Kāśikāvṛttī1:
iṭaḥ uttarasya sakārasya lopo bhavati īṭi parataḥ. adāvīt. alāvīt. asevīt. akoṣī
See More
iṭaḥ uttarasya sakārasya lopo bhavati īṭi parataḥ. adāvīt. alāvīt. asevīt. akoṣīt.
amoṣīt. iṭaḥ iti kim? akārṣīt. ahārṣīt. īṭi iti kim? alāviṣṭām.
alāviṣuḥ.
Kāśikāvṛttī2:
iṭa īṭi 8.2.28 iṭaḥ uttarasya sakārasya lopo bhavati īṭi parataḥ. adāvīt. alāvī
See More
iṭa īṭi 8.2.28 iṭaḥ uttarasya sakārasya lopo bhavati īṭi parataḥ. adāvīt. alāvīt. asevīt. akoṣīt. amoṣīt. iṭaḥ iti kim? akārṣīt. ahārṣīt. īṭi iti kim? alāviṣṭām. alāviṣuḥ.
Nyāsa2:
iṭa īṭi. , 8.2.28 "adevīt()" iti. "neṭi" 7.2.4 iti vṛddhipra
See More
iṭa īṭi. , 8.2.28 "adevīt()" iti. "neṭi" 7.2.4 iti vṛddhipratiṣedhe kṛte laghūpadhaguṇaḥ, "astisico'pṛkte" 7.3.96 itīṭ()॥
Laghusiddhāntakaumudī1:
iṭaḥ parasya sasya lopaḥ syādīṭi pare. (sijlopa ekādeśe siddho vācyaḥ). ātīt.
ā Sū #448
See More
iṭaḥ parasya sasya lopaḥ syādīṭi pare. (sijlopa ekādeśe siddho vācyaḥ). ātīt.
ātiṣṭām..
Laghusiddhāntakaumudī2:
iṭa īṭi 448, 8.2.28 iṭaḥ parasya sasya lopaḥ syādīṭi pare. (sijlopa ekādeśe sidd
See More
iṭa īṭi 448, 8.2.28 iṭaḥ parasya sasya lopaḥ syādīṭi pare. (sijlopa ekādeśe siddho vācyaḥ). ātīt. ātiṣṭām॥
Bālamanoramā1:
iṭa īṭi. `iṭa' iti pañcamī. rātsasyetyataḥ sasyeti, saṃyogāntasyetyato lop Sū #110
See More
iṭa īṭi. `iṭa' iti pañcamī. rātsasyetyataḥ sasyeti, saṃyogāntasyetyato lopa iti
cānuvartate. tadāha–iṭaḥ parasyeti. evaṃ ca āti s ī t iti sthite sakārasyalope āti
īt–iti sthite savarṇadīrghe ātīditi rūpaṃ vakṣyati. tatra salopasyā'siddhatvātkathaṃ
savarṇadīrghaṃ ityata āha– sijlopa ekādeśe siddho vaktavya iti. ātiṣṭāmiti.
luṅastas. tasya tām. cleḥ sic. tasya iṭi āci vṛddhau ṣatvam. apṛktatvā'bhāvena
īḍabhāvātsalopo na. ātiṣuriti. luṅo jhiḥ. cleḥ sic. jus iṭ āṭ vṛddhiḥ. ṣatvaṃ
rutvavisargau. ātīḥ ātiṣṭam ātiṣṭa. ātiṣam ātiṣva ātiṣma.
Bālamanoramā2:
iṭa īṭi 110, 8.2.28 iṭa īṭi. "iṭa" iti pañcamī. rātsasyetyataḥ sasyeti
See More
iṭa īṭi 110, 8.2.28 iṭa īṭi. "iṭa" iti pañcamī. rātsasyetyataḥ sasyeti, saṃyogāntasyetyato lopa iti cānuvartate. tadāha--iṭaḥ parasyeti. evaṃ ca āti s ī t iti sthite sakārasyalope āti īt--iti sthite savarṇadīrghe ātīditi rūpaṃ vakṣyati. tatra salopasyā'siddhatvātkathaṃ savarṇadīrghaṃ ityata āha-- sijlopa ekādeśe siddho vaktavya iti. ātiṣṭāmiti. luṅastas. tasya tām. cleḥ sic. tasya iṭi āci vṛddhau ṣatvam. apṛktatvā'bhāvena īḍabhāvātsalopo na. ātiṣuriti. luṅo jhiḥ. cleḥ sic. jus iṭ āṭ vṛddhiḥ. ṣatvaṃ rutvavisargau. ātīḥ ātiṣṭam ātiṣṭa. ātiṣam ātiṣva ātiṣma.
Tattvabodhinī1:
`saṃyogāntasya lopaḥ'ityato lopa iti, `rātsasye'tyataḥ sasyeti cānuva Sū #85
See More
`saṃyogāntasya lopaḥ'ityato lopa iti, `rātsasye'tyataḥ sasyeti cānuvartate.
tadāha– lopaḥ syāditi. iṭaḥ kim ?. ahārṣīt. īṭi kim ?. ātiṣṭām. ātiṣu.
Tattvabodhinī2:
iṭa īṭi 85, 8.2.28 "saṃyogāntasya lopaḥ"ityato lopa iti, "rātsasy
See More
iṭa īṭi 85, 8.2.28 "saṃyogāntasya lopaḥ"ityato lopa iti, "rātsasye"tyataḥ sasyeti cānuvartate. tadāha-- lopaḥ syāditi. iṭaḥ kim?. ahārṣīt. īṭi kim?. ātiṣṭām. ātiṣu. sijlopa ekādeśe siddho vācyaḥ. sijlopa iti. atra vadanti-- salopa iti vaktavye sijgrahaṇaṃ "jhalo jhalī"tyādisūtratrayaṃ sijviṣayakamiti jñāpanārtham. teneha somastut. stotā. dviṣrakaṭarām. dviṣṭamām. "dhi ce"ti sūtre tu vāmanamate sico lopaḥ. bhāṣyamate tu sasyeti bhedo bodhya iti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents