Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ह्रस्वात्‌ तादौ तद्धिते hrasvāt‌ tādau taddhite
Individual Word Components: hrasvāt tādau taddhite
Sūtra with anuvṛtti words: hrasvāt tādau taddhite pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

((ṣ)) substituted for a final ((s)) preceded by a short ((i)) or ((u)) before a Taddhita affix beginning with ((ta))|| Source: Aṣṭādhyāyī 2.0

[The substitute retroflex 55 sibilant ṣ 39 replaces non-padá-final 55 dental sibilant s 56 co-occurring after 1.1.67] a short (hrasv-āt: vowel 1.2.18) [iṆ 57 before 1.1.66] a taddhitá [affix 3.1.1 beginning with] t-° [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.56

Mahābhāṣya: With kind permission: Dr. George Cardona

1/3:hrasvāt tādau tiṅi pratiṣedhaḥ |*
2/3:hrasvāt tādau tiṅi pratiṣedhaḥ vaktavyaḥ |
3/3:bhindyustarām chindyustarām iti
See More


Kielhorn/Abhyankar (III,448.12-14) Rohatak (V,485)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: yuṣmat tat tatakṣusityeteṣu takārādiṣu parataḥ sakārasya mūrdhanyādeśo bhavati,    See More

Kāśikāvṛttī2: hrasvāt tādau taddhite 8.3.99 hrasvāduttarasya sakārasya mūrdhanyādeeśo bhavati   See More

Nyāsa2: eti saṃjñāyāmagāt?. , 8.3.99 "eti saṃjñāyām()" ityādi. etadgrahaṇaka   See More

Bālamanoramā1: hyasvāttādau. `iṇko'rityata iṇgrahaṇamanuvartate. `saheḥ sāḍaḥ sa' it Sū #1306   See More

Bālamanoramā2: eti saṃjñāyāmagāt 1008, 8.3.99 eti saṃjñāyāmagāt. ekāre pare sasya ṣaḥ syādityar

Tattvabodhinī1: hyasvāttādau. padāntatvātṣatvasyā'prāptāvayamārambhaḥ. ādigrahaṇaṃ tu vyarthaṃ, Sū #1046   See More

Tattvabodhinī2: eti saṃjñāyāmagāt 855, 8.3.99 eti saṃjñāyāmiti. suṣāmādyantargaṇasūtrametat.

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions