Kāśikāvṛttī1:
padasya iti vartate. naśeḥ padasya vā kavargādeśo bhavati. sā vai jīvanagāhutiḥ.
See More
padasya iti vartate. naśeḥ padasya vā kavargādeśo bhavati. sā vai jīvanagāhutiḥ. sa ve jīvanaḍā
hutiḥ. naśerayaṃ sampadāditvād bhāve kvip. jīvasya nāśo jīvanak, jīvanaṭ. ṣatve
prāpte kutvavikalpaḥ.
Kāśikāvṛttī2:
naśer vā 8.2.63 padasya iti vartate. naśeḥ padasya vā kavargādeśo bhavati. sā v
See More
naśer vā 8.2.63 padasya iti vartate. naśeḥ padasya vā kavargādeśo bhavati. sā vai jīvanagāhutiḥ. sa ve jīvanaḍā hutiḥ. naśerayaṃ sampadāditvād bhāve kvip. jīvasya nāśo jīvanak, jīvanaṭ. ṣatve prāpte kutvavikalpaḥ.
Nyāsa2:
naśervā. , 8.2.63 "jīvanaṅāhutiḥ" iti. atrākutvapakṣe vraścādisūtreṇa
See More
naśervā. , 8.2.63 "jīvanaṅāhutiḥ" iti. atrākutvapakṣe vraścādisūtreṇa 8.2.36 ṣatve kṛte jaśtvam()--ḍakāraḥ॥
Laghusiddhāntakaumudī1:
naśeḥ kavargo'ntādeśo vā padānte. nak, nag; naṭ, naḍ. naśau. naśaḥ. nagbhyām,
n Sū #351
See More
naśeḥ kavargo'ntādeśo vā padānte. nak, nag; naṭ, naḍ. naśau. naśaḥ. nagbhyām,
naḍbhyām.. ,
Laghusiddhāntakaumudī2:
naśervā 351, 8.2.63 naśeḥ kavargo'ntādeśo vā padānte. nak, nag; naṭ, naḍ. naśau.
See More
naśervā 351, 8.2.63 naśeḥ kavargo'ntādeśo vā padānte. nak, nag; naṭ, naḍ. naśau. naśaḥ. nagbhyām, naḍbhyām॥ ,
Bālamanoramā1:
naśervā. `kvinpratyayasya kuḥ' ityataḥ kurityanuvartate, `skoḥ saṃyogādyoḥ&
See More
naśervā. `kvinpratyayasya kuḥ' ityataḥ kurityanuvartate, `skoḥ saṃyogādyoḥ'
ityato'nte iti ca. `padasye'tyadikṛtaṃ. tadāha–naśerityādi. `antādeśa'
ityalo'ntyasūtralabhyam. pakṣe `vraśce'ci ṣatvam. nak nagiti. kutvapakṣe
jaśtvacatrvābhyāṃ rūpe. naṭ naḍiti. ṣatvapakṣe jaśtvacatrvābhyāṃ rūpe. nagbhyāṃ
naḍhbhyāmiti. kutvapakṣe jaśtvena gakāraḥ. ṣatvapakṣe tu jaśtvena ḍakāraḥ.
`masjinaśorjhalī'ti num tu na, dhātorvihite pratyaye eva
tatpravṛttervakṣyamāṇatvāt.
Bālamanoramā2:
naśervā , 8.2.63 naśervā. "kvinpratyayasya kuḥ" ityataḥ kurityanuvarta
See More
naśervā , 8.2.63 naśervā. "kvinpratyayasya kuḥ" ityataḥ kurityanuvartate, "skoḥ saṃyogādyoḥ" ityato'nte iti ca. "padasye"tyadikṛtaṃ. tadāha--naśerityādi. "antādeśa" ityalo'ntyasūtralabhyam. pakṣe "vraśce"ci ṣatvam. nak nagiti. kutvapakṣe jaśtvacatrvābhyāṃ rūpe. naṭ naḍiti. ṣatvapakṣe jaśtvacatrvābhyāṃ rūpe. nagbhyāṃ naḍhbhyāmiti. kutvapakṣe jaśtvena gakāraḥ. ṣatvapakṣe tu jaśtvena ḍakāraḥ. "masjinaśorjhalī"ti num tu na, dhātorvihite pratyaye eva tatpravṛttervakṣyamāṇatvāt.
Tattvabodhinī1:
nagiti. ṣaḍagakāḥ pragvāt. Sū #383
Tattvabodhinī2:
naśervā 383, 8.2.63 nagiti. ṣaḍagakāḥ pragvāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents