Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सात्पदाद्योः sātpadādyoḥ
Individual Word Components: sātpadādyoḥ
Sūtra with anuvṛtti words: sātpadādyoḥ pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57), na (8.3.108)
Type of Rule: pratiṣedha
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The ((ṣ)) substitution does not take place in the affix ((sāt)) and for that ((sa)) which stands at the beginning of a word. Source: Aṣṭādhyāyī 2.0

[The substitute retroflex 55 sibilant ṣ 39 does not 110 replace the dental sibilant s 56] of the adverbial affix sāt (5.4.42) or a padá-initial (°pada-ādy-óḥ) [after 1.1.67 an expression ending in a vowel other than the phoneme-class /a/, semivowel r or a velar stop 57 in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.110, 8.3.56


Commentaries:

Kāśikāvṛttī1: gatau vartamānasya sedhateḥ sakārasya mūrdhanyādeśo na bhavati. abhisedhayati    See More

Kāśikāvṛttī2: sāt padādyoḥ 8.3.109 sātityetasya padādeśca mūrdhanyādeśo na bhavati. vibṣā s   See More

Nyāsa2: saheḥ pṛtanartābhyāṃ ca. , 8.3.111 asāḍartham(), aniṇarthañca. "pṛtanāṣāham   See More

Laghusiddhāntakaumudī1: sasya ṣatvaṃ na syāt. kṛtsnaṃ śastramagniḥ saṃpadyate'gnisādbhavati. dadhi siñc Sū #1248

Bālamanoramā1: sātpadādyoḥ. śeṣapūraṇena sūtraṃ vyācaṣṭe–sasya ṣatvaṃ na syāditi. sāteravayavas   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions