Kāśikāvṛttī1:
saṃyogādiḥ yo dhāturākārānto yaṇvān, tasmāduttarasya niṣthātakārasya nakāradeśo
See More
saṃyogādiḥ yo dhāturākārānto yaṇvān, tasmāduttarasya niṣthātakārasya nakāradeśo
bhavati. pradāṇaḥ. pradāṇavān. mlānaḥ. mlānavān. saṃyogādeḥ iti kim? yātaḥ.
yātavān. ātaḥ iti kim? cyutaḥ. cyutavān. lputaḥ. plutavān. dhātoḥ iti kim?
niryātaḥ. nirvātaḥ. yaṇvataḥ iti kim? snātaḥ. snātavān.
Kāśikāvṛttī2:
saṃyogāderāto dhātor yaṇvataḥ 8.2.43 saṃyogādiḥ yo dhāturākārānto yaṇvān, tasmā
See More
saṃyogāderāto dhātor yaṇvataḥ 8.2.43 saṃyogādiḥ yo dhāturākārānto yaṇvān, tasmāduttarasya niṣthātakārasya nakāradeśo bhavati. pradāṇaḥ. pradāṇavān. mlānaḥ. mlānavān. saṃyogādeḥ iti kim? yātaḥ. yātavān. ātaḥ iti kim? cyutaḥ. cyutavān. lputaḥ. plutavān. dhātoḥ iti kim? niryātaḥ. nirvātaḥ. yaṇvataḥ iti kim? snātaḥ. snātavān.
Nyāsa2:
saṃyogāderāto dhātoryaṇvataḥ. , 8.2.43 "pradrāṇaḥ" iti. "drā kuts
See More
saṃyogāderāto dhātoryaṇvataḥ. , 8.2.43 "pradrāṇaḥ" iti. "drā kutsāyāṃ gatau" (dhā.pā.1054). "kṛtyacaḥ" 8.4.28 iti ṇatvam(). "mlānaḥ" iti. "mlai gātravināme" ["mlai harṣakṣaye"--iti dhātupāṭhaḥ] (dhā.pā.904).
"cyutaḥ, plutaḥ" iti. "cyuṅ? pluṅ? gatau" (dhā.pā.955,958). "niryātaḥ" iti. "yā prāpaṇe" (dhā.pā.1049). "nirvātaḥ" iti. "vā gatigandhanayoḥ" (dhā.pā.1050). atra ryā, rvā-ityetayordhātutvaṃ na bhavati. "ryā" ityayaṃ hi samudāyaḥ saṃyogādiḥ, na cāyaṃ dhātuḥ, kiṃ tarhi? "yā" ityayam(). evaṃ "rvā" ityayaṃ saṃyogādiḥ, na caiṣa dhātuḥ, kiṃ tarhi? "vā" ityayam(). nanu ca bahiraṅgamatra saṃyogāditvam(), dvipadāśrayatvāt(), natvaṃ tu viparyayādantaraṅgam(); "asiddhaṃ bahiraṅgamantaraṅge" (vyā.pa.42) ityasiddhatvādeva saṃyogāditvasya natvaṃ na bhavatīti kiṃ dhātugrahaṇena? evaṃ tarhi etajjñāpayati--upasargasambandhena yo dharma upajāyate dhātūpasargasamudāyasya sa dhātorataddharmavato'pi kāryāṇi prāpayatīti. tenopāstate guruḥ, abhibhūyate śatruriti karmaṇi lakāraḥ siddho bhavati. atra hru pasargasambandhena sakarmakatvadharmo jātaḥ. sa ca dhātūpasargasamudāyasya, na dhātumātrasya. tatra yadyayamartho na jñāpyeta, karmaṇi lakāro na syāt(); dhātorakarmakatvāt(). a()smaścārthe jñāpite tu bhavati. "snātaḥ" iti. "ṣṇā śauce" (dhā.pā.1052)॥
Laghusiddhāntakaumudī1:
niṣṭhātasya naḥ syāt. drāṇaḥ. glānaḥ.. Sū #820
Laghusiddhāntakaumudī2:
saṃyogāderāto dhātoryaṇvataḥ 820, 8.2.43 niṣṭhātasya naḥ syāt. drāṇaḥ. glānaḥ॥
Bālamanoramā1:
saṃyogādeḥ. niṣṭātasya naḥ syādati. śeṣapūraṇamidam. drāṇa iti. `drā kutsāyāṃ
g Sū #827
See More
saṃyogādeḥ. niṣṭātasya naḥ syādati. śeṣapūraṇamidam. drāṇa iti. `drā kutsāyāṃ
gatau'asmāt ktaḥ, tanatvam, ṇatvam. glāna iti. `glai harṣakṣaye' `ādecaḥ'
ityāttve natvam. lvādibhya ekaviṃśateriti. kryādiṣu pvādayo dvāviṃśati, teṣu
ādyaṃ pūñaṃ vihāya lvādibhya ekaviṃśaterityarthaḥ. jyeti. dhātusūcanam. grahijyeti.
saṃprasāraṇasūcanam. jīna iti. jyā- ta iti sthite `saṃyogāde'riti
niṣṭānatvasyā'siddhatvāttataḥ prāgeva saṃprasāraṇe pūrvarūpe ca kṛte ātaḥ
paratvā'bhāvāt `saṃyogāderātaḥ' iti natvasyā'prāptāvanena natvam.
dugvārdīrghaśceti. vārtikamidam. du gu ābhyāṃ parasya niṣṭhātasya natvaṃ
prakṛterdīrghaśca ityarthaḥ. `mṛdutayā dutayā' iti māghakāvye dutaśabdaṃ sādhayitumāha-
- ṭu du upatāpe ityādi. gūna iti. gudhātoḥ kte dīrghaḥ. pūño vināśe iti.
vārtikamidam. vināśārthāt pūñaḥ parasya niṣṭhātasya natvamityarthaḥ. sinoteriti.
vārtikamidam. karmaiva kartā karmakartā, grāsaḥ karma kartā yasyasa grāsakarmakartṛkaḥ,
tasmāt `ṣiñ bandhane' ityasmātparasya niṣṭhātasya natvamityarthaḥ.
Bālamanoramā2:
saṃyogāderātodhātoryaṇvataḥ 827, 8.2.43 saṃyogādeḥ. niṣṭātasya naḥ syādati. śeṣa
See More
saṃyogāderātodhātoryaṇvataḥ 827, 8.2.43 saṃyogādeḥ. niṣṭātasya naḥ syādati. śeṣapūraṇamidam. drāṇa iti. "drā kutsāyāṃ gatau"asmāt ktaḥ, tanatvam, ṇatvam. glāna iti. "glai harṣakṣaye" "ādecaḥ" ityāttve natvam. lvādibhya ekaviṃśateriti. kryādiṣu pvādayo dvāviṃśati, teṣu ādyaṃ pūñaṃ vihāya lvādibhya ekaviṃśaterityarthaḥ. jyeti. dhātusūcanam. grahijyeti. saṃprasāraṇasūcanam. jīna iti. jyā- ta iti sthite "saṃyogāde"riti niṣṭānatvasyā'siddhatvāttataḥ prāgeva saṃprasāraṇe pūrvarūpe ca kṛte ātaḥ paratvā'bhāvāt "saṃyogāderātaḥ" iti natvasyā'prāptāvanena natvam. dugvārdīrghaśceti. vārtikamidam. du gu ābhyāṃ parasya niṣṭhātasya natvaṃ prakṛterdīrghaśca ityarthaḥ. "mṛdutayā dutayā" iti māghakāvye dutaśabdaṃ sādhayitumāha-- ṭu du upatāpe ityādi. gūna iti. gudhātoḥ kte dīrghaḥ. pūño vināśe iti. vārtikamidam. vināśārthāt pūñaḥ parasya niṣṭhātasya natvamityarthaḥ. sinoteriti. vārtikamidam. karmaiva kartā karmakartā, grāsaḥ karma kartā yasyasa grāsakarmakartṛkaḥ, tasmāt "ṣiñ bandhane" ityasmātparasya niṣṭhātasya natvamityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents