Kāśikāvṛttī1:
gatau vartamānasya sedhateḥ sakārasya mūrdhanyādeśo na bhavati. abhisedhayati gā
See More
gatau vartamānasya sedhateḥ sakārasya mūrdhanyādeśo na bhavati. abhisedhayati gāḥ. parisedhayati
gāḥ. gatau iti kim? śiṣyamakāryāt pratiṣedhayati.
Kāśikāvṛttī2:
sāt padādyoḥ 8.3.109 sātityetasya padādeśca mūrdhanyādeśo na bhavati. vibhāṣā s
See More
sāt padādyoḥ 8.3.109 sātityetasya padādeśca mūrdhanyādeśo na bhavati. vibhāṣā sāti kārtsnye 5.4.52. pratyayasakāratvāt prāptiḥ, padādeśca ādeśasakāratvāt. sāt agnisāt. dadhisāt. madhusāt. padādeḥ dadhi siñcati. madhu siñcati.
Nyāsa2:
saheḥ pṛtanartābhyāṃ ca. , 8.3.111 asāḍartham(), aniṇarthañca. "pṛtanāṣāham
See More
saheḥ pṛtanartābhyāṃ ca. , 8.3.111 asāḍartham(), aniṇarthañca. "pṛtanāṣāham()" iti. "chandasi sahaḥ" 3.2.63 iti ṇviḥ. "ṛtīṣāham()" iti. "anyeṣāmapi dṛśyate" 6.3.136 itī dīrghaḥ. "ṛtīṣaham()" iti. "kṛtyalyuṭo bahulam()" 3.3.113 iti kvip(). "nahivṛtivṛṣiṇyadhirucisahitaniṣu kvau" 6.3.115 itī dīrghatvam(). "saṃhitāyāmetaddīrghatvaṃ ṣatvañca" iti. ubhayorapi vidhāne saṃhitādhikārāddīrghasya pratipādanam()--ṛtīśabdasyāyaṃ prayoga iti pratipādanārtham(). anyathā hi ṛtiśabdāntaramevedabhityāśaṅkyeta. ["hratiśabdāntara"--prāṃu.pāṭhaḥ] yastu manyate--varṇavyatyayenaivātra catvaṃ bhaviṣyati, tat? kimetadarthena vogavibhāgeneti, taṃ prati ṣatvasya sāṃhitakatvaṃ pratipāditam(). yadi hi "vyatyayo bahulam()" 3.1.85 iti ṣakāraḥ kriyate, tato'saṃhitāyāmeva syāt(), na hi tatra saṃhitādhikāro'sti. tasmāt? saṃhitādhikāre yathā syāditi yogavibhāgaḥ katrtavya iti bhāvaḥ. "anuktasamuccayārthaḥ" iti. na kevalaṃ sāṅbhūtasyeṇkoḥ parasyeti, api tu pṛtanatrtābhyāñca ṣatvaṃ bhavatīti. ye tu yogavibhāgaṃ na kurvanti, te ṛtībahamityarthaścakāraḥ samuccayārthaṃ iti varṇayanti॥
Laghusiddhāntakaumudī1:
sasya ṣatvaṃ na syāt. kṛtsnaṃ śastramagniḥ saṃpadyate'gnisādbhavati. dadhi
siñc Sū #1248
Bālamanoramā1:
sātpadādyoḥ. śeṣapūraṇena sūtraṃ vyācaṣṭe–sasya ṣatvaṃ na syāditi. sāteravayavas
See More
sātpadādyoḥ. śeṣapūraṇena sūtraṃ vyācaṣṭe–sasya ṣatvaṃ na syāditi. sāteravayavasya,
padādeśca sasya ṣatvaṃ na syādityarthaḥ. `na raparasṛpī'tyato neti, `apadāntasye'tyato
`mūrdhanya' iti cānuvartata iti bhāvaḥ. padāderudāharati–dadhi siñcatīti. ṣicidhātoḥ
`dhātvādeḥ ṣaḥ saḥ' iti ṣasya saḥ. tasya `ādeśapratyayayo'riti ṣatve prāpte.ñanena
niṣedhaḥ. kṛtsnamiti. sarvāvayavopetamityarthaḥ. `agnisā'dityatra
pratyayāvayavasakāratvāt ṣatve prāpte'nena niṣedhaḥ. agnībhavatīti. cvipratyaye
`cvau ce ti dīrghaḥ. mahāvibhāṣayeti. `samarthānā'mityato vāgrahaṇānuvṛtterityarthaḥ.
māhāvibhāṣayā siddhe iha vibhāṣāgrahaṇaṃ tu apavādena mukte autsargikacveḥ
samāveśārtham.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents