Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सहेः पृतनर्ताभ्यां च saheḥ pṛtanartābhyāṃ ca
Individual Word Components: saheḥ pṛtanartābhyām ca
Sūtra with anuvṛtti words: saheḥ pṛtanartābhyām ca pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57), chandasi (8.3.103), pūrvapadāt (8.3.104)
Type of Rule: pratiṣedha
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The ((sa)) of ((sah)) is changed to ((ṣa)), after ((pṛtanā)) and ((ṛta))|| Source: Aṣṭādhyāyī 2.0

[The substitute retroflex 55 sibilant ṣ 39 replaces the dental sibilant s 56 of the verbal stem] sáh- `bear, endure' (I 905) [co-occurring after 1.1.67 prior members 106 in composition 80] pŕtanā `opposing army' and r̥-tá- `universal order' [in continuous utterance 2.108, in the domain of Chándas 105]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.105, 8.3.106, 8.3.56


Commentaries:

Kāśikāvṛttī1: sātityetasya padādeśca mūrdhanyādeśo na bhavati. vibhāṣā sāti kārtsnye 5-4-52. p   See More

Kāśikāvṛttī2: saheḥ pṛtanartābhyāṃ ca 8.3.107 pṛtanā ṛta ityetābhyām uttarasya sahisarasya    See More

Nyāsa2: suñaḥ. , 8.3.109 "pūrvapadāt" 8.3.108 ityevaṃ siddhe prapañcārthamidam   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions