Kāśikāvṛttī1:
anudāttam iti vartate. uparisvidāsītityetasya ṭeḥ anudattaḥ pluto bhavati. aṃdha
See More
anudāttam iti vartate. uparisvidāsītityetasya ṭeḥ anudattaḥ pluto bhavati. aṃdhaḥ
svidāsī3tupari svidāsī3t. adhaḥ svidāsīdityatra vicāryamāṇānām 8-2-97 iti
udāttaḥ plutaḥ, upari svidāsītityatra tu anena anudāttaḥ.
Kāśikāvṛttī2:
uparisvidāsīditi ca 8.2.102 anudāttam iti vartate. uparisvidāsītityetasya ṭeḥ a
See More
uparisvidāsīditi ca 8.2.102 anudāttam iti vartate. uparisvidāsītityetasya ṭeḥ anudattaḥ pluto bhavati. aṃdhaḥ svidāsī3tupari svidāsī3t. adhaḥ svidāsīdityatra vicāryamāṇānām 8.2.97 iti udāttaḥ plutaḥ, upari svidāsītityatra tu anena anudāttaḥ.
Nyāsa2:
uparisvidāsīdati ca. , 8.2.102 itikaraṇaḥ kāryiṇo nirdeśārthaḥ. kāryaṃ hi vidhāt
See More
uparisvidāsīdati ca. , 8.2.102 itikaraṇaḥ kāryiṇo nirdeśārthaḥ. kāryaṃ hi vidhātumavaśyaṃ ṣaṣṭha()āsau nirdeṣṭavyaḥ. itikaraṇena veti vārthaḥ pratyavamuśyate. śabdapradhānastvihoparisvidādiśabdaḥ kāryaṃ iṣyata itītikaraṇena nirdiṣṭaḥ pluto yathā vijñāyeta. "adhaḥsvidāsīdityatra" ityādi. atrādhaḥsvidāsīt(), utoparisvidāsīvityetadvicāryate; tatra pūrvasmin? vākye "vicāryamāṇānām()" 8.2.97 ityādinodāttaḥ plutaḥ, itara()smastvanenānudāttaḥ, tasyaivāpavādaḥ.
cakārasya pūrvavadeva prayojanam()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents