Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सनोतेरनः sanoteranaḥ
Individual Word Components: sanoteḥ anaḥ
Sūtra with anuvṛtti words: sanoteḥ anaḥ pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57), chandasi (8.3.103), pūrvapadāt (8.3.104)
Type of Rule: pratiṣedha
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The ((sa)) of the verb ((san)), when it loses its ((n)), is changed to ((ṣa)), under the same circumstances. Source: Aṣṭādhyāyī 2.0

[In the domain of Chándas 105 the substitute retroflex 55 sibilant ṣ 39 replaces the dental sibilant s 56 of the verbal stem] san- `gain' (VIII 2), without phoneme n (á-n-aḥ: by ā replacement 6.4.41), [co-occurring after 1.1.67 a prior padá 106 ending in 1.1.72 a vowel other than the phoneme-class /a/ 57' in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.105, 8.3.106, 8.3.56

Mahābhāṣya: With kind permission: Dr. George Cardona

1/20:sanoteḥ anaḥ iti ca |*
2/20:kim |
3/20:vacanam anarthakam iti eva |
4/20:kim kāraṇam |
5/20:pūrvapadāt iti siddhatvāt |
See More


Kielhorn/Abhyankar (III,449.1-13) Rohatak (V,485-486)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: rephaparasya sakārasya sṛpi sṛji spṛśi spṛhi savanādīnāṃ ca mūrdhanyo na bhavati   See More

Kāśikāvṛttī2: sanoteranaḥ 8.3.106 sanoteḥ anakārāntasya sakārasya mūrdhanyādeśo bhavati. goṣā   See More

Nyāsa2: pūrvapadāt?. , 8.3.108 "dviṣandhiḥ" iti. ṣaṣṭhītatpuruṣaḥ, bahuvhirv   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions