Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: परेर्वर्जने parervarjane
Individual Word Components: pareḥ varjane
Sūtra with anuvṛtti words: pareḥ varjane sarvasya (8.1.1), dve (8.1.1)
Type of Rule: vidhi
Preceding adhikāra rule:8.1.1 (1sarvasya dve)

Description:

The word ((pari)) is repeated when employed in the sense of 'with the exception or exclusion of'. Source: Aṣṭādhyāyī 2.0

[Two expressions occur in the place of the whole of 1] of the particle pári to denote `exclusion' (várj-an-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.1.1

Mahābhāṣya: With kind permission: Dr. George Cardona

1/12:pareḥ asamāse |*
2/12:pareḥ asamāse iti vaktavyam |
3/12:iha mā bhūt |
4/12:paritrigartam vṛṣṭaḥ devaḥ |
5/12:tat tarhi vaktavyam |
See More


Kielhorn/Abhyankar (III,366.24-367.5) Rohatak (V,304-305)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: pari ityetasya varjane 'rthe dve bhavataḥ. pari pari trigartebhyo vṛṣṭo devaḥ. p   See More

Kāśikāvṛttī2: parer varjane 8.1.5 pari ityetasya varjane 'rthe dve bhavataḥ. pari pari trigar   See More

Nyāsa2: parervarjane. , 8.1.5 "pari pari trigatrtebhyaḥ" iti. "apaparī va   See More

Bālamanoramā1: parervarjane. varjane vartamānasya parītyasya dve sta ityarthaḥ. pari pari vaṅge   See More

Bālamanoramā2: parervarjane , 8.1.5 parervarjane. varjane vartamānasya parītyasya dve sta ityar   See More

Tattvabodhinī1: parervarjane. atra vārtikaṃ—`parervarjane'samāse'. neha—paritrigartavṛṣṭ Sū #1591   See More

Tattvabodhinī2: parervarjane 1591, 8.1.5 parervarjane. atra vārtikaṃ---"parervarjane'sase   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions