Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: हेति क्षियायाम् heti kṣiyāyām
Individual Word Components: ha iti kṣiyāyām
Sūtra with anuvṛtti words: ha iti kṣiyāyām padasya (8.1.16), padāt (8.1.17), anudāttam (8.1.18), sarvam (8.1.18), apādādau (8.1.18), tiṅ (8.1.28), na (8.1.29), prathamā (8.1.59)
Type of Rule: pratiṣedha
Preceding adhikāra rule:8.1.18 (1anudāttaṃ sarvam apādādau)

Description:

In connection with ((ha)), the first verb retains its accent, when an offence against custom is reprimanded. Source: Aṣṭādhyāyī 2.0

[The first verbal padá 28 is not 29 all anudātta 18] when co-occurring after the particle ha to denote an offence against customary behavior (kṣi-yā-y-ām). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.1.17, 8.1.18, 8.1.28, 8.1.29


Commentaries:

Kāśikāvṛttī1: ha ityanena yuktā prathamā tiṅvibhaktiḥ nānudāttā bhavati kṣiyāyāṃ gamyam.   See More

Kāśikāvṛttī2: heti kṣiyāyām 8.1.60 ha ityanena yuktā prathamā tiṅvibhaktiḥ nānudāttā bhavati    See More

Nyāsa2: heti kṣiyāyām?. , 8.1.60 "ācārabhedaḥ" iti. śiṣṭācāravyatikrama ityart   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions