Grammatical Sūtra: तिङि चोदात्तवति tiṅi codāttavati 
Individual Word Components: tiṅi ca udāttavati
Sūtra with anuvṛtti words: tiṅi ca udāttavati padasya (8.1.16), anudāttam (8.1.18), sarvam (8.1.18), apādādau (8.1.18), gatiḥ (8.1.70)
Type of Rule: vidhi
Preceding adhikāra rule:8.1.18 (1anudāttaṃ sarvam apādādau)
Description:
A Gati becomes anudâtta, when followed by an accented finite verb. Source: Aṣṭādhyāyī 2.0
[A gáti 70 co-occurring with] a verbal padá (tiṄ-i) containing an udātta accent [becomes ánudātta 67]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
|
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini |
Anuvṛtti: 8.1.18, 8.1.70 |
Mahābhāṣya: With kind permission: Dr. George Cardona
1/24:tiṅgrahaṇam kimartham |
2/24:tiṅgrahaṇam udāttavataḥ parimāṇārtham |*
3/24:tiṅgrahaṇam kriyate udāttavataḥ parimāṇārtham |
4/24:tiṅi udāttavati yathā syāt mandraśabde mā bhūt |
5/24:ā mandraiḥ indra haribhiḥ yāhi |
See More
1/24:tiṅgrahaṇam kimartham |
2/24:tiṅgrahaṇam udāttavataḥ parimāṇārtham |*
3/24:tiṅgrahaṇam kriyate udāttavataḥ parimāṇārtham |
4/24:tiṅi udāttavati yathā syāt mandraśabde mā bhūt |
5/24:ā mandraiḥ indra haribhiḥ yāhi |
6/24:yadyogāt gatiḥ |
7/24:yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ na ca āṅaḥ mandraśabdam prati kriyāyogaḥ |
8/24:kim tarhi yāhiśabdam prati |
9/24:yadyogāt gatiḥ iti cet pratyayodāttatve aprasiddhiḥ | yadyogāt gatiḥ iti cet pratyayodāttatve aprasiddhiḥ syāt |*
10/24:yatprakaroti |
11/24:tasmāt tiṅgrahaṇam kartavyam |
12/24:yadi tiṅgrahaṇam kriyate āmante na prāpnoti |
13/24:prapacatitarām |
14/24:prajalpatitarām |
15/24:asati punaḥ tiṅgrahaṇe kriyāpradhānam ākhyātam tasmāt atiśaye tarap utpadyate tarabantāt svārthe ām tatra yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ iti bhavati etam saṅghātam prati kriyāyogaḥ |
16/24:tasmāt na arthaḥ tiṅgrahaṇena |
17/24:kasmāt na bhavati |
18/24:a mandraiḥ indra haribhiḥ yāhi mayuraromabhiḥ |
19/24:yadyogāt gatiḥ iti |
20/24:nanu ca uktam yadyogāt gatiḥ iti cet pratyayodāttatve aprasiddhiḥ iti |
21/24:na eṣaḥ doṣaḥ |
22/24:yadkriyāyuktāḥ iti na evam vijñāyate yasya kriyā yatkriyā yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ iti |
23/24:katham tarhi |
24/24:yā kriyā yatkriyā yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ iti
Kielhorn/Abhyankar (III,381.24-382.15) Rohatak (V,347-349)*Kātyāyana's Vārttikas