Kāśikāvṛttī1:
chandasi iti vartate, ekeṣām iti ca. pūrvapadasthānnimittāt parasya sakārasya
mu
See More
chandasi iti vartate, ekeṣām iti ca. pūrvapadasthānnimittāt parasya sakārasya
murdhanyādeśo bhavati chandasi viṣaye ekeṣāmācāryāṇāṃ matena. dviṣandhiḥ. dvisandhiḥ.
triṣandhiḥ, trisandhiḥ. madhuṣṭhānam, madhusthānam. dviṣāhasraṃ cinvīta,
dvisāhasraṃ cinvīta. asamāse 'pi yat pūrvapadaṃ tadapi iha gṛhyate. triḥ
ṣamṛddhatvāya, triḥ samṛddhatvāya.
Kāśikāvṛttī2:
yujuṣyekeṣām 8.3.102 yajuṣi viṣaye yuṣmattattatakṣuḥṣu parata ekeṣām ācāryāṇāṃ
See More
yujuṣyekeṣām 8.3.102 yajuṣi viṣaye yuṣmattattatakṣuḥṣu parata ekeṣām ācāryāṇāṃ matena sakārasya mūrdhanyādeśo bhavati. arcirbhiṣṭvam, arcirbhistvam. agniṣṭe 'gram, agniste 'gram. agniṣṭat, agnistat. arcirbhiṣṭatakṣuḥ arcirbhistatakṣuḥ.
Nyāsa2:
nisastapatāvanāsevane. , 8.3.104 ayamapi padāntārtha ārambhaḥ. "niṣḍapati&q
See More
nisastapatāvanāsevane. , 8.3.104 ayamapi padāntārtha ārambhaḥ. "niṣḍapati" iti. "tapa dhūpa santāpe" (dhā.pā.985,396). rutve visarjanīyaḥ, "visarjanīyasya saḥ" 8.3.34, sasya bhūrdhanyaḥ, ṣṭutvam(). atheha niṣṭaptaṃ rakṣaḥ, niṣṭaptā arātayaḥ iti niṣṭhānte tapatau kasyānna bhavati, asti hratrāsevanamiti? ata āha--niṣṭaptam()" ityādi. na hīha vastunaḥ sattaiva śabdavyutpatteḥ pradhānaṃ kāraṇam(), api tu tadvivakṣā. na cehāsevanavivakṣāstīti bhavati mūrdhanyaḥ. yadi tahrrāsevanaṃ vivakṣyate tadā na bhavitavyaṃ mūrdhanyenenatyata āha--"cchāndaso vā" ityādi. samāve kṛte "vyatyayo bahulam()" 3.1.85 iti punaḥ ṣakāraḥ॥
Tattvabodhinī2:
nisastapatāvanāsevane 208, 8.3.104 nisastapatā. "mūrdhanya"ityanuvarta
See More
nisastapatāvanāsevane 208, 8.3.104 nisastapatā. "mūrdhanya"ityanuvartamāne phalitamāha-- ṣaḥ syāditi. āsevane tu-- nistapati. punaḥ punastapatītyarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents