Kāśikāvṛttī1:
paceḥ dhātoruttarasya niṣthātakārasya vakārādeśo bhavati. pakvaḥ. pakvavān.
Kāśikāvṛttī2:
paco vaḥ 8.2.52 paceḥ dhātoruttarasya niṣthātakārasya vakārādeśo bhavati. pakva
See More
paco vaḥ 8.2.52 paceḥ dhātoruttarasya niṣthātakārasya vakārādeśo bhavati. pakvaḥ. pakvavān.
Nyāsa2:
paco vaḥ. , 8.2.52 "pakvaḥ, pakvavān()" iti. "ḍupaṭacaṣ? pāke&quo
See More
paco vaḥ. , 8.2.52 "pakvaḥ, pakvavān()" iti. "ḍupaṭacaṣ? pāke" (dhā.pā.996). yadyevam(), pakva ityatat? "siddhaśuṣkapakvabandhaiśca" 2.1.40 iti nipātanādapi hi sidhyati; tathāpi pakvavānityetadarthamidamavaśyamārabdhavyam(). anyārthaṃ cārabhyamāṇaṃ pakva ityetadartharūpamapi bhavatīti pasvaśabdo'syodāharaṇamupanyastam(). nipātanadvāreṇa hi tadvyutpattau pratipattigauravaṃ syādityabhiprāyaḥ॥
Laghusiddhāntakaumudī1:
pakvaḥ.. kṣai kṣaye.. Sū #825
Laghusiddhāntakaumudī2:
paco vaḥ 825, 8.2.52 pakvaḥ॥ kṣai kṣaye॥
Bālamanoramā1:
paco vaḥ. paceḥ parasya niṣṭātasya vaḥ syādityarthaḥ. pakva iti.
vatvasyā'siddh Sū #838
See More
paco vaḥ. paceḥ parasya niṣṭātasya vaḥ syādityarthaḥ. pakva iti.
vatvasyā'siddhatvātkutvam.
Bālamanoramā2:
paco vaḥ 838, 8.2.52 paco vaḥ. paceḥ parasya niṣṭātasya vaḥ syādityarthaḥ. pakva
See More
paco vaḥ 838, 8.2.52 paco vaḥ. paceḥ parasya niṣṭātasya vaḥ syādityarthaḥ. pakva iti. vatvasyā'siddhatvātkutvam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents