Grammatical Sūtra: सनोतेरनः sanoteranaḥ 
Individual Word Components: sanoteḥ anaḥ
Sūtra with anuvṛtti words: sanoteḥ anaḥ pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57), chandasi (8.3.103), pūrvapadāt (8.3.104)
Type of Rule: pratiṣedha
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)
Description:
The ((sa)) of the verb ((san)), when it loses its ((n)), is changed to ((ṣa)), under the same circumstances. Source: Aṣṭādhyāyī 2.0
[In the domain of Chándas 105 the substitute retroflex 55 sibilant ṣ 39 replaces the dental sibilant s 56 of the verbal stem] san- `gain' (VIII 2), without phoneme n (á-n-aḥ: by ā replacement 6.4.41), [co-occurring after 1.1.67 a prior padá 106 ending in 1.1.72 a vowel other than the phoneme-class /a/ 57' in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Mahābhāṣya: With kind permission: Dr. George Cardona
1/20:sanoteḥ anaḥ iti ca |*
2/20:kim |
3/20:vacanam anarthakam iti eva |
4/20:kim kāraṇam |
5/20:pūrvapadāt iti siddhatvāt |
See More
1/20:sanoteḥ anaḥ iti ca |*
2/20:kim |
3/20:vacanam anarthakam iti eva |
4/20:kim kāraṇam |
5/20:pūrvapadāt iti siddhatvāt |
6/20:niyamārtham tarhi idam vaktavyam |
7/20:sanoteḥ anakārasya eva yathā syāt |
8/20:iha mā bhūt |
9/20:gosanim iti |
10/20:sanoteḥ anaḥ iti niyamārtham iti cet savanādikṛtatvāt siddham | sanoteḥ anaḥ iti niyamārtham iti cet savanādiṣu pāṭhaḥ kariṣyate |*
11/20:sanartham tu | sanartham tu idam vaktavyam |*
12/20:sisaniṣati |
13/20:etat api na asti prayojanam |
14/20:stautiṇyorevaṣaṇyabhyāsāt iti etasmāt niyamāt na bhaviṣyati |
15/20:ṇyartham tarhi idam vaktavyam |
16/20:sisānayiṣati |
17/20:katham punaḥ aṇyantasya pratiṣedhe ṇyantaḥ śakyaḥ vijñātum |
18/20:sāmarthyāt |
19/20:aṇyantasya pratiṣedhavacane prayojanam na asti iti kṛtvā ṇyante vijñāsyate |
20/20:atha vā ayam asti aṇyantaḥ : sisaniṣateḥ apratyayaḥ sisanīḥ
Kielhorn/Abhyankar (III,449.1-13) Rohatak (V,485-486)*Kātyāyana's Vārttikas