Kāśikāvṛttī1:
yuṣmat tat tatakṣusityeteṣu takārādiṣu parataḥ sakārasya mūrdhanyādeśo bhavati,
See More
yuṣmat tat tatakṣusityeteṣu takārādiṣu parataḥ sakārasya mūrdhanyādeśo bhavati, sa cet
sakāro 'ntaḥpādaṃ bhavati. yuṣmadādeśāḥ tvam, tvām, te, tava. agniṣṭvaṃ nāmāsīt.
tvā agniṣṭvā vardhayāmasi. te agniṣṭe viśvamānaya. tava apsvagne sadhiṣṭava. tat
agniṣṭad viśvamāpṛṇāti. tatakṣus dyāvāpṛthivī niṣṭatakṣuḥ. antaḥpādam iti
kim? yanma ātmano mindābhūdagnistatpunarāhārjatavedā vica.
Kāśikāvṛttī2:
hrasvāt tādau taddhite 8.3.99 hrasvāduttarasya sakārasya mūrdhanyādeeśo bhavati
See More
hrasvāt tādau taddhite 8.3.99 hrasvāduttarasya sakārasya mūrdhanyādeeśo bhavati tādau taddhite parataḥ. tarap tamap taya tva tal tyap, etāni prayojayanti. tarap sarpiṣṭaram. yajuṣtaram. tamap sarpiṣṭamam. yajuṣṭamam. taya catuṣṭaye brāhmaṇānāṃ niketāḥ. tva sarpiṣṭvam yajuṣṭvam. tal sarpiṣṭā. yajuṣṭā. tas sarpiṣṭaḥ. yajuṣṭaḥ. tyap āviṣṭyo vardhate. hrasvātiti kim? gīstarā. dhūstarā. tādau iti kim? sarpissād bhavati. pratyayasakārasya sāt padādyoḥ 8.3.113 iti satyapi pratiṣedhe prakṛtisakārasya syāt. taddhite iti kim? sarpistarati. tiṅantasya pratiṣedho vaktavyaḥ. bhindyustarām. chindyustarām.
Nyāsa2:
eti saṃjñāyāmagāt?. , 8.3.99 "eti saṃjñāyām()" ityādi. etadgrahaṇakavā
See More
eti saṃjñāyāmagāt?. , 8.3.99 "eti saṃjñāyām()" ityādi. etadgrahaṇakavākyam(). asyaiva "ekāraparasya" ityādinā vivaraṇam(). ekāraḥ paro yasmāditi bahuvrīhiḥ. eternatītyasyāḥ parasaptamītvaṃ darśayati. "hariṣemaḥ" iti. harayaḥ senā ñasyeti bahuvrīhiḥ, upasarvanahyasvatvam(). "puvusenaḥ" iti. "striyāḥ" 6.3.33 ityādinā pūṃvadbhāvaḥ. "biṣdaksenaḥ" iti. viṣvañcatīti "ṛtvik()" 3.2.59 ityādinā kvin(). "aniditām()" 6.4.24 iti nalopaḥ. "ugitaśca" 4.1.6 iti ṅīp(), "acaḥ" 6.4.138 ityakāralopaḥ, "cau" 6.3.137 iti dīrghaḥ. viṣūcī senāsyeti bahuvrīhiḥ. upasajanahyasvatvam. "striyāḥ" 6.3.33 tyādinā puṃvadbhāvaḥ. "kvitvasya kuḥ" 8.2.62 iti kutvam(). "jhalāṃ jaśo'nte" 8.2.39 iti jaśtvaṃ--gakāraḥ. tasya "khari ca" 8.4.54 iti cattrva--kakāraḥ. tasyāsiddhatvādyakāraḥ॥
Bālamanoramā1:
hyasvāttādau. `iṇko'rityata iṇgrahaṇamanuvartate. `saheḥ sāḍaḥ sa' it Sū #1306
See More
hyasvāttādau. `iṇko'rityata iṇgrahaṇamanuvartate. `saheḥ sāḍaḥ sa' ityataḥ sa iti
ṣaṣṭha\ufffdntamanuvartate. `apadāntasya mūrdhanyaḥ' iti ca. tadāha–hyasvādiṇa iti.
niṣṭa\ufffd iti tyapi sasya ṣatve takārasya ṣṭutvena ṭaḥ.\r\naraṇyāṇṇya iti.
`vaktavya' iti śeṣaḥ. āraṇyāḥ sumanasa iti. `stirayaḥ sumanasaḥ puṣpa'mityamaraḥ. araṇye
bhavā ityarthe ṇapratyaye ṭāpi `āraṇyā' iti rūpam. aṇi tu ṅīp syāditi bhāvaḥ.
Bālamanoramā2:
eti saṃjñāyāmagāt 1008, 8.3.99 eti saṃjñāyāmagāt. ekāre pare sasya ṣaḥ syādityar
Tattvabodhinī1:
hyasvāttādau. padāntatvātṣatvasyā'prāptāvayamārambhaḥ. ādigrahaṇaṃ tu
vyarthaṃ, Sū #1046
See More
hyasvāttādau. padāntatvātṣatvasyā'prāptāvayamārambhaḥ. ādigrahaṇaṃ tu
vyarthaṃ, `yasminvidhi'rityeva siddheḥ. hvasvāṃtkim?. gīstarām. dhūstarām.
tadau kim?. sarpiḥsādbhavati. taddhite kim?. sarpistarati. `tiṅantasya pratiṣedho
vācyaḥ'. bhindyustaram.
ityādirarthaḥ.\r\nuttarādāhañ. auttarāha iti. ihādyudāttatvaṃ striyāṃ ṭāpca
bodhyaḥ. yadā tu `uttarācca'tyāhipratyaye tato'ṇkriyate, `amehe'ti parigaṇanena
tyapo'bhāvāt, tadā auttarāhaśabdo'ntodāttaḥ, striyāṃ ṅīpca viśeṣaḥ.
Tattvabodhinī2:
eti saṃjñāyāmagāt 855, 8.3.99 eti saṃjñāyāmiti. suṣāmādyantargaṇasūtrametat.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents