Kāśikāvṛttī1:
saṃyogāntapadasya yo rephaḥ tasmāduttarasya antasya sakārasya lopo bhavati. gobh
See More
saṃyogāntapadasya yo rephaḥ tasmāduttarasya antasya sakārasya lopo bhavati. gobhirakṣāḥ.
pratyañcamatsāḥ. kṣarateḥ tsarateśca luṅi sicaḥ chāndasatvādīḍabhāvaḥ bahulaṃ chandasi
7-3-97) iti vacanāt. dīrghe sati rūpam etat. mātuḥ, pituḥ iti ṛta ut (*6,1.111
iti uttve kṛte raparatve ca sati rāt sasya iti salopaḥ. siddhe satyārambho
niyamārthaḥ, rāt sasya eva lopo bhavati, na anyasya iti. ūrjeḥ kvip ūrk. mṛjeḥ
laṅi amārṭ.
Kāśikāvṛttī2:
rāt sasya 8.2.24 saṃyogāntapadasya yo rephaḥ tasmāduttarasya antasya sakārasya
See More
rāt sasya 8.2.24 saṃyogāntapadasya yo rephaḥ tasmāduttarasya antasya sakārasya lopo bhavati. gobhirakṣāḥ. pratyañcamatsāḥ. kṣarateḥ tsarateśca luṅi sicaḥ chāndasatvādīḍabhāvaḥ bahulaṃ chandasi 7.3.97 iti vacanāt. dīrghe sati rūpam etat. mātuḥ, pituḥ iti ṛta ut 6.1.107 iti uttve kṛte raparatve ca sati rāt sasya iti salopaḥ. siddhe satyārambho niyamārthaḥ, rāt sasya eva lopo bhavati, na anyasya iti. ūrjeḥ kvip ūrk. mṛjeḥ laṅi amārṭ.
Nyāsa2:
rātsasya. , 8.2.24 "saṃyogāntasya padasya" ityādi. atra saṃyogāntaṃ pa
See More
rātsasya. , 8.2.24 "saṃyogāntasya padasya" ityādi. atra saṃyogāntaṃ padaṃ rephasya viśeṣaṇam(), repho'pi sakārasya. saṃyogāntasya padasya yo'vayavo rephastasmāduttaro yaḥ sakārastasyālo'ntyasya lopo bhavati. "akṣāḥ, atsāḥ" iti. "kṣara sañcalane" (dhā.pā.851), "tsara cchadmagatau" (dhā.pā.554), laṅ(), "ato lrāntasya" 7.2.2 iti vṛddhiḥ, tipo halṅyādilopaḥ 6.1.66, sicaḥ sakārasyāpyanena, aḍāgamaḥ, rephasya visarjanīyaḥ 8.3.15.
nanu caitat? pūrveṇaiva siddham(), tatkimarthamidamārabhyate? ityāha--"siddhe" ityādi. "rāt? sasyaiva" iti niyamasya svarūpaṃ darśayati. rādeva sasya--ityeṣa tu viparītaniyamo'tra nāśaṅkanīyaḥ, uraḥ prabhṛtiṣu 5.4.151 pumāniti kṛtasaṃyogāntalopasya ["kṛtasaṃyogāntasya lopasya"--iti prāṃu.pāṭhaḥ] pumsśabdasya pāṭhāt(). na hi viparītaniyame tasya saṃyogāntalopa upapadyate. "ūrk()" iti. "ūrja balaprāṇanayoḥ" [urja--prāṃupāṭhaḥ] (dā.pā.1549), "bhrājabhrāsa" 3.2.177 ityādinā kvip(). atra niyamājjakārasya lopo na bhavati, tasminnasati "coḥ kuḥ" 8.2.30 iti kutvam()--jakārasya gakāraḥ, "vāvasāne" 8.4.55 iti catrvam()--kakāraḥ. "nyamārṭ()"māṭai--kāśikā, padamañjarī ca] iti. "mṛjū śuddhau" (dhā.pā.1066), adāditvācchapo luk(), tipo halṅyādilopaḥ 6.1.66 "mṛjervṛddhiḥ" 7.2.114, "vraśca" 8.2.36 ityādinā ṣatvam(), tasya jaśtvam()--ḍakāraḥ, tasyāpi catrvam()-ṭakāraḥ॥
Laghusiddhāntakaumudī1:
rephātsaṃyogāntasya sasyaiva lopo nānyasya. rasya visargaḥ. kroṣṭuḥ 2.
kroṣṭroḥ Sū #210
See More
rephātsaṃyogāntasya sasyaiva lopo nānyasya. rasya visargaḥ. kroṣṭuḥ 2.
kroṣṭroḥ 2. (numaciratṛjvadbhāvebhyo nuṭ pūrvavipratiṣedhena). kroṣṭūnām.
kroṣṭari. pakṣe halādau ca śambhuvat.. hūhūḥ. hūhvau. hūhvaḥ. hūhūm ityādi..
aticamūśabde tu nadīkāryyaṃ viśeṣaḥ. he aticamu. aticamvai. aticamvāḥ. aticamūnām..
khalapūḥ..
Laghusiddhāntakaumudī2:
rātsasya 210, 8.2.24 rephātsaṃyogāntasya sasyaiva lopo nānyasya. rasya visargaḥ.
See More
rātsasya 210, 8.2.24 rephātsaṃyogāntasya sasyaiva lopo nānyasya. rasya visargaḥ. kroṣṭuḥ 2. kroṣṭroḥ 2. (numaciratṛjvadbhāvebhyo nuṭ pūrvavipratiṣedhena). kroṣṭūnām. kroṣṭari. pakṣe halādau ca śambhuvat॥ hūhūḥ. hūhvau. hūhvaḥ. hūhūm ityādi॥ aticamūśabde tu nadīkāryyaṃ viśeṣaḥ. he aticamu. aticamvai. aticamvāḥ. aticamūnām॥ khalapūḥ॥
Bālamanoramā1:
kroṣṭur s iti sthite-rātsasya. `saṃyogāntasya lopa' ityeva siddhe
niyamārt Sū #278
See More
kroṣṭur s iti sthite-rātsasya. `saṃyogāntasya lopa' ityeva siddhe
niyamārthamidamityāha–sasyaiveti. tena ūrgityādau na saṃyogāntalopaḥ. rephasya visarga
iti. `kharavasānayo'riti visarga ityarthaḥ. paratvāditi. paratvānnuṭaṃ bādhitvā
tṛjvattve kṛte tato nuṭi `nāmī'ti dīrghe ṇatve kṛte kroṣṭṛ?ṇāmiti
syādityarthaḥ. naca nuṭ nitya iti vācyaṃ, tṛjvattve kṛte saṃnipātaparibhāṣayā nuṭo
durlabhatvāt.
vivakṣitaḥ. prakṛtivadanukaraṇaṃ bhavatīti tvanityam. tataśca `aci-re'tyasya
samāsapraveśe'pi na luk. kroṣṭanāmiti. tṛjvattvaṃ bādhitvā nuṭi kṛte `nāmī'ti
dīrghe rūpam.
guṇe raparatve rūpam. kroṣṭroriti. tṛjvattve ṛkārasya yaṇ rephaḥ. pakṣe iti.
tṛtīyādiṣvajādiṣu tṛjvattvā'bhāvapakṣe ityarthaḥ. nanu
`tṛjvatkroṣṭuḥ,'`striyāṃ ca', `vibhāṣā tṛtīyādiṣvacī'ti trisūtrī vyarthā.
sṛgālavācinoḥkroṣṭṛkroṣṭu śabdayoḥ svatantrayoḥ sattvāditi cet, śrṛṇu-
`sarvanāmasthāne striyāṃ ca ṛdantasyaiva kroṣṭṛśabdasya prayogaḥ.
tṛtīyādiṣvajādiṣu tūbhayasya, śasi halādiṣu ca udantasyaive'ti niyamārthā trisūtrīti.
iti udantāḥ. atha ūdantāḥ. hūhūriti. gandharvaviśeṣavācyavyutpannaṃ
prātipadikametat. hūhvā hūhva ityādi. dīrghājjasi ce'ti pūrvasavarṇadīrghaniṣedhaḥ.
`iko yaṇacī'ti yaṇi rūpam. he hūhūḥ. hūhūm hūhvau hūhūn hūhvā. hūhve. hūhvaḥ.
hūhvoḥ. hūhvām. hūhvi. aticamūśabde tviti. camūmatikrānto'ticamūḥ. `atyādayaḥ
krāntādyarthe' iti samāsaḥ. strīpratyayāntatvā'bhāvādgostriyo'riti hyasvo
na bhavati. nadīkāryamiti. `prathamaliṅgagrahaṇaṃ ce'ti vacanāditi bhāvaḥ. khalapūriti. khalaṃ
punātīti kvip. khalapū-au, khalapū-as iti sthite `aci śnudhātvi'tyuvaṅi
prāpte.
Bālamanoramā2:
rātsasya 278, 8.2.24 kroṣṭur s iti sthite-rātsasya. "saṃyogāntasya lopa&quo
See More
rātsasya 278, 8.2.24 kroṣṭur s iti sthite-rātsasya. "saṃyogāntasya lopa" ityeva siddhe niyamārthamidamityāha--sasyaiveti. tena ūrgityādau na saṃyogāntalopaḥ. rephasya visarga iti. "kharavasānayo"riti visarga ityarthaḥ. paratvāditi. paratvānnuṭaṃ bādhitvā tṛjvattve kṛte tato nuṭi "nāmī"ti dīrghe ṇatve kṛte kroṣṭṛ()ṇāmiti syādityarthaḥ. naca nuṭ nitya iti vācyaṃ, tṛjvattve kṛte saṃnipātaparibhāṣayā nuṭo durlabhatvāt.numacireti. "acire"tyanukaraṇam. "aci ra" iti vihito repho vivakṣitaḥ. prakṛtivadanukaraṇaṃ bhavatīti tvanityam. tataśca "aci-re"tyasya samāsapraveśe'pi na luk. kroṣṭanāmiti. tṛjvattvaṃ bādhitvā nuṭi kṛte "nāmī"ti dīrghe rūpam. kroṣṭarīti. tṛjvattve kroṣṭu-i iti sthite "ṛto ṅī"ti guṇe raparatve rūpam. kroṣṭroriti. tṛjvattve ṛkārasya yaṇ rephaḥ. pakṣe iti. tṛtīyādiṣvajādiṣu tṛjvattvā'bhāvapakṣe ityarthaḥ. nanu "tṛjvatkroṣṭuḥ,""striyāṃ ca", "vibhāṣā tṛtīyādiṣvacī"ti trisūtrī vyarthā. sṛgālavācinoḥkroṣṭṛkroṣṭu śabdayoḥ svatantrayoḥ sattvāditi cet, śrṛṇu-"sarvanāmasthāne striyāṃ ca ṛdantasyaiva kroṣṭṛśabdasya prayogaḥ. tṛtīyādiṣvajādiṣu tūbhayasya, śasi halādiṣu ca udantasyaive"ti niyamārthā trisūtrīti. iti udantāḥ. atha ūdantāḥ. hūhūriti. gandharvaviśeṣavācyavyutpannaṃ prātipadikametat. hūhvā hūhva ityādi. dīrghājjasi ce"ti pūrvasavarṇadīrghaniṣedhaḥ. "iko yaṇacī"ti yaṇi rūpam. he hūhūḥ. hūhūm hūhvau hūhūn hūhvā. hūhve. hūhvaḥ. hūhvoḥ. hūhvām. hūhvi. aticamūśabde tviti. camūmatikrānto'ticamūḥ. "atyādayaḥ krāntādyarthe" iti samāsaḥ. strīpratyayāntatvā'bhāvādgostriyo"riti hyasvo na bhavati. nadīkāryamiti. "prathamaliṅgagrahaṇaṃ ce"ti vacanāditi bhāvaḥ. khalapūriti. khalaṃ punātīti kvip. khalapū-au, khalapū-as iti sthite "aci śnudhātvi"tyuvaṅi prāpte.
Tattvabodhinī1:
rātsasya. `saṃyogāntasya lopaḥ'ityanenaiva siddhe niyamārthamidamityāha–
s Sū #240
See More
rātsasya. `saṃyogāntasya lopaḥ'ityanenaiva siddhe niyamārthamidamityāha–
sasyaiveti. nānyasyeti. `urk parimārṭ'ityādau rephātsaṃyogāntasya lopo
netyarthaḥ. `rādeva sasye'ti viparītaniyamo'tra na bhavati, uraprabhṛtiṣu
kṛtasaṃyogāntalopasya `pumā'nityasya darśanāt. paratvāditi. na ca nuṭ nityaiti
vācyam, tṛjvadbhāve kṛte saṃnipātaparibhāṣayā nuṭo durlabhatvāditi bhāvaḥ.
Tattvabodhinī2:
rātsasya 240, 8.2.24 rātsasya. "saṃyogāntasya lopaḥ"ityanenaiva siddhe
See More
rātsasya 240, 8.2.24 rātsasya. "saṃyogāntasya lopaḥ"ityanenaiva siddhe niyamārthamidamityāha--sasyaiveti. nānyasyeti. "urk parimārṭityādau rephātsaṃyogāntasya lopo netyarthaḥ. "rādeva sasye"ti viparītaniyamo'tra na bhavati, uraprabhṛtiṣu kṛtasaṃyogāntalopasya "pumā"nityasya darśanāt. paratvāditi. na ca nuṭ nityaiti vācyam, tṛjvadbhāve kṛte saṃnipātaparibhāṣayā nuṭo durlabhatvāditi bhāvaḥ. numanviratṛjvadbhāvebhyo nuṭ pūrvavipratiṣedhena. numacireti."vārīṇā tisṛṇāṃ" "kroṣṭunā"miti krameṇodāharaṇāni. nanu reṇa svaviṣaye prāptaṃ sarvaṃ bādhyaṃ, bādhyasāmānyacintāśrayaṇātta eva "guṇadīrghotvānāmapavāda"iti vakṣyati. tathā cā'viśeṣānnuḍapyanena bādhyata iti kathamiha vipratiṣedhaḥ, utsargāpavādayostadayogāditi cet; atrāhuḥ--ataeva tadaṃśe vipratiṣedhaṃ dūṣayitvā "na tisṛcatasṛ"itijñāpakānnuḍiti bhāṣyakṛtoktam. evaṃca "numtṛjvadbhāvābhyā"mityeva suvacamiti. ityudantāḥ. hu hu riti. gandharvaviśeṣavācakamavyutpannaṃ prātipadikamidam. hūhvaviti. "dīrghajjasi ce" ti pūrvasavarṇadīrghaniṣedhe sati "ika"iti yaṇ. aticamūśabde tviti. "parthamaliṅgagrahaṇaṃ ce"tyukteḥ. tathā ca "evamaticamvādaya"iti prācoktaṃ nādartavyamiti bhāvaḥ. khalūpūriti. khalaṃ punātīti. pūñaḥ kvip.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents