Kāśikāvṛttī1:
ekeṣām iti vartate. stuta stoma ityetayoḥ sakārasya chandasi viṣaye mūrdhanyādeś
See More
ekeṣām iti vartate. stuta stoma ityetayoḥ sakārasya chandasi viṣaye mūrdhanyādeśo
bhavati ekeṣāmācāryāṇāṃ matena. tribhiṣṭutasya, tribhistutasya. goṣṭomaṃ ṣoḍaśinam,
gostomaṃ ṣoḍaśinam. pūrvapadātityeva siddhe prapañcārtham idam.
Kāśikāvṛttī2:
yuṣmattattatakṣuḥṣvantaḥpādam 8.3.101 yuṣmat tat tatakṣusityeteṣu takārādiṣu pa
See More
yuṣmattattatakṣuḥṣvantaḥpādam 8.3.101 yuṣmat tat tatakṣusityeteṣu takārādiṣu parataḥ sakārasya mūrdhanyādeśo bhavati, sa cet sakāro 'ntaḥpādaṃ bhavati. yuṣmadādeśāḥ tvam, tvām, te, tava. agniṣṭvaṃ nāmāsīt. tvā agniṣṭvā vardhayāmasi. te agniṣṭe viśvamānaya. tava apsvagne sadhiṣṭava. tat agniṣṭad viśvamāpṛṇāti. tatakṣus dyāvāpṛthivī niṣṭatakṣuḥ. antaḥpādam iti kim? yanma ātmano mindābhūdagnistatpunarāhārjatavedā vica.
Nyāsa2:
hvasvāttādau taddhite. , 8.3.103 "apadāntasya" (8.3.55) ityadhikārārāt
See More
hvasvāttādau taddhite. , 8.3.103 "apadāntasya" (8.3.55) ityadhikārārāt? padānte'prāpte mūrdhanye satīdamārabhyate. yeṣu takārādiṣu taddhiteṣu mūrdhanyena bhavitavyam(), tān? darśayitumāha--"taraptamapau" iti. "sarpiṣṭaram()" iti. "dvivacanavibhajyopapade" 5.3.57 ityādinā tarap(). prakṛtisakārasya rutvam(), visarjanīyaḥ, tasyāpi "visarjanīyasya saḥ" 8.3.34 iti sakāraḥ, tasyānena ṣatvam(), ṣṭutvam(). "sarpiṣṭamam()" iti. "atiśāyane" 5.3.55 ityādinā tamap(). "catuṣṭaye" iti. "saṃkhyāyā avayave tayap()" 5.2.42, tadantājjam(), saptamyekavacanaṃ vā. yadā jas? tadā "jaśaḥ sī" 7.1.17 iti śībhāvaḥ. kvacit? "catuṣṭhayī" iti pāṭhaḥ. tatra hi "ṭiḍḍhāṇañ()" 4.1.15 iti ṅīp(). "sarpiṣṭ()ṣam(), sarpiṣṭā" iti. "tasya bhāvastvatalau" 5.1.118. "rpiṣṭaḥ" iti prayoge "pañcamyāstasil()" 5.3.7 ityanuvatrtamāne "apādāne cāhīyaruhoḥ" 5.4.45 iti tasipratyayaḥ. "āviṣṭa()" iti. ādhiḥ śabdādbhavādāvarthe "avyayāt? tyap()" 4.2.103. nanu ca "amehakvatasitrebhyastyadvidhiyo'vyayāt? smṛtaḥ" ["amehatvatasitrebhyastyabvidhiravyayāt()"--prāṃu.pāṭhaḥ, amehakvatasitrebhyastyabvidhiravyayāt? smṛtaḥ--kāṃu.pāṭhaḥ] (kārikā.4.2.104) iti tatra parigaṇayati, tatkathamādiḥśabdāt? tyap()? naiṣa doṣaḥ; alpāctaratvāt? kuśabdasya traśabdasya vā pūrvanipāte katrtavye tadakaraṇāllakṣaṇavyabhicāraṃ darśayatā sūcitaṃ vyabhicāryeva tatparigaṇanam(), tenāviḥśabdādapi bhavati.
"sarpismāt()" iti. "vibhāṣā sāti kārtsnye" 5.4.52 iti sātiḥ. nanu ca "sātpadādyoḥ" (8.3.111) iti vakṣyamāṇāt? pratiṣedhādeva mūrdhanyo na bhaviṣyati; ta()tka tannivṛcyarthena "tādau" ityanena? ityata āha--"pratyayaṣakārasya" ityādi. sādityanena hi sātpratyasya yaḥ sakāraḥ, yaśca padādilakṣaṇastayoḥ ṣatavaṃ pratiṣidhyate, na tu sātpratyayāt? pūrvasya prakṛtisakārasya. tato yadi "tādau" iti nocyeta, tadā pratyayasakārasyāṣatve prakṛtisakārasya syādeva. ta()smaśca sati ṣṭutvaṃ pratyayasakārasyāpi syāt().
"vaktavyaḥ" iti. vyākhyeya ityarthaḥ. tatraidaṃ vyākhyānam()--ihādigrahaṇaṃ na katrtavyam(), "yasminvidhistadādāvalgrahaṇe" (vā.14) ityevaṃ hi tādau bhaviṣyati, tat? kriyate--granthādhikyādarthādhikyaṃ sūcayatīti tiṅantasya pratiṣedho yathā syādityevamartham(). apa yā "na rapara" 7.3.110 ityādau "na" iti yogavibhāgaḥ kariṣyate, tena tiṅantasya na bhavatīti. asmistu vyākhyāne ādigrahaṇaṃ vispaṣṭārtham(). "bhandyustarām(), chindyustarām()" iti. bhidicchidibhyāṃ liṅ(), yāsuṭ(), "jharjus()" 3.4.108, "liṅaḥ salopaḥ" 7.2.79 tyādinā salopaḥ. "usyapadāntāt()" 6.1.93 iti pararūpatvam(). "śnasorallopaḥ" 6.4.111 ityakāralopaḥ, "tiṅaśca" 5.3.56 iti tarap(), "kimettiḍavyaya" ś5.4.11 ityādinā''mupratyayaḥ॥
Bālamanoramā2:
hyasvāttādau taddhite 1306, 8.3.103 hyasvāttādau. "iṇko"rityata iṇgrah
See More
hyasvāttādau taddhite 1306, 8.3.103 hyasvāttādau. "iṇko"rityata iṇgrahaṇamanuvartate. "saheḥ sāḍaḥ sa" ityataḥ sa iti ṣaṣṭha()ntamanuvartate. "apadāntasya mūrdhanyaḥ" iti ca. tadāha--hyasvādiṇa iti. niṣṭa() iti tyapi sasya ṣatve takārasya ṣṭutvena ṭaḥ.araṇyāṇṇya iti. "vaktavya" iti śeṣaḥ. āraṇyāḥ sumanasa iti. "stirayaḥ sumanasaḥ puṣpa"mityamaraḥ. araṇye bhavā ityarthe ṇapratyaye ṭāpi "āraṇyā" iti rūpam. aṇi tu ṅīp syāditi bhāvaḥ. dūrādetya iti. "vaktavya" iti śeṣaḥ. dūretya iti. dūrādāgataḥ, dūre bhava iti vā'rthaḥ. dūrādityavyayādetyapratyaye'vyayānāṃ bhamātre iti ṭilopaḥ.uttarādāhañiti. "vācya" iti śeṣaḥ. auttarāha iti. uttarasmādāgataḥ, uttarasmin bhava iti vā'rthaḥ. auttara iti tvasādhu.
Tattvabodhinī2:
hyasvāttādau taddhite 1046, 8.3.103 hyasvāttādau. padāntatvātṣatvasyā'prāptāvaya
See More
hyasvāttādau taddhite 1046, 8.3.103 hyasvāttādau. padāntatvātṣatvasyā'prāptāvayamārambhaḥ. ādigrahaṇaṃ tu vyarthaṃ, "yasminvidhi"rityeva siddheḥ. hvasvāṃtkim(). gīstarām. dhūstarām. tadau kim(). sarpiḥsādbhavati. taddhite kim(). sarpistarati. "tiṅantasya pratiṣedho vācyaḥ". bhindyustaram. dūrādetyaḥ. dūretya iti. dūrādāgata ityādirarthaḥ.uttarādāhañ. auttarāha iti. ihādyudāttatvaṃ striyāṃ ṭāpca bodhyaḥ. yadā tu "uttarācca"tyāhipratyaye tato'ṇkriyate, "amehe"ti parigaṇanena tyapo'bhāvāt, tadā auttarāhaśabdo'ntodāttaḥ, striyāṃ ṅīpca viśeṣaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents