā.] "spṛha īpsāyām()" (dhā.pā.1871) curādāvadantaḥ paṭha()te. savanamādiryeṣāmiti bahuvrīhiḥ. "viruāṃsikāyāḥ" iti. "ruānsu avaruāṃsane" (dhā.pā.754) asmādvipūrvāt? "royakhyāyāṃ ṇvul? bahulam()" 3.3.108 iti ṇvul(). "viruābdhaḥ" iti. "ruānbhu viśrambhe" ["vi()āāse"--dhā.pā.] (dhā.pā.757), "aniditām()" 6.4.24 iti na lopaḥ, "jhaṣastathortho'dhaḥ" 8.2.40 iti dhakāraḥ, "jhalāṃ jaś? jhaśi" 8.4.52 iti bhakārasya bakāraḥ. "visṛpaḥ" iti. "sṛpitṛdoḥ kasun()" 3.4.17 iti kasun(). "visarjanāt()" iti. lyuṭ(). "divispṛśam()" iti. "spṛśo'nudake kvin()" 3.2.58, "talpuruṣe kṛti bahulam()" 6.3.13 iti saptamyā aluk(). "nisyṛhaḥ" [nispṛham()--kāśikā] iti. spṛhaṇaṃ spuhaḥ, "erac()" 3.3.56 ityac(), ṇilopaḥ, nirgataḥ spṛho niḥspṛhaḥ. "savanesavane" iti. sunoterlyuṭ(), sapsamyekavacanam(), vīpsāyāṃ dvirvacanam(). "sūtesūte" iti. "ṣūṅ? prāṇigarbhavimocane" (dhā.pā.1131) suvatervā, niṣṭhā. "somesome" iti. suñityetasmāt? "arttistu" (da.u.7.26) ityādinā somaśabdaḥ vyutpāditaḥ. "savanamukhesavanamukhe" iti. savanasya mukhamiti ṣaṣṭhīsamāsaḥ. "kiṃsaṃ kiṃsam()" iti. "ṣo antakarmaṇi" (dā.pā.1147), "āto'nupasarge kaḥ 3.2.3. tatra kimo kamārasyānusvāre kṛte "ayogavahānāmaṭsūpadeśādaṅvyavāye'pi iti pūrvapadasthānnimittāt? prāptaḥ. "anusavanamanusavanam()" ["anusavanamiti"--iti prāṃu.pāṭhaḥ] iti. lyuḍantametat(). aśyasanevryutpattirgosanivat().
agā()āsanigrahaṇaṃ kimartham()? na hratra sakārasya ṣatvaṃ prāpnoti, tathā hi purvasthādiṇa uttarasya ṣatvaṃ prāpnoti, na cāsāviṇa uttaraḥ sakāraḥ? ityata āha--"a()āsanigrahaṇam()" ityādi. kimetajjñāpanena prayojanam()? ityata āha--"jalāṣāham()"
ityādi. kvacit? "visaṃbisam(), musalamusalam()" iti pāṭhaḥ. sthāne dvirvacanapakṣe "ādeśaprahatyayayoḥ" (8.3.59) ityādeśasakāratvāt prāptasya ṣatvasya pratiṣedho vaktavyaḥ॥
Tattvabodhinī1: sico yaṅi. abhyāsasakārasya `upasargātsunotī'ti,tataḥ parasay tu `sthādiṣv Sū #403 See More sico yaṅi. abhyāsasakārasya `upasargātsunotī'ti,tataḥ parasay tu `sthādiṣvabhyāsena
ce'ti ṣatve prāpte niṣedho'yam. yaṅi kim ?. abhiṣiṣikṣati. Tattvabodhinī2: na raparasṛpasṛjispṛśispṛhivanādīnām 1503, 8.3.112 śāsivasīti prāptamapi neti. e See More na raparasṛpasṛjispṛśispṛhivanādīnām 1503, 8.3.112 śāsivasīti prāptamapi neti. evaṃ ca "avinda uriuāyāḥ" iti mantre ṣatvā'bhāvaḥ siddhaḥ. mādhavastu vṛttigranthānurodhena bāhulakādiha ṣatvaṃ neti vyācaṣṭe. "uruāo vṛṣe ca kiraṇe uruāā'rjunyupacitrayoḥ" iti medinī. "māheyī saurabheyī gaururuāā mātā ca śraṅgiṇī"tyamaraḥ. "vāśro nā divase klībaṃ mandire ca catuṣpathe" iti medinī. "vāśro rāsabhapakṣiṇoḥ" iti kecit. mādhavena tu "vāśreva vidyunmimāti" iti mantre śabdayuktā prasnutastanā dhenurvāśreti vyākhyātam. "śubhraṃ syādabhrake klībamuddīptaśuklayoriuāṣu iti medinī. muruāmiti. musa khaṇḍane. caki. caka tṛptau, ramu krīḍāyām, "cukrastvamle'mlavetase. cukrī cāṅgerikāyāṃ syādvṛkṣāmle cukramiṣyate" iti vi()āḥ. vau kaseḥ. kasa gatau. vipūrvādasmādrak syādutvaṃ copadhāyāḥ. ami. ama gatyādiṣu, tamu kāṅkṣāyām. ābhyāṃ rak syādupadhāyā dīrghaśca. nindeḥ. ṇidi kutsāyām. ardeḥ. arda gatau. "ādrrā nakṣatrabhede syātstriyāṃ klinne'bhidheyava"diti medinī. śuceḥ. śuca śoke, asmādrak daścāntādeśa ,dhātordīrghaśca. śūdro vṛṣalaḥ. "ahahā re tvā śūdra" iti śrutau tu rūḍherbādhādyoga eva puraskṛtaḥ. tathā cottaratantre bhagavatā vyāsena sūtritaṃ--"śugasya tadanādaraśravaṇā"diti. durīṇo. iṇā gatāvityasmāddupapaderak syāddhātorlopaśca. "ro rī"ti rephasya lope "ḍhralope" iti dīrghaḥ. kṛteḥ. kṛtī cchedane ityasmādrak syācchakrū ityetāvādeśau ca staḥ. chastvantyasyādeśaḥ. "krū" tvanekālvātsarvasyādeśaḥ. "kṛcchramākhyātamābhīle pāpasaṃtāpanādinoḥ" iti vi()āmedinyau. "syātkaṣṭaṃ kṛcchramābhīla"mityamaraḥ. "krūrastu kaṭhine dhore nṛśaṃse cābhidheyavadi"ti vi()āḥ. "nṛśaṃso dhātukaḥ krūraḥ pāpo dhūrtastu vañcakaḥ" ityamaraḥ. rodeḥ. rudir aśruvimocane, ṇyantādasmādrak,ṇeścaluk. "ṇeraniṭī"ti lope tu "pugante"ti guṇaḥ syāditi ṇiluk cetyuktam. rodayatīti rudra iti. nanvevaṃ "so'rodīdyadarodīttadrudrasya rudratva"miti śrutyā saha virodho'tra syāditi cet. atrāhuḥ-- "kartari kṛ"diti sūtrānurodhena śambhurityatra śaṃ bhāvayatītyantarbhāvitaṇyarthatā yathā svīkriyate tathā arodīdityatrāpyantarbhāvitaṇyarthatāyāṃ svīkṛtāyaṃ rodanaṃ kāritavānityarthalābhānnāsti śrutivirodhaḥ. na ca devairagnau vāmaṃ vasu sthāpitaṃ taccadhanaṃ devaiyaryācitaṃ tedagnistu rodanaṃ kṛtavāniti so'rodīdityādiśrutyarthādihāntarbhāvitaṇyarthakalpanaṃ na saṃbhavatīti śrutivirodhastvaparihārya eveti vācyam, daivaiḥ sthāpitaṃ vāmaṃ vasu devebhyo'gninā na dattaṃ, te devā eva rodanaṃ kṛtavantaḥ. agnistu tadīyamadatvā rodanaṃ kāritavānityarthakalpanāyāḥ saṃbhavāt. athavā'gnau prayujyamānarudraśabdasya roditīti rudra ityevārtho'stu, parantu brāhṛviṣṇurudrā iti vyavahyiyamāṇo yo rudrastadvācakarudraśabdasya roderityuṇādisūtrāntarātpratyayāntare'pi ṇerlugityarthaḥ. saṃjñāyāmudāharaṇam-- bṛṃhayati vardhayati prajā iti brāhṛā. śaṃ sukhaṃ bhāvayatīti śambhurityādi. chandasi tu vṛdhu vṛddhau. "vardhantu tvā suṣṭutayaḥ. vardhayantvityarthaḥ. "ya imā jajāna". janī prādurbhāve liṭi rūpam. janayāmāsetyarthaḥ. iha ṇali parataḥ "ata upadhāyāḥ" iti vṛddhirbhavatyeva, "janivadhyośca" iti niṣedhasyaciṇi ñiti ṇiti kiti ca svīkārāt. na ca ṇilope sati pratyayāntatvāt "kāspratyayā"dityāmsyāditi vācyam, amantra iti paryudāsādāmo'prasakteḥ. "kāsyanekāca" iti vārtikena tu ām()śaṅkā dūrāpāstaiva, liṭi ṇilope satyanekāctvā'bhāvāt. nanu ṇali "ṇeraniṭī"tyaniḍādāvādrdhadhātuke ṇilope jajāneti rūpaṃ siddhamiti kimanena lukyudāharaṇeneti cenmaivam. ṇilope sati "janījṛ()ṣankasurañjo'mantāśce"ti ṇau mittve "mitāṃ hyasvaḥ syāt, pratyayalakṣaṇanyāyena ṇiparatvasaṃbhavāt. tataścajaneneti syāt. luki sati tu pratyayalakṣaṇanyāyo na pravartata iti mittvā'bhāvādiṣṭaṃ sidhyati. bāhulakādasaṃjñāchandasorapi kvacidbhavatītyāśayenodāharati-- vāntītyādi.parṇāni śoṣayantīti parṇaśu ṣaḥ. parṇāni mocayantīti parṇamucaḥ. jorī ca. ju gatau sautro'smādrak, īkāraścāntādeśaḥ. "jīraḥ khaḍge vaṇidgravye" iti vi()āḥ. "jīrastu jaraṇe khaḍge" iti medinī. jyaśceti. jyā vayohānau. asmādrak "grahījye" iti saṃprasāraṇaṃ pūrvarūpam "halaḥ"iti dīrghaḥ. eke iti. mukhyā ityarthaḥ. tathā ca " na dhātulope" iti sūtre jīveradānurityasya pratyākhyānārthaṃ naitajjīverūpaṃ kiṃ tu raki "jyaḥ saṃprasāraṇa"miti bhāṣye uktam. susūdhā. ṣuñ abhiṣave, ṣūñ prāṇigarbhavimocane, ḍudhāñ dhāraṇādau, gṛdhu abhikāṅkṣāyām. "surā caṣakamadyoḥ. puṃliṅgastridiveśe syāt" iti medinī. "suro deve surā madye caṣake'pi surā kvacit" iti vi()āḥ. subati prerayati karmaṇi lokamiti sūraḥ sūryaḥ. "sūrasūryāryamāditye"tyamaraḥ. "dīro dhairyānvite svaire budheklībaṃ tu kuṅkume. striyāṃ śravaṇatulyāyā"miti medinī. "gṛdhraḥ khagāntare puṃsi vācyaliṅgo'tha lubdhake" iti ca.śusici. śu gatau, ṣiñ bandhane, ciñ cayane, ḍumiñ prakṣepaṇe, ebhyaḥ kaneṣāṃ dīrghatvaṃ ca. "śūraḥ syādyādave bhaṭe" iti medinī. "śūraścāru(ra)bhaṭe sūrye" iti vi()āhemacandrau. "sīro'rkahalayoḥ puṃsi cīrī jhillyāṃ napuṃsakam. gostane varuābhede ca rekhālekhanabhedayoḥ" iti medinī. "cīraṃ tu gostane varuo cūḍāyāṃ sīma(sa) ke'pi ca. cīrī kṛcchrāṭikājhillyoḥ" iti vi()āḥ. vā vindheḥ. ñīndhī dīptau. vipūrvādasmāt kran. "aniditāmi"ti nalopaḥ. "vīghraṃ tu vimalātmaka"miti viśeṣyanighane'maraḥ. vṛdhi. vṛdhu vṛddhau, ḍuvap bījasantāne. "vapraḥ pitari kedāre vapraḥ prākārarodhasoḥ" iti dharaṇirantidevau. "vaprastāte pumānastrī reṇau kṣetre caye taṭe" iti medinī.ṛjrenadrāgra. ṛja gatisthānādiṣu,idi parimai()ārye,agi gatau ,vaja gatau, ḍuvap bījasantāne, kubi ācchādena, cubi vakrasaṃyoge, bhadi kalyāṇe, śuca śoke , guṅ avyakte śabde, iṇ gatau. nāyaka iti. "ṛjrā()āḥ pṛṣṭibhirambarīṣaḥ iti mantre ṛjrā gatimanto'svā yasya sa ṛjrā()ā iti vedabhāṣyam. "indraḥ śacīpatāvantarātmanyādityayogayoḥ" iti vi()āḥ. "agraṃ purastādupari parimāṇe palasya ca.ālambane samūhe ca prānte syātpuṃnapuṃsakam. adhike ca pradhāne ca prathame cābhidheyavat" iti medinī. "bhadraḥ śive khañjarīṭe vṛṣabhe tu kadambake. karijātiviśeṣe nā klībaṃ maṅgalamustayoḥ" iti ca. "ugraḥ śūdrāsute kṣatrādrudre puṃsi triṣūtkaṭe. strīvacāṃkṣudrayoḥ" iti medinī. bherīti. gaurāditvānṅīṣ."bherī strī dundubhiḥ pumā"nityamaraḥ. "bhelaḥ plave bhīlukeca nirbuddhimunibhedayoḥ" iti vi()āḥ. "bhelaḥ plave maṇau puṃsi bhīrāvajñe ca vācyava"diti. "śukraḥ syādbhārgave jyeṣṭhamāse vai()āānare pumān. reto'kṣirugbhidoḥ klībaṃ śuklo yogāntare site. napuṃsakaṃ tu rajate" iti ca. "gauraḥ pīte'ruṇe ()ote viśuddhe'pyabhidheyavat. nā ()otasarṣape candre na dvayoḥ padmakesare. gaurī tvasaṃjātarajaḥ kanyāśaṅkarabhāryayoḥ. rocane rajanīpiṅgāpriyaṅguvasudhāsu ca. āpagāyā viśeṣe'pi yādasāṃpatiyoṣiti" iti ca medinī. "nadībhedeca gaurīsyādvaruṇasya ca yoṣiti" iti vi()āḥ. "aṣṭavarṣā tu yā dattā śrutaśīlasamanvite. sāgaurī tatsuto yastu sa gauraḥ parikīrtitaḥ" iti brāhṛāṇḍavacanaṃ śrāddhakāṇḍe hemādriṇodāhmatam. etena "gauraḥ śucyācāraḥ" ityādi bhāṣyaṃ vyākhyātam. "irā bhūvāksurāpsu syā"dityamaraḥ. māleti. pratyayarephasya latvam. "mālaṃ kṣetre striyāṃ pṛkkāruājorjātyantare pumā"niti medinī. "mālaṃ kṣetre jine mālo mālā puṣpādidāmanī"ti vi()āḥ. "mālamunnatabhūtala"mityutpalaḥ. "kṣetramāruhramāla"miti meghadūtaḥ. maṇipūrvo'yamarthāntare rūḍhaḥ. "maṇimālāsmṛtā hāre strīṇāṃ dantakṣatā'ntare" iti vi()āḥ. [bāhukaṭau" iti medinī ].sami kasa. "saṃkusuko'stharaḥ" iti viśeṣyanighne'maraḥ. pacinaśoḥ. ḍupacaṣ pāke, ṇaśa adarśane. ābhyāṃ ṇukan pratyayaḥ syāt. ṇakāro vṛddhyarthaḥ. anayoryathākramaṃ kādeśanumāgamau ca bhavataḥ. bhiyaḥ. ñibhī bhaye. "adhīre kātararuāsnau bhīrubhīrukabhīlukāḥ" ityamaraḥ. kvun. śilpinyabhidheye saṃjñāyāṃ gamyamānāyāṃ ca kvun syādapūrvasya nirupapadasya ca. apiśabdātsopapadasya. pañcamyarthe ṣaṣṭhī. yadvā arthadvārakasaṃbandhe ṣaṣṭhī, prakṛtipratyayārthayoḥ kriyākārakabhāvāt. evaṃ ca nirupapadaprakṛtyarthanirūpatikartṛkārake kvunnityādyarthaḥ phalitaḥ. śilpini tāvat-- rañja rāge. "rajako dhāvako śuke" iti vi()āḥ. "rajakau dhāvakaśukau" iti hemacandraḥ. "kuṭṭa chedane". ikṣūn kuṭṭayati gauḍikaḥ. cara gatibhakṣaṇayoḥ. saṃjñāyāṃ tu "caṣako'strī pānamātram". śuna gatau, bhaṣa bhatrsane. śunakaḥ bhaṣakaḥ ()āā. lamaka iti. ṛṣiviśeṣaḥ. jahāteḥ. ohāk tyāge. dhmo dhama ca. dhmā śabdāgnisaṃyogayoḥ. kuhako dāmbhikaḥ. kṛtakamiti. kṛtī chedane. kṛṣeḥ. kṛṣa vilekhane. asmātkvun. [vṛddhiśca]. kārṣakaḥ kṛṣīvalaḥ. kṛṣakaḥ saeva. "kṛṣakaḥ puṃsi phāle syātkarṣake tvabhidheyavat" iti medinī. udakaṃ ca. undī kledane asmātkvun. nanu "kvun śilpi" ityādinā gatārthamityāśaṅkāyāmāha-- prapañcārthamiti. vṛścikṛṣyoḥ. ovraścū chedane, kṛṣa vilekhane. prāṅi. paṇa vyavahāre. kaṣaśiṣeti daṇḍake hiṃsārthakaḥ. muṣeḥ. muṣasteye asmātkikan dhātordīrghaśca. syameḥ. syamu śabde. kriyaḥ. ḍukroñ dravyavinimaye. āṅi paṇi. paṇa vyavahāre stutau ca, pana ca, patlṛ gatau, khanu avadāraṇe, ebhya āṅi upapade ikan syāt. āpaṇika iti. nanvetraiva prapūrve āṅi prāpaṇika iti siddhau "prāṅi paṇī"tyatra paṇigrahaṇaṃ prapañcārthamityujjvaladattaḥ. upasargāntaranivṛttyarthamiti tu manoramāyām. āpaṇikaśabdo'yaṃ ṇitsvareṇādyudāttaḥ. āpaṇena vyavaharatītyarthe ṭhaki tu kita ityantodāttaḥ. śyāstyā. śyaiṅ gatau, styai ṣṭa()ai śabdasaṃghātayoḥ,hmañ haraṇe, ava rakṣaṇādau. "śyenaḥ patriṇi pāṇḍure" iti medinī. styenaścauraḥ. stena caurye iti ṭacaurādikātpacādyaci tu stena niryakāro'pi. kecittu "stāyūnāṃ pataye namaḥ" ityādiprayogopaṣṭambhena niryakārasyāpi ṣṭaidhātormādhavādibhirbhvādiṣu svīkṛtatvātprakṛtasūtre'pi ṣṭaidhātumeva paṭhantaḥ stenaśabdo niryakāra evetyāhuḥ. "hariṇaḥ puṃsi sāraṅge viśade tvamabhidheyavat. hariṇī haritāyāṃ ca nārībhidvṛtabhedayoḥ. suvarṇapratimāyāṃ ca" iti medinī. vṛjeḥ. vṛjī varjane. vṛjiṃ pāpam. "vṛjiṃ kalmaṣe klībaṃ kleśe nā kuṭile'nyava"diti medinī.ajeḥ. aja gatikṣepamayorasmādinac. ajerajādeśavidhānaṃ vyarthamityata āha-- vībhāvabādhanārthamiti. "ajinaṃ carma kṛtiḥ strī" ityamaraḥ. bahulamanyatrāpi. anyasmādapītyarthaḥ. kaṭha kṛcchrajīvane,ṇala gahane,mala malla dhāraṇe, kuḍi dāhe, doavakhaṇḍane. "kaṭhinamapi niṣṭhure syātstabdhe tu triṣu napuṃsakaṃ sthālyām. kaṭhinī khaṭikāyāmapi kaṭhinā guḍaśarkarāyāṃ ca" iti medinī. "malinaṃ dūṣite kṛṣṇe ṛtumatyāṃ tu yoṣiti" iti medinī. kuṇḍinamiti. "nagaraṃ kuṇḍinamaṇḍajo yayau" iti śrīharṣaḥ. kuṇḍina ṛṣiḥ. tasyāpatyaṃ kauṇḍinyaḥ. [yatpuruṣīti]. "yatpuraṣi = parvaṇi dinaṃ khaṇḍitaṃ taddevānā"miti taittirīyaśrutyarthaḥ. drudakṣi. dru gatau,dakṣa vṛddhau. "draviṇaṃ na dvayorvitte kāñcane ca parākrame iti medinī. "dakṣiṇo dakṣiṇodbhūtasaralacchandavṛttiṣu. avāme triṣu yajñādividhidāne diśistriyām" iti ca. "dakṣaimaḥ saralodāraparacchandānuvṛttiṣu. vācyavaddakṣiṇāvācī yajñadānapratiṣṭhayoḥ iti vi()āḥ. arteḥ. ṛ gatau,asmādinankitsyāt. ikāraśca dhātoḥ. raparatvam. "iriṇaṃ śūnyamūṣaram" ityamaraḥ. "iriṇaṃ tūṣare śūnye'pi"iti medinī. vepi. ṭuvepṛ kampane, tuhir ardane, ābhyāminan hyasvaśca dhāto-. "aṭavyaraṇyaṃ vipinamityamaraḥ. tuhinamiti. laghūpadhaguṇe kṛte hyasvaḥ. tali.tala pratiṣṭhāyām, pula mahattve. "talinaṃ virale stoke svacche'pi vācyaliṅgam" iti medinī. garveḥ. garva mocane, asmādinan akārasya ut. ruheśca. ruha bīja janmani prādubhāve. rohiṇa iti. prajñāditvādaṇi rauhiṇaścandanataruḥ. maheḥ. maha pūjāyām. "kutastvamindramāhinaḥ san". māhino mahanīyaḥ pūjanīya iti vedabhāṣyam. kvibvaci. vaca paribhāṣaṇe, praccha jñīpsāyām, śriñsevāyām, ruāu gatau, pruṅgatau,jugatau sautraḥ. vāgiti. "vacisvapi" iti saṃprasāraṇā'bhāvaḥ. pṛcchatīti prāṭ. "grahījye"ti saṃprasāraṇā'bhāvaḥ. "chvoḥ śūḍ" iti śaḥ. "vraśca" iti ṣatvaṃ, jaśtvacartve, prāśau prāśaḥ. śrīriti. "kṛdikārā"diti ṅīṣ tu na bhavati, "kṛtapratyayasya ya ikāra" iti vyākhyānāt. "kṛdantaṃ yadikārānta"miti pakṣe tu yadyapi ṅīṣaḥ prāptirasti tathāpi kāragrahaṇasāmarthyena kevalasyekārasya grahaṇādikārantapakṣo durbala ityāhuḥ. durghaṭastu-- ṅīṣi śrīmityapi rakṣita icchatītyāha. "śrī veṣaracāśobhārā()ratīsaraladrume. lakṣmyāṃ trivargasaṃpattividyopakaraṇeṣu ca. vibhūtau ca matau ca strī "ti medinī. "jūrākāśe" ityādimūlodāhmatamapi medinī. āpnoteḥ. āplṛ vyāptau, asmātkvip dhātośca dīrghaḥ. śluvadbhāvāddvirvacanam. parau. vraja gatau. huvaḥ. hu dānādanayoḥ. asmātkvip dhātośca dīrghaḥ. śluvadbhāvāddvirvacanam. ruāuvaḥ kaḥ. ruāu gatau. ruāuvo yajñapātraviśeṣaḥ. "ayaṃ ruāuvo abhijiharti" "ruāuveṇa pārvaṇau juhoti" ityādau prasiddhaḥ. cik ca. ruāuva ityeva. yogavibhāga uttarārthaḥ. ka iditi. tena ruāuk ruāucau ruāuca ityādau guṇo na. [tanote]. tanu vistāre. va iti saṅghātagrahamaṃ. tadāha--vaśabdādeśa iti. "riuāyāṃ tu tvagasṛgdharā" ityamaraḥ. glānudi. glai harṣakṣaye, ṇuda preraṇe. "glaurmṛgāṅkaḥ kalānidhiḥ"ityamaraḥ. "riuāyāṃ naustaraṇistariḥ" iti ca. glaukarotīti. aglauḥ glauḥ saṃpadyate tathā karotītyarthaḥ. avyayatvātsupo luk. cvyanta eveti. tena glaurnaurgaurityādīnāṃ nāvyayatvamiti bhāvaḥ. rāteḥ. rā dāne. rā iti. rāyo halī"tyātvam. "rā smṛtaḥ pāvake tīkṣṇe rāḥ puṃsi svarṇavittayoḥ" iti medinī. "rāstīkṣṇe dahane rāstu suvarṇe jalade dhane" iti hemacandraḥ. gameḥ. gamlṛ gatau. "goto ṇit". gauḥ. keśavoktamāha--gaurnāditya ityādi. "gauḥ svarge vṛṣabe raśmau vajre candre pumān bhavet. arjunī netradigbāṇabhūvāgvāriṣu gaurmatā" ityamaraḥ. dyuterapīti. dyuta dīptau. dyotante devā asyāmiti dyauḥ. bhrameśca. bhramu anavaśthāne, gamlṛ gatau. agregūḥ sevakaḥ. dameḥ. damu upaśame. ḍittvāṭṭilopaḥ. doriti. "doṣaṃ tasye"ti śrīharṣaprayogātpuṃstvam. "kakuddoṣaṇī" iti bhāṣyaprayogānnapuṃsakatvam. "dordoṣā ca bhujo bāhuḥ" iti dhanañjayakośātstrīliṅgo'pyayamityādi prāgeva prapañcitam. paṇeḥ. paṇa vyavahāre stutau ca. amarośa[stha] māha-- naigama ityādi. vaśeḥ. vaśa kāntau, asmādiniḥ kitsyāt,. "grahijye"ti saṃprasāraṇam. bhṛñaḥ. bhṛñ bharaṇe, asmādiniḥ kitsyāddhātorukārāntādeśaśca. jasi. jasu mokṣaṇe. ṣaha marṣaṇe. "jasuraye staryaṃ pipyathurgā"miti mantre jasuraye śrāntāyeti, "nīcāyamānaṃ jasuriṃ na śyena" mityatra jasuriṃ kṣudhitaṃ śyenaṃ na = śyenapakṣiṇamiveti. "utasya vājī sahurirṛtau"iti mantresahuriḥ sahanaśīla iti ca vedabhāṣyam. suyu. ṣuñ abhiṣave, yu miśraṇe, ru śabde, vṛñ varaṇe. "savanaṃ tvaghvare snānesoma nirdalane'pi ca" iti medinī. yavano mlecchaviśeṣaḥ. "ravaṇaḥ śabdane svare" iti ca medinī. ravaṇaḥ kokila ityeke. varaṇo vṛkṣabhedaḥ. ṭāpitu varaṇā nadī. "varaṇastiktaśāke'pi prākāre varaṇaṃ vṛttau" iti vi()āḥ. "varuṇo varaṇaḥ setustiktaśākaṛ kumārakaḥ" ityamaraḥ. aśeḥ. aśū vyāptau. jihvāvācī tviti. "rasa āsvādane caurādikaḥ. tato nandyāditvāllyuḥ. "ṇyāsaśranthaḥ" iti yujvā. rasatyāsvadayatīti rasanā. "rasanaṃ svadane dhvanau. jihvāyāṃ tu na puṃsi syādgāsnāyāṃ rasanā riuāyām" iti medinī. kāñcīvācī tālavyaśakāravān, jihvāvācī tu dantyasakāravānityeṣā vyavasthā bhūriprayogābipreyaṇoktā. vastutastu tālavyaśakāravān raśanāśabdo'pi kāñcyāṃ jihvāyāṃ ca, dantyasakāravān rasanāśabdo'pyarthadvaye bodhyaḥ. tathā hi "tālavyā api dantyāśca śambaśūkarapāṃśavaḥ. raśanāpi ca jihvāyā"miti vi()ākośājjihvāyāmubhayaṃ sādhu. "rasanaṃ niḥsvane rasanā kāñcijihvayoḥ" ityajayadharaṇikośābhyāṃ kāñcyāmapyubhayaṃ sādhu. evaṃ ca "aseraśa ce"ti sūtre aśū vyāptau, aśa bhojane,iti dhātudvayamapi grāhram. rasa āsvādane, rasaśabde iti dhātubhyāṃ tu "bahulamanyatrāpi" ityanupadameva vakṣyamāṇo yuc. tena sarvatrāvayavārthānugamo'pi sūpapāda ityāhuḥ. undeḥ. undī kledane asmādyuc. "odanaṃ na striyāṃ bhakte balāyāmodinī striyā"miti medinī. gameḥ. gamlṛ gatau. "nabho'ntarikṣaṃ gagana"mityamaraḥ. bahulam. syandū praruāvaṇe, ruca dīptau. "syandanaṃ tu śrutau nīre tiniśe nā rathe striyī"miti medinī. "rocanā raktakahlāre gopitavarayoṣitoḥ. rocanaḥ kūṭaśālmalyāṃ puṃsi syādrocake triṣu" iti ca. cadi āhlāde. "candanaṃ malayodbhave. candanaḥ kapibhede syānnadībhede tu candanī" iti vi()āḥ. "candanī tu nadībhidi. candano'strī malayaje bhadarkālyāṃ napaṃsaka"miti medinī. bhadrakālī oṣadhiviśeṣaḥ. "bhadrakālī tu gandholyāṃ kātyāyanyāmapi striyā"miti medinī. asu kṣepaṇe. "asanaṃ kṣepaṇe klībaṃ puṃsi syājjīvakadrume" iti medinī. ata sātatyagamane rājapūrvaḥ. "rājātanaḥ kṣīrikāyāṃ priyāle kiṃśuke'pi ca" iti vi()āmedinyau. evamanye'pi draṣṭavyāḥ. rañjeḥ. rañja rāge. lyuṭi tu rañjanam. "rañjano rāgajanane rañjanaṃ rakta candane" iti medinī. bāhulakātkṛperapi kyun. "kṛpo ro laḥ" iti prāptalatvā'bhāvaśca. kṛpaṇaḥ. bhūsū. bhū sattāyāṃ, ṣūṅ prāṇiprasave, dhūñ kampane, bhrasja pāke, bahulavacanādbhāṣāyāmapi kvacit. "bhuvanaṃ viṣṭape'pi syātsalile gagane jane" iti medinī. "viṣṭapaṃ bhuvanaṃ jaga"dityamaraḥ. bhṛjjanāmati. "grahijye"ti saṃprasāraṇam.sasya jaśtvena daḥ, dasya ścutvena jaḥ. klībe'mbarīṣaṃ bhrāṣṭro nā" ityamaraḥ. kṛ()pṛ(). kṛ? vikṣepi, pṛ? pālanādau vṛjī varjane, madi stutyādau, ḍudhāñ dhāraṇapoṣaṇayoḥ. "nidhanaṃ syātkule nāśe" iti medinī. "nidhanaṃ kulanāśayoḥ" iti hemacandraḥ. dhṛṣeḥ. ñidhṛṣā prāgalbhye, asmātkyuḥ, dhiṣādeśaśca dhātoḥ". "dhiṣamariuādaśācārye dhiṣaṇā dhiyi yoṣiti" iti medinī. " gīṣpatirdhiṣaṇo guruḥ" ityamaraḥ. vartamāne. śatṛvacceti. tathā ca "ugidacā"miti numi mahān. riuāyāṃ tu "ugitaśca" iti ṅīpi mahatītyādi sidhyatīti bhāvaḥ. nanu pṛṣanmahadādayaḥ "laṭaḥ śatṛnāśacau" iti śatṛpratyayāntā eva bhavantu. tataśca vartamāna iti śatṛvacceti ca na kartavyamiti mahadeva lāghavamiti cedatrāhuḥ-- śatṛpratyayāntatve tu "kartari śap" iti śappratyaye mahatītyādau "ācchīnadyoḥ" iti num syāt, mahānityādau tu "tāsyanudāttenṅidadupadeśāt" iti lasārvadhātukasvaraḥ syāt, atipratyayāntatve tu tasyā'tipratyayasyādrdhadhātukatvābhyupagamena śababhāvānnoktadoṣa ityāśayenā'ḍatipratyayāntatvena nipātanaṃ svīkṛtamiti. vṛha vṛddhau, maha pūjāyām, gamlṛ gatau. pṛṣantīti. binduvācī pṛṣacchabdo napuṃsakamiti dhvananāya bahuvacanamudāhmatam. "pṛṣanbhṛge pumān" bindau na dvayoḥ pṛṣato'pi nā. anayośca triṣu ()otabanduyukte'pyubhāvimau" iti medinī. "bṛhatī kṣudravārtākyāṃ kaṇṭakāryāṃ ca vāci ca. vāridhānyāṃ mahatyāṃ ca chandovasanabhedayoḥ" iti vi()āḥ. śatṛvadabhvāt "ugidacām" iti num. bṛhan-vipulaḥ. "mahatī vallakībhede rājye tu syānnapuṃsakam. tattvabhede pumān śreṣṭhe vācyava"diti medinī. mahatī-- nāradavīṇā. "vi()āāvasostu bṛhatī tumburostu kalāvatī. mahatī nāradasya syātsarasvatyāstu kacchapī"ti vaijayantī. "avekṣyamāṇaṃ mahatīṃ muhurmuhuḥ" iti māghaḥ. "jagatsyādviṣṭape klībaṃ vāyau nā jaṅgame triṣu. jagatī bhuvane kṣmāyāṃ chandobhede jane'pi ceṭati medinī. tatra vāyuvācinaḥ puṃliṅgasya śatṛvadbhābādugittvena numi "jagan jagantau jaganta" ityādi bhavati. "dyutigamijuhotīnāṃ dve ce"ti vyutpāditasya tu numabhāvājjagat jagatau jagata ityādīti bodhyam. saṃścattṛ ciñ cayane, tṛpa prīṇane, hana hiṃsāgatyoḥ. nipātyanta iti. "atipratyayāntā" iti śeṣaḥ. nivṛttyarthamiti. evaṃ ca saṃścadityatra "ugidacā"miti numaḥ. śaṅkaiva nāsti. vehadityatra tu "ugitaśce"ti ṅībneti bhāvaḥ. sañcinoteriti. subhūticandrastu saṃpūrvācchvayateḥ saṃśca dityāhatha. tṛpacchatramiti. candramā ityanye. vihanti garbhamiti vehat. etae ceti. viśabdasambandhina ikārasya ekāra ityarthaḥ. gaurityanuvṛttau "vehadgarbhopaghātinī" ityamaraḥ. chandasi. śu gatau, jṛ()ṣ vayohānau. panthā iti. "prathamanmaha" ityādimantradvaye śavasānaśabdo gantṛparatayā vyākhyātaḥ. ṛñji. ṛji bharjane, vṛdhu vṛddhau, madi stutyādau, ṣaha marṣaṇe ebhyaḥ asanāc kitsyāt. ṛñjasāno megha iti. ṛjeridittvānnum. idittvādeva nalopa'bhāvaḥ. evaṃ cāyaṃ manadisahī ca trayo'pi pūrvasūtra eva paṭhituṃ śakyāḥ. kittvaṃ tu vṛdhudhātāvevopayujyate. uttarasūtre'pi guṇagrahaṇaṃ sutyajam, arteḥ suṭ ca vṛdheḥ bhāṣye tu yaugikārtha eva puraskṛtaḥ. arteḥ. ṛ gatau dhātorguṇaḥ pratyayasya suḍāgamaḥ. "āsāviṣadarśasānāye"ti mantrasya bhāṣye tu arśasānāya = śatrūṇāṃ hiṃsitre iti vyākhyātam. sami. ṣṭuñ stutau. asmātsamyupapade ānac. yudhi. yudha saṃprahāre. yudhāno ripuḥ. budhir bodhane. budhāna ācāryaḥ. dṛśir prekṣaṇe. bāhulakāt kṛperapyānac. kṛpāṇaḥ khaṅgaḥ. "kṛpāṇena kathaṅkāraṃ kṛpaṇaḥ saha gaṇyate. pareṣāṃ dānasamaye yaḥ svakośaṃ vimuñcati". hurccheḥ. hucrchā kauṭilye, asmātsannantādānacsyātsano luk chalopaśca. "yuyodhyasmajjuhurāṇamenaḥ" iti mantre juhurāṇaṃ = kauṭilyakāri enaḥ = pāpaṃ yuyodhi = pṛthak kuru iti bhāṣyam. ()iāteḥ. ()iātā varṇe asmātsannantādānac. "sanyaṅoḥ" iti dvitvam. sano luk. takārasya ca dakāraḥ. kidityanuvatterna guṇaḥ. puṇyakarmeti. "śi()iādāno'kṛṣṇakarme"ti viśeṣyanighne amaraḥ. akṛṣṇaṃ = śuklaṃ niṣpāpatvāt śuddhaṃ karma yasyetyarthaḥ. kṣīrasvāminā tu pkṛtasūtraṃ vismṛtya ()iādi ()autye asmālliṭaḥ kānajiti vyākhyātaṃ, tadasaṅgataṃ, kānacaśchāndasatvāt. idittvena nalopānupapatteśceti dik. śaṃsteti. śaṃsu stutāvasmāttṛn. "aptṛn--" iti sūtre naptrādigrahaṇaṃ niyamārthamauṇādikatṛjantānāṃ cedupadhādīrghastarhi naptrādīnāmevetyuktam. tenātra dīrgho netyudāharati-- śaṃstarau śastara iti. nittvādādyudāttaḥ. tathā ca mantraḥ "grāvagrābha uta śaṃstā suvipraḥ". ādiśabdācchāsu anuśiṣṭau. śāsti vinayati sattvāt śāstā buddhaḥ. śāstarau.śāstaraḥ. "śāstā samantabhadre nā śāsake punaranyavat" iti. prapūrvasya tu naptrādiṣu pāṭhāt "aptṛn" iti dīrghaḥ. praśāstārau praśāstāraḥ. "kṣattā vaiśyāje pratīhāre ca sārathau. bhujiṣyātanaye'pi syānniyuktavedhasoḥpumān" iti medinīkośānusāreṇāha--vaiśyāyāmiti. amarastu "kṣatriyāyāṃ ca śūdraje" ityāha. ṇīñ prāpaṇe utparvaḥ. unnetā ṛtvigbhedaḥ. bahulamanyatrāpi. anyatrāpi dhātorbahulaṃ tṛn()tṛcau bhavataḥ. pūrvasūtrasthādiśabdenaiva mantā hantetyādeḥ siddhatvātprapañcārthamidaṃ sūtram. naptṛneṣṭṭa. naptrādayodaśa tṛntṛjantā nipātyante. napteti. nañaḥ prakṛtibhāvaḥ. patlṛ gatāvityasyā'cchabdalopaḥ. ṇīñ prāpaṇe, tviṣa dīptau, hu dānādanayoḥ, pūñ pavane, bhrājṛ dīptau, mā māne, pā rakṣaṇe, duha prapūraṇe. "tvaṣṭā pumān devaśilpitakṣṇorādityabhidyapi" iti medinī. jāyāṃ mātītyantarabhāvitaṇyarthaḥ. suñi upapade asu kṣepaṇe ityasmāt ṛn, yaṇādeśaḥ. svasā bhaginī. sāvaseriti tu kvācitkaḥ pāṭhaḥ. yateḥ. yatī prayatne. nañi ca. ṭunadi samṛddhau asmānnañyupapade ṛn. na nandatīti. kṛtāyāmapi sevāyāṃ tuṣyatītyarthaḥ. "uṣāpyūṣā nanāndā ca nanandā ca prakīrtitā" iti dvirūpakośaḥ. diveḥ. divu krīḍāvijigīṣādau. deveti. bhrātara ityanuvṛttau "svāmino devṛdevarau" ityamaraḥ. [deve dhave devari mādhave ce"ti śrīharṣaḥ. nayateḥ. ṇīñ prāpaṇe. asmād ṛpratyayaḥ sa ca ḍit. ḍittvāṭṭilopaḥ. "syuḥ pumāṃsaḥ pañcajanāḥ puruṣāḥ pūruṣā naraḥ" ityamaraḥ. savye. ṣṭhā gatinivṛttau asmātsavyaśabde upapade ṛḥ syātsa ca ḍit. "tatpuruṣe kṛtī" ti saptamyā aluk. * sthāsthinsthūṇāmamupasaṅkhyānam. upasaṃkhyānamiti. "ṣatvasye"ti śeṣaḥ. arti. ṛ gatau, sṛ gatau, dhṛñ dhāraṇe, dhamiḥ sautraḥ, ama gatau, aśa bojane, ava rakṣaṇādau, tṛ? plavanataraṇayoḥ. "araṇirhahnimanthe nā dvayornirmatyadāruṇi" iti medinī. "saraṇiḥ śreṇivartnoḥ" iti dantyādau rabhasaḥ. "saraṇiḥ paṅktau mārge strī" iti medinī. śṛ? hiṃsāyāṃ tato'tipratyayaḥ. śaraṇirityeke. "śaraṇi pathi cā''valau" iti tālavyādāvajayaḥ. "imāmagne śaraṇi" miti mantre śaraṇiṃ hiṃsāṃ vrataloparūpāṃ mīmṛṣaḥ kṣamasveti vedabhāṣyam. dharaṇirbhūmiḥ. "dhamanī tu śirāhaṭṭavilāsinyāṃ tu yoṣiti" iti medinī. amanirgatiḥ. aśyate bhujyate rājyamindreṇānayeti aśanirvajram. "aśaniḥ strīpuṃsayoḥ syāccañlāyāṃ ravāvapī"ti medinī. avaniḥ pṛthivī. "taramadryumaṇau puṃsi kumārīnaukayoḥ striyā"miti medinī. kumārī latāviśeṣaḥ. "taraṇī rāmataraṇī karṇikā cārukesarā. sahā kumārī gandhāḍha()ā" iti dhanvantarinighaṇṭuḥ. rajaniriti. rañja rāge asmādapyaniḥ. na lopo'pi bāhulakāt. "kṛdikārā"diti ṅīṣ. rajanī. "rajanī nīlinī rātrirharidrājatu kāsu ca" iti medinī. āṅi. śuṣa śoṣaṇe asmātsannantādāṅi upapade aniḥ syāt. kṛṣerādeḥ. kṛṣa vilopakhane". carṣaṇirjana. iti. vaidikanighaṇṭau carṣaṇiśabdasya manuṣyanāmasu pāṭhāt, "omāsascarṣaṇīdhṛtaḥ" ityādimantreṣu vedabhāṣyakāraistathaiva vyākhyātatvācca. ujjavaladattena tu ādeśca dha iti paṭhitvā dharṣaṇirbandhakīti vyākhyātam. tadayuktam. tathā sati dhṛṣerityeva sūtrayet, pragālbhyarūpāvayavārthānugamāt. "ādeśca dha" ityaṃśasya tyāgena lāghavācca, tasmādādeśca ca iti daśapādīvṛttipāṭha eva yukta ityāhuḥ. adeḥ. ada bhakṣaṇe asmādanistasya muḍāgamaśca. vṛteśca. vṛtu vartane asmādapyaniḥ. vartanirita."kṛdikārā"diti ṅīṣi tu vartanī. "saraṇīḥ paddhatiḥ padyā vartanyekapadīti ce"tyamaraḥ. kṣipeḥ. kṣipa preraṇe. kṣipaṇirāyudhamiti. "utasya vājī kṣipaṇiṃ turaṇyatī" ti mantrasya vedabhāṣye tu kṣipaṇiṃ = kṣepaṇamanu, turaṇyati = tvarayati, gantumiti vyākhyātam. arci. arca pūjāyām, śuca śoke, hu dānādanayoḥ" sṛplṛ gatau,chada apavāraṇe,ṇyantaḥ. charda vamane, arciriti sāntam. "tamarciṣā sphūrjayan" iti mantraḥ. "nayanamiva sanidraṃ ghūrṇate daivamarciḥ" iti māghaḥ. jvālābhāsornapuṃsyarciḥ" iti nānārthe sānteṣvamaraḥ. idanto'pīti. idanto'pīti. ṇijantādarcerata iriti bhāvaḥ. "arcirhetiḥ śikhāriuāyā"mityamaraḥ. "rociḥ śocirubhe klībe" iti ca. spirghṛtam. chādyate'nayā chadiḥ. "chadiḥ riuāyāmeve"ti liṅgānuśāsanasūtram. evaṃ ca "paṭalaṃ chadi" rityamaragranthe paṭalasāhacaryācchadiṣaḥ klībatāṃ vadanta upekṣyāḥ. chadryatīti. chardiścātisāraśca śūlañca tāni yasya santīti vigrahaḥ. bṛṃheḥ. bṛhi vṛddhau asmādisiḥ. kuśaśuṣmaṇoriti. śuṣmā nāma agniḥ. śuṣmā nāma agniḥ. "agnirvai()āānaro vahniḥ" ityukramya "barhiḥ śuṣmetyamareṇoktatvāt. [" barhiḥ puṃsi hutāśane. strī kuśe" iti medinī]. dyuteḥ. dyuta dīptau. "jyotiragnau divākare. pumānnapuṃsakaṃ dṛṣṭau syānnakṣatraprakāśayoḥ" iti medinī. vasau. ruca dīptāvasmādvasuśabde upapada isintasyātsaṃjñāyām. bāhulakātkevalādapi. "rociḥ śocirubhe klībe" ityamaraḥ. bhuvaḥ. bhavaterisin syātsa na kit. saho. ṣaha marṣaṇeṣa'smādisin dhaścāntādeśaḥ. pibateḥ. pā pāne asmādisindhātośca thugāgamaḥ. jeḥ. janī prādarbhāve. maneḥ. 1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents |
Research Papers and Publications
|
| | |