Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तिङि चोदात्तवति tiṅi codāttavati
Individual Word Components: tiṅi ca udāttavati
Sūtra with anuvṛtti words: tiṅi ca udāttavati padasya (8.1.16), anudāttam (8.1.18), sarvam (8.1.18), apādādau (8.1.18), gatiḥ (8.1.70)
Type of Rule: vidhi
Preceding adhikāra rule:8.1.18 (1anudāttaṃ sarvam apādādau)

Description:

A Gati becomes anudâtta, when followed by an accented finite verb. Source: Aṣṭādhyāyī 2.0

[A gáti 70 co-occurring with] a verbal padá (tiṄ-i) containing an udātta accent [becomes ánudātta 67]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.1.18, 8.1.70

Mahābhāṣya: With kind permission: Dr. George Cardona

1/24:tiṅgrahaṇam kimartham |
2/24:tiṅgrahaṇam udāttavataḥ parimāṇārtham |*
3/24:tiṅgrahaṇam kriyate udāttavataḥ parimāṇārtham |
4/24:tiṅi udāttavati yathā syāt mandraśabde mā bhūt |
5/24:ā mandraiḥ indra haribhiḥ yāhi |
See More


Kielhorn/Abhyankar (III,381.24-382.15) Rohatak (V,347-349)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: gatiḥ iti vartate. tiṅante udāttavati parato gatiranudātto bhavati. yat prapacat   See More

Kāśikāvṛttī2: tiṅi ca udāttavati 8.1.71 gatiḥ iti vartate. tiṅante udāttavati parato gatiranu   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions