Kāśikāvṛttī1:
sātityetasya padādeśca mūrdhanyādeśo na bhavati. vibhāṣā sāti kārtsnye 5-4-52.
p
See More
sātityetasya padādeśca mūrdhanyādeśo na bhavati. vibhāṣā sāti kārtsnye 5-4-52.
pratyayasakāratvāt prāptiḥ, padādeśca ādeśasakāratvāt. sāt agnisāt. dadhisāt.
madhusāt. padādeḥ dadhi siñcati. madhu siñcati.
Kāśikāvṛttī2:
saheḥ pṛtanartābhyāṃ ca 8.3.107 pṛtanā ṛta ityetābhyām uttarasya sahisakārasya
See More
saheḥ pṛtanartābhyāṃ ca 8.3.107 pṛtanā ṛta ityetābhyām uttarasya sahisakārasya mūrdhanyādeśo bhavati. pṛtanāṣāham. ṛtāṣāham. kecit saheḥ iti yogavibhāgaṃ kurvanti. ṛtīṣaham ityatra api yathā syāt. ṛtiśabdasya pūrvapadasy saṃhitāyām etad dīrghatvam. avagrahe tu ṛtisaham ityeva bhavati. cakāro 'nuktasamuccayārthaḥ, tena ṛtīṣaham iti siddham.
Nyāsa2:
suñaḥ. , 8.3.109 "pūrvapadāt" 8.3.108 ityevaṃ siddhe prapañcārthamidam
See More
suñaḥ. , 8.3.109 "pūrvapadāt" 8.3.108 ityevaṃ siddhe prapañcārthamidam(). "suña ["suñaḥ"--prāṃu.pāṭhaḥ] iti nipāto gṛhrate" [nipāta iha gṛhrate--kāśikā] iti. atha "ṣuñ? abhiṣave" (dhā.pā.1247) iti dhātuḥ kasmānna gṛhrate? evaṃ manyate--yatrāsya dhātogrrahaṇamicchati tatra ktipā nirddeśaṃ karoti. śailīyamācāryasya, yathā--"upasargāt? sunoti" 8.3.65 ityatra "sunoteḥ syasanoḥ" 8.3.119 ityatra ca. tadihāpi yadi dhātogrrahaṇamabhīṣṭaṃ syāt(), śtipā nirddeśaṃ kuryāt(); naiva kṛtam(), ato nipātasyevaṃ grahaṇamavasīyate. "abhīṣuṇaḥ" iti. ṣaṣṭhībahuvacanasyāsmacchabdasya "bahuvacanasya vasnasau" 8.1.21 iti nas(), "ḍakaḥ suñi" 6.3.133 iti dīrghaḥ. "naśca dhātusthoruṣubhyaḥ" 8.4.26 iti ṇatvam()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents