Kāśikāvṛttī1: ha ityanena yuktā prathamā tiṅvibhaktiḥ nānudāttā bhavati kṣiyāyāṃ gamyamānāyām. See More
ha ityanena yuktā prathamā tiṅvibhaktiḥ nānudāttā bhavati kṣiyāyāṃ gamyamānāyām.
kṣiyā dharmavyatikramaḥ, ācārabhedaḥ. svayaṃ ha rathena yāti 3, upādhyāyaṃ padātiṃ gamayati.
svayaṃ ha odanaṃ bhuṅkte 3, upādhyāyaṃ saktūn pāyayati. prathamasya tiṅantasya atra
nighātaḥ pratiṣidhyate. kṣiyāśīḥpraiṣeṣu tiṅākāṅkṣam 8-2-104 iti ca pluto
bhavati.
Kāśikāvṛttī2: heti kṣiyāyām 8.1.60 ha ityanena yuktā prathamā tiṅvibhaktiḥ nānudāttā bhavati See More
heti kṣiyāyām 8.1.60 ha ityanena yuktā prathamā tiṅvibhaktiḥ nānudāttā bhavati kṣiyāyāṃ gamyamānāyām. kṣiyā dharmavyatikramaḥ, ācārabhedaḥ. svayaṃ ha rathena yāti 3, upādhyāyaṃ padātiṃ gamayati. svayaṃ ha odanaṃ bhuṅkte 3, upādhyāyaṃ saktūn pāyayati. prathamasya tiṅantasya atra nighātaḥ pratiṣidhyate. kṣiyāśīḥpraiṣeṣu tiṅākāṅkṣam 8.2.104 iti ca pluto bhavati.
Nyāsa2: heti kṣiyāyām?. , 8.1.60 "ācārabhedaḥ" iti. śiṣṭācāravyatikrama ityart See More
heti kṣiyāyām?. , 8.1.60 "ācārabhedaḥ" iti. śiṣṭācāravyatikrama ityarthaḥ. "yāti" iti. dhātusvareṇādyudāttaḥ. itikaraṇena haśabdamātralasya nighātakāraṇatvamākhyāyate. asati hi tasmin? kṣiyā haśabdasyopādhirvijñāyeta tiṅantasya vā. tathā ca yadā haśabdastiṅantaṃ vā kṣiyāyāṃ na prayujyate, tadā nighātapratiṣedho na syāt(). itikaraṇe tu sati svarūpamātrapradhāno haśabdo nighātasya kāraṇa bhavatīti asatyāmapi haśabdasya tiṅantasya vā kṣiyāyāṃ vṛttau nighātapratiṣedhaḥ siddho bhavati॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents