Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: संयोगादेरातो धातोर्यण्वतः saṃyogāderāto dhātoryaṇvataḥ
Individual Word Components: saṃyogādeḥ ātaḥ dhātoḥ yaṇvataḥ
Sūtra with anuvṛtti words: saṃyogādeḥ ātaḥ dhātoḥ yaṇvataḥ padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), niṣṭhātaḥ (8.2.42), naḥ (8.2.42)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

For the ((ta)) of the Nishṭhâ there is substituted ((na)), after a root ending in ((ā)) and commencing with a conjunct consonant, if the latter contain a semi-vowel. Source: Aṣṭādhyāyī 2.0

[The substitute phoneme n replaces the phoneme t of a niṣṭhā affix 42 introduced after 3.1.2 a verbal stem ending in 1.1.72] the phoneme long ā(T) with an initial conjunct (saṁ-yog-ā-deḥ) containing a semivowel (yá̱Ṇ-vat-aḥ). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.2.42


Commentaries:

Kāśikāvṛttī1: saṃyogādiḥ yo dhāturākārānto yaṇvān, tasmāduttarasya niṣthātakārasya nakārado    See More

Kāśikāvṛttī2: saṃyogāderāto dhātor yaṇvataḥ 8.2.43 saṃyogādiḥ yo dhāturākārānto yaṇn, tas   See More

Nyāsa2: saṃyogāderāto dhātoryaṇvataḥ. , 8.2.43 "pradrāṇaḥ" iti. "drā kuts   See More

Laghusiddhāntakaumudī1: niṣṭhātasya naḥ syāt. drāṇaḥ. glānaḥ.. Sū #820

Laghusiddhāntakaumudī2: saṃyogāderāto dhātoryaṇvataḥ 820, 8.2.43 niṣṭhātasya naḥ syāt. drāṇaḥ. glānaḥ

Bālamanoramā1: saṃyogādeḥ. niṣṭātasya naḥ syādati. śeṣapūraṇamidam. drāṇa iti. `drā kutsāyāṃ g Sū #827   See More

Bālamanoramā2: saṃyogāderātodhātoryaṇvataḥ 827, 8.2.43 saṃyogādeḥ. niṣṭātasya naḥ syādati. śeṣa   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions