Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: युष्मत्तत्ततक्षुःष्वन्तःपादम् yuṣmattattatakṣuḥṣvantaḥpādam
Individual Word Components: yuṣmattattatakṣuḥṣu antaḥpādam
Sūtra with anuvṛtti words: yuṣmattattatakṣuḥṣu antaḥpādam pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57), tādau (8.3.99)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The ((s)) standing in the inner half of a stanza is changed to ((ṣ)) before the ((ta)) of ((tvam)) &c. and ((tad)) and ((tatakṣus))|| Source: Aṣṭādhyāyī 2.0

[The substitute retroflex 55 sibilant ṣ 39 replaces dental sibilant s 56] occurring within a quarter verse (antaḥ-pādá-m) [before 1.1.66 (substitutes of) the prominal stem] of yuṣmád- `you' [beginning with t-° 102], tad- `that' and ta-takṣ-úḥ [co-occurring after a vowel other than phoneme-class /a/ 57, in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.101, 8.3.56


Commentaries:

Kāśikāvṛttī1: ekeṣām iti vartate. stuta stoma ityetayoḥ sakārasya chandasi viṣaye mūrdhanyād   See More

Kāśikāvṛttī2: yuṣmattattatakṣuḥṣvantaḥpādam 8.3.101 yuṣmat tat tatakṣusityeteṣu takārādiṣu pa   See More

Nyāsa2: hvasvāttādau taddhite. , 8.3.103 "apadāntasya" (8.3.55) ityadhikārārāt   See More

Bālamanoramā2: hyasvāttādau taddhite 1306, 8.3.103 hyasvāttādau. "iṇko"rityata iṇgrah   See More

Tattvabodhinī2: hyasvāttādau taddhite 1046, 8.3.103 hyasvāttādau. padāntatvātṣatvasyā'prāpvaya   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions