Kāśikāvṛttī1: pari ityetasya varjane 'rthe dve bhavataḥ. pari pari trigartebhyo vṛṣṭo devaḥ. p See More
pari ityetasya varjane 'rthe dve bhavataḥ. pari pari trigartebhyo vṛṣṭo devaḥ. pari
pari sauvīrebhyaḥ. pari pari sarvasenebhyaḥ. varjaneṃ parihāraḥ. varjane iti kim? odanaṃ
pariṣiñcati. parer varjane 'samāse veti vaktavyam. pari pari trigartebhyo vṛṣṭo
devaḥ, pari trigartebhyaḥ. samāse tu tena eva uktatvād varjanasya na eva bhavati,
paritrigartaṃ vṛṣṭo devaḥ iti.
Kāśikāvṛttī2: parer varjane 8.1.5 pari ityetasya varjane 'rthe dve bhavataḥ. pari pari trigar See More
parer varjane 8.1.5 pari ityetasya varjane 'rthe dve bhavataḥ. pari pari trigartebhyo vṛṣṭo devaḥ. pari pari sauvīrebhyaḥ. pari pari sarvasenebhyaḥ. varjaneṃ parihāraḥ. varjane iti kim? odanaṃ pariṣiñcati. parer varjane 'samāse veti vaktavyam. pari pari trigartebhyo vṛṣṭo devaḥ, pari trigartebhyaḥ. samāse tu tena eva uktatvād varjanasya na eva bhavati, paritrigartaṃ vṛṣṭo devaḥ iti.
Nyāsa2: parervarjane. , 8.1.5 "pari pari trigatrtebhyaḥ" iti. "apaparī va See More
parervarjane. , 8.1.5 "pari pari trigatrtebhyaḥ" iti. "apaparī varjane" (1.4.88) iti pareḥ karmapravacanīyasaṃjñāyāṃ satyām? "pañcamyapāṅparibhiḥ" 2.3.10 iti pañcamī. "pariṣiñcati" iti. sarvatra siñcatītyarthaḥ. "upasargāt? sunoti" 8.3.65 ityādinā ṣatvam(). "parervarjane'samāse vā" ityādi. parervarjane'rthe'samāse vibhāṣā dvirvacanaṃ bhavatītyetadartharapaṃ vyākhyeyamityarthaḥ. tatredaṃ vyākhyānam()--"vibhāṣā veṣiṭiceṣṭyoḥ" 7.4.96 ityato maṇḍūkaplutyā vibhāṣāgrahaṇamanuvatrtate, tenāsamāse dvirvacanaṃ parervarjane vibhāṣā bhavatīti.
"asamāse" iti. vacanāt? samāse tu nityameva dvirvacanena bhavitavyamiti kasyacidbhrāntiḥ syāt(), atastāṃ nirākarttumāha--"samāse tu" ityādi. yathā dadhnopasikta odano dadhyodana itīhopasiktaśabdaḥ samāse'ntarbhūtaḥ, tathā "apaparibahirañcavaḥ pañcamyā" 2.1.11 iti samāse kṛte tatra varjanam(). pariśabdastu samāse'narthaka eva; tena varjane'rthe vatrtamānasya dvirvacanamucyamānaṃ samāse na bhavati. athāpi pariśabdo varjane'rthe'rthavān? syāt(); evamapi samāsenaiva varjanārthapratyāyitatvānnaiva dvirvacanena bhavitavyam(). "paritrigatrtam()" iti. samāsādutpannasya soḥ "nāvyayībhāvādato'stvapañcamyāḥ" 2.4.83 ityambhāvaḥ॥
Bālamanoramā1: parervarjane. varjane vartamānasya parītyasya dve sta ityarthaḥ. pari pari vaṅge See More
parervarjane. varjane vartamānasya parītyasya dve sta ityarthaḥ. pari pari vaṅgebhyo
vṛṣṭa iti. `parjanya' iti śeṣaḥ. `apaparī varjane' iti pariḥ karmapravacanīyaḥ.
`pañcamyapāṅparibhi'riti pañcamī. `pari hareḥ saṃsāraḥ' ityatra tu `parerasamāse iti
vaktavya'miti vārtikānnadvirvacanam.
Bālamanoramā2: parervarjane , 8.1.5 parervarjane. varjane vartamānasya parītyasya dve sta ityar See More
parervarjane , 8.1.5 parervarjane. varjane vartamānasya parītyasya dve sta ityarthaḥ. pari pari vaṅgebhyo vṛṣṭa iti. "parjanya" iti śeṣaḥ. "apaparī varjane" iti pariḥ karmapravacanīyaḥ. "pañcamyapāṅparibhi"riti pañcamī. "pari hareḥ saṃsāraḥ" ityatra tu "parerasamāse iti vaktavya"miti vārtikānnadvirvacanam.
Tattvabodhinī1: parervarjane. atra vārtikaṃ—`parervarjane'samāse'. neha—paritrigartaṃ
vṛṣṭ Sū #1591 See More
parervarjane. atra vārtikaṃ—`parervarjane'samāse'. neha—paritrigartaṃ
vṛṣṭo devaḥ. `veti ca vaktavyam'. tathā ca apa hareḥ pari hareḥ saṃsāra iti
kārakeṣūdāhmatam.
varjane'iti karmapravacanīyasaṃjñāyāṃ `pañcamyapāṅparibhi'riti pañcamī.
Tattvabodhinī2: parervarjane 1591, 8.1.5 parervarjane. atra vārtikaṃ---"parervarjane'samāse See More
parervarjane 1591, 8.1.5 parervarjane. atra vārtikaṃ---"parervarjane'samāse". neha---paritrigartaṃ vṛṣṭo devaḥ. "veti ca vaktavyam". tathā ca apa hareḥ pari hareḥ saṃsāra iti kārakeṣūdāhmatam.parervarjane vāvacanam.paripari vaṅgebhya iti॥ "apaparī varjane"iti karmapravacanīyasaṃjñāyāṃ "pañcamyapāṅparibhi"riti pañcamī.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents