Kāśikāvṛttī1:
nṛ\u0304nityetasya nakārasya rurbhavati paśabde parataḥ. akāraḥ uccāraṇārthaḥ.
n
See More
nṛ\u0304nityetasya nakārasya rurbhavati paśabde parataḥ. akāraḥ uccāraṇārthaḥ.
nṛ\u0304m\u0310ḥ pāhi, nṛ\u0304ṃḥ pāhi. nṛ\u0304m\u0310ḥ prīṇīhi, nṛ\u0304ṃḥ
prīṇīhi. pe iti kim? nṛ\u0304n bhojayati. ubhayathā ityapi kecidanuvartayanti
nṛ\u0304n pāhi ityapi yathā syāt.
Kāśikāvṛttī2:
nṝn pe 8.3.10 nṝnityetasya nakārasya rurbhavati paśabde parataḥ. akāraḥ uccār
See More
nṝn pe 8.3.10 nṝnityetasya nakārasya rurbhavati paśabde parataḥ. akāraḥ uccāraṇārthaḥ. nṝm̐H pāhi, nṝṃḥ pāhi. nṝm̐H prīṇīhi, nṝṃḥ prīṇīhi. pe iti kim? nṝn bhojayati. ubhayathā ityapi kecidanuvartayanti nṝn pāhi ityapi yathā syāt.
Nyāsa2:
nṛnpe. , 8.3.10 "nṛ()n?" iti. "supāṃ suluk()" 7.1.39 ityādin
See More
nṛnpe. , 8.3.10 "nṛ()n?" iti. "supāṃ suluk()" 7.1.39 ityādinā ṣaṣṭha()ā lukaṃ kṛtva nirdeśaḥ. atha vā-- vibhaktirevātra notpadyate, anukāryānukaraṇayorbhedasyāvivakṣitatvāt(). yathā-gavityayamāhetyādi. "pe" iti pakāramātrameva nimittatvenopāttam(); na samudāyaḥ. akārastūccāraṇārthaḥ, anyathā hi yadyakārasamudāyo nimittatyenāśrīyate, tadā nṛ()#ḥ pacatītyevamādāveva syāt(), na tu nṛ()n? prīṇīhītyādau. "aṭi" iti ceha nivṛttam(); nimittāntaro pādānāt().
atha tasyaiva nimittasyaitadviśeṣaṇaṃ kasmānna vijñāyate--aṭi parato yaḥ pakāra iti? aśakyamevaṃ vijñātum(); iha na syāt()--nṛ()#ḥ psāti, nṛ()#ḥ plāvayatīti. tasmādasya nivṛttiraṅgrahaṇasya yuktā॥
Laghusiddhāntakaumudī1:
nṝnityasya rurvā pe.. Sū #97
Laghusiddhāntakaumudī2:
nṝn pe 97, 8.3.10 nṝnityasya rurvā pe॥
Bālamanoramā1:
nṛ?npe. `nṛ?n' iti dvitīyāntaśabdasvarūpaparaṃ ṣaṣṭha\ufffdntam. ṣaṣṭhyāḥ
Sū #140
See More
nṛ?npe. `nṛ?n' iti dvitīyāntaśabdasvarūpaparaṃ ṣaṣṭha\ufffdntam. ṣaṣṭhyāḥ
sautrau luk. nalopā'bhāvo'pi sautra eva. `matuvaso ru' ityato `ru' ityanuvartate.
`ubhayatharkṣvi'tyataṃ `ubhayathe'tyanuvartate. kadācidbhavati kadācinna bhavatītyevamubhayathā
ruḥ pratyetavya ityarthaḥ. vikalpa iti yāvat. tadāha-nṛ?nityasyetyādinā.
`alo'ntyasya'. nṛ?n-pāhīti sthite nasya rutvam.
anunāsikānusvāravikalpaḥ'.
Bālamanoramā2:
nṛ?npe 140, 8.3.10 nṛ()npe. "nṛ()n" iti dvitīyāntaśabdasvarūpaparaṃ ṣa
See More
nṛ?npe 140, 8.3.10 nṛ()npe. "nṛ()n" iti dvitīyāntaśabdasvarūpaparaṃ ṣaṣṭha()ntam. ṣaṣṭhyāḥ sautrau luk. nalopā'bhāvo'pi sautra eva. "matuvaso ru" ityato "ru" ityanuvartate. "ubhayatharkṣvi"tyataṃ "ubhayathe"tyanuvartate. kadācidbhavati kadācinna bhavatītyevamubhayathā ruḥ pratyetavya ityarthaḥ. vikalpa iti yāvat. tadāha-nṛ()nityasyetyādinā. "alo'ntyasya". nṛ()n-pāhīti sthite nasya rutvam. anunāsikānusvāravikalpaḥ".
Tattvabodhinī1:
nṛ?npe. pakāropari akāra uccāraṇārthaḥ. tena `nṛ?#ḥ punātī'tyādi siddham.
Sū #114
See More
nṛ?npe. pakāropari akāra uccāraṇārthaḥ. tena `nṛ?#ḥ punātī'tyādi siddham.
`ubhayathakrṣu' ityata `ubhayathe'nuvṛttervikalpaḥ phalita ityāśayenāha-ruḥ syādveti.
kupvo ka. atra `kupvo'riti rephasya visargaḥ, jihvāmūlīyasya khatrvāt. `kharpare
śarī'ti visargasyāsya lopaḥ, jihvāmūlīyasya śatrvāt. `vā śarī'ti visargasya
visarga eva vā. ādeśayoḥ kapāvuccāraṇārthau. cādvisarga iti. prācā tu `cādvikalpaḥ'
ityuktaṃ , tadasat. kapābhyāṃ mukte visarjanīyasya satvaprasaṅgāt.
Tattvabodhinī2:
nṛ?npe 114, 8.3.10 nṛ()npe. pakāropari akāra uccāraṇārthaḥ. tena "nṛ()#ḥ pu
See More
nṛ?npe 114, 8.3.10 nṛ()npe. pakāropari akāra uccāraṇārthaḥ. tena "nṛ()#ḥ punātī"tyādi siddham. "ubhayathakrṣu" ityata "ubhayathe"nuvṛttervikalpaḥ phalita ityāśayenāha-ruḥ syādveti. kupvo ka. atra "kupvo"riti rephasya visargaḥ, jihvāmūlīyasya khatrvāt. "kharpare śarī"ti visargasyāsya lopaḥ, jihvāmūlīyasya śatrvāt. "vā śarī"ti visargasya visarga eva vā. ādeśayoḥ kapāvuccāraṇārthau. cādvisarga iti. prācā tu "cādvikalpaḥ" ityuktaṃ , tadasat. kapābhyāṃ mukte visarjanīyasya satvaprasaṅgāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents