Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: गतिर्गतौ gatirgatau
Individual Word Components: gatiḥ gatau
Sūtra with anuvṛtti words: gatiḥ gatau padasya (8.1.16), anudāttam (8.1.18), sarvam (8.1.18), apādādau (8.1.18)
Type of Rule: vidhi
Preceding adhikāra rule:8.1.18 (1anudāttaṃ sarvam apādādau)

Description:

A Gati becomes unaccented, when followed by another Gati. Source: Aṣṭādhyāyī 2.0

An item denoted by the t.t. gá-ti (1.4.60) [becomes ánudātta 67 before 1.1.66] (another) gá-ti. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.1.18

Mahābhāṣya: With kind permission: Dr. George Cardona

1/39:gatau iti kimartham |
2/39:prapacati prakaroti |
3/39:gateḥ anudāttatve gatigrahaṇānarthakyam tiṅi avadhāraṇāt |*
4/39:gateḥ anudāttatve gatigrahaṇam anarthakam |
5/39:kim kāraṇam |
See More


Kielhorn/Abhyankar (III,381.1-23) Rohatak (V,344-347)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: gatiḥ gatau parataḥ anudātto bhavati. abhyuddharati. samudānayati. abhisamparyāh   See More

Kāśikāvṛttī2: gatir gatau 8.1.70 gatiḥ gatau parataḥ anudātto bhavati. abhyuddharati. samudān   See More

Nyāsa2: gatirgatau. , 8.1.70 "abhyuddharati" iti. abhiśabdasya prātipadikasvar   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions